Thursday, January 18, 2024

Shloka 67 - Sri Varadarajastava




        Click on the image to open:
नष्टेऽपि भस्मनि वने गिरिशेन दग्धं स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः ।
भस्मोच्चये कृतकचप्रतिबोधनं तं शुक्रं जयन्तु न कथं तव हारताराः ॥६७॥
T:  Oh, Lord Śrī Varadarāja, the resplendent garlands around Your neck have again brought to life and rejuvenated Manmatha in the hearts of young maidens even after he was burnt down by Lord Śiva's wrath and his ashes were scattered away in the forest . Sage Śukra brought back to life the prince Kaca out of the heap of his ashes left behind after he was destroyed by Asuras. Naturally, Your garlands have won over Sage Śukra!
 
Explanation:  Sage Śukra was the preceptor or Ācārya of the Asuras. He knew the Mantra to bring the dead back to life, i.e. Sañjīvanī.  His disciple, prince Kaca, was killed and burnt down by Asuras intolerant of his being taught Sañjīvanī by their Ācārya. But when Śukra went to the heap of ashes, he invoked the Sañjīvanī Mantra and brought Kaca back to life. This is Śukra's claim to fame.  
But what about the divine garlands worn by Lord Śrī Varadarāja!? Their glory is much greater. When Lord Śiva was disturbed and tempted by Manmatha during Śiva's Tapas, an inflamed Śiva opened his third eye and instantly reduced Manmatha to ashes. These ashes were soon blown away by the wind and completely scattered in the forest! Regardless, the Lord's garlands, even without the help of the ashes, can bring to life the God of Love, Manmatha, in young damsels' hearts! The sage Śukra shines in the firmament as Venus. But the garlands glitter more effectively around the Lord's neck, and are even more potent in their powers! The word Hāratārā in the end is a pun, meaning both "the constellation of garlands" and the "garlands that sanctify/revive".

व्याकरणांशाः
मूलम्
नष्टेऽपि भस्मनि वने गिरिशेन दग्धं स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः ।
भस्मोच्चये कृतकचप्रतिबोधनं तं शुक्रं जयन्तु न कथं तव हारताराः ॥६७॥
पदच्चेदः
नष्टे, अपि, भस्मनि, वने, गिरिशेन, दग्धम्, स्त्रीणाम्, हृदि, ईश, मदनम्, प्रति-बोधयन्तः, भस्म-उच्चये, कृत-कच-प्रतिबोधनम्, तम्, शुक्रम्, जयन्तु, न, कथम्, तव, हार-ताराः
सन्धयः
नष्टे+अपि= एङः पदान्तादति
दग्धम्, स्त्रीणाम्, मदनम्, कृत-कच-प्रतिबोधनम्, तम्, शुक्रम्, कथम्= मोऽनुस्वारः
हृदि+ईश= अकः सवर्णे दीर्घः
प्रति-बोधयन्तः,हार-ताराः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
भस्म+उच्चये=आद्गुणः
आकाङ्क्षा-अन्वयः
ईश! वने भस्मनि नष्टेअपि गिरिशेन दग्धम् मदनम् स्त्रीणाम् हृदि प्रति-बोधयन्तः तव हार-ताराः भस्म-उच्चये कृत-कच-प्रतिबोधनम् तम् शुक्रम् जयन्तु न कथम्?
Translation
Oh, Lord, even when his ashes scattered in the forest after Manmatha was burnt down by Śiva, Your sanctifying starry array of garlands bring to life the God of Love, Manmatha, in damsels' hearts. How can they not be superior to Sage Śukra (Planet Venus), who used the heap of ashes of a burnt Kaca to bring him back to life (using Sañjīvanī)?
सुबन्तप्रक्रिया
नष्टे, वने= अ, नपुं, ७.१, ङि, आद्गुणः
अपि, कथम्, न = अव्ययम्
भस्मनि= न्, नपुं, ७.१, ङि, वर्णमेलनम्
गिरिशेन=अ,पुं, ३.१, टा, टाङसिण्गसामिनात्स्याः, आद्गुणः
दग्धम्, मदनम्, कृत-कच-प्रतिबोधनम्, शुक्रम्= अ, पुं, २.१, अम्, अमि पूर्वः
स्त्रीणाम्= ई, स्त्री, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि, अट्कुप्वाङ्नुम्व्यवायेऽपि
हृदि=द्, नपुं, ७.१, ङि, वर्णमेलनम्
ईश= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
प्रति-बोधयन्तः=त्, पुं, १.३, जस्, उगिदचां सर्वनामस्थानेऽधातोः, नश्चापदान्तस्य झलि, अनुस्वारस्य ययि परसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
भस्म-उच्चये= अ, पुं, ७.१, ङि, आद्गुणः
तम्=तद्, पुं, २.१, अम्, त्यदादीनाम, अतो गुणे, अमि पूर्वः
तव= युष्मद्, ६.१, ङस्, युषम्दस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
हार-ताराः=अ,पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
जयन्तु= जय्, भ्वादि, परस्मैपदी, लोट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
गिरिश= गिरिः अस्य अस्ति, गिरौ शेते
प्रति-बोधयन्तः= प्रति बोधयत्, कृदन्तः
हारताराः= हाराणां ताराः ६तत्पुरुषः