Thursday, November 30, 2023

Shloka 18- Sri Varadarajastava





        Click on the image to open:

एकत्र मन्मथमजीजनदिन्दिरायां पूर्वं भवानिति बुधाः किमपूर्वमाहुः ।
अद्यापि तं न जनयस्यरविन्दनाभ कासु प्रसन्नमधुरस्मित कामिनीषु ॥१८॥
T: Oh, Lord Padmanābha, scholars state that long ago You created Manmatha the God of Love in Devi Śrī Lakṣmī. This is nothing to be considered incredible (unprecedented). Indeed, even today, doesn't Your most pleasant and smiling countenance invoke the God of Love Manmatha in women who behold You? 

Explanation: It is not a matter of surprise when scholars learned in Purāṇās state that once upon a time, Lord Viṣṇu's son born to Devi Śrī Lakṣmī was Manmatha, the God of Love. The beauty and attractiveness of  Lord Śrī Varadarāja is fully capable of stirring the passion of Śṛṅgāra Bhāva in any woman who beholds Him. This is the import of this stanza. (Devi Śrī Lakṣmī as His consort experienced the birth of Manmatha the God of Love on her feelings being stirred by Lord Śrī Varadarāja. This happens somewhat similarly even today to any woman who beholds Him!)

The word Manmatha is used here as Śleṣa (pun or double meaning) as it refers to the God of Love as well as Śṛṅgāra Bhāva ( churns one's being through passion). This is clever on the part of the poet!

व्याकरणांशाः
मूलम्
एकत्र मन्मथमजीजनदिन्दिरायां पूर्वं भवानिति बुधाः किमपूर्वमाहुः ।
अद्यापि तं न जनयस्यरविन्दनाभ कासु प्रसन्नमधुरस्मित कामिनीषु ॥१८॥
पदच्चेदः
एकत्र मन्मथम् अजीजनत् इन्दिरायाम् पूर्वम् भवान् इति बुधाः किम् अपूर्वम् आहुः अद्य अपि तम् न जनयसि अरविन्दनाभ कासु प्रसन्न- मधुर- स्मित कामिनीषु
सन्धयः
अजीजनत् - झलां जशोऽते
इन्दिरायाम्, पूर्वम्, तम्- मोऽनुस्वारः
बुधाः- ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः
आहुः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अद्य + अपि, न अन्यद् = अकः सवर्णे दीर्घः
जनयसि+अरविन्दनाभ = इको यणचि
आकाङ्क्षा-अन्वयः
ह्रे अरविन्दनाभ, प्रसन्न- मधुर- स्मित! एकत्र पूर्वम् भवान् मन्मथम् इन्दिरायाम् अजीजनत् इति बुधाः आहुः।अत्र किम् अपूर्वम् !? अद्य अपि कासु कामिनीषु तम् न जनयसि?!
Oh, the Lord with the lotus in Your navel (from which Brahma the Creator was born!)! Oh, the one with the bewitchingly sweet, smiling countenance! On the one hand, scholars state that once upon a time, You fathered the God of Love, Manmatha through Your consort, Devi Śrī Lakṣmī! What is incredible or unprecedented in that? Even now, is there any women in whom your attractiveness does not generate Manmatha (Love)?
सुबन्तप्रक्रिया
एकत्र - अव्ययम्
मन्मथम् -अ पुं, २.१, अम्, अमि पूर्वः
इन्दिरायाम् - आ, स्त्री, ७.१, ङि, ङेराम्नद्याम्नीभ्यः, याडापः, अकः सवर्णे दीर्घः
पूर्वम् - अ नपुं, १.१, सुँ. अतोऽम्, अमि पूर्वः
भवान् - त्, पुं, १.१, सुँ, अत्वन्तस्य चाधातोः, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, संयोगान्तस्य लोपः
इति, किम्, अद्य, अपि, न - अव्ययम्
बुधाः -अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अपूर्वम् - अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तम् - तद्, सर्वनाम द्कारान्त, पुं, २.१, त्यदादीनामः, अतो गुणे, अमि पूर्वः
अरविन्दनाभ, प्रसन्नमधुरस्मित, अ, पुं, १.१, शम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
कासु - किम्, स्त्री, ७.३, सुप्, किमः कः, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः
कामिनीषु - ई, स्त्री, ७.३, सुप्, आदेशप्रत्यययोः
तिङन्तप्रक्रिया
आहुः - ब्रू, अदादिः,परस्मैपदी, लट्, प्रथपुरुष बहुवचनम्
अजीजनत् - जन् णिच् कर्तरि लुङ् प्र एक परस्मैपदी जनीँ दिवादिः
जनयसि - जन्, णिच्, कर्तरि, लट्, मध्यमपुरुषएकवचनम्
समासाः, तद्धिताः, कृदन्ताः
अरविन्दनाभ - अरविन्दं नाभौ यस्य सः, सम्बोधन, व्यधिकरणबहुव्रीहिः
प्रसन्न-मधुर- स्मित - मधुरं, प्रसन्नं, स्मितम्, यस्य सः - बहुव्रीहिः

Wednesday, November 29, 2023

Shloka 17- Sri Varadarajastava





        Click on the image to open:



अङ्गानि ते निखिललोकविलोचनानां सम्भावनीयगुण संरणानि सत्यम् ।
येष्वेकमाप्य न पुराधिगतं स्मरन्ति वाञ्छन्ति नान्यदपि लब्धुमदो विहाय ॥१७॥
T: Oh, Lord Śrī Varadarāja of worshippable attributes, your every limb and physical features are indeed cherished experiences of blissful beauty for every onlooker in the whole universe. Each visualised part is like the heralded royal path as well as like a pathway to life and rebirth. When one's eyes settle on one feature of Your divine form, the eyes do not recall any earlier memory. And the eyes do not wish to let go of this sight and move on to any other feature, either!

Explanation: When our eyes settle on each of the exquisitely beautiful parts of the divine form of Lord Śrī Varadarāja, the eyes remain transfixed in its beauty. One does not even recall the previous part of His form that the eyes feasted on just before. There is also no desire to move the eyes onto any other part! Thus, the poet says, each Aṅga (physical attribute and feature) is a  Samsaraṇa which means the Royal Path or the route heralding the arrival of the king with bells ringing. The eyes of the bystanders will then be transfixed on the grand vision and not move back or forth. Samsaraṇa in another meaning means the repeated cycle of birth and death. When a Jiva is born at this time, he does not at all recall his past birth. There will be no desire either to end this birth and take up another birth. Thus, it is meaningful to describe each of the beauteous attributes in the Lord's form as a kind of Samsaraṇa. Each bodily feature is so bewitching in its beauty that the devotee feels utter bliss while beholding it and has no other desire or recall. This is what the poet conveys here.

अङ्गानि संसरणानि (Aṅgāni Saṃsaraṇāni) is the use of Rūpakālaṅkāra (Metaphor). The latter part of the stanza provides the explanation of the comparison and is thus categorised as Kāvyaliṅga type of figure of speech. Its definition is given as  समर्थनीयस्वार्थस्य काव्यलिङ्गं समर्थनम् - the cryptic metaphor is elucidated in latter words in Kāvyaliṅga.

व्याकरणांशाः
मूलम्
अङ्गानि ते निखिललोकविलोचनानां सम्भावनीयगुण संसरणानि सत्यम् ।
येष्वेकमाप्य न पुराधिगतं स्मरन्ति वाञ्छन्ति नान्यदपि लब्धुमदो विहाय ॥१७॥
पदच्चेदः
अङ्गानि, ते, निखिल-लोक-विलोचनानाम्, सम्भावनीय-गुण, संसरणानि, सत्यम्, येषु, एकम्, आप्य, न, पुरा-अधिगतम्, स्मरन्ति, वाञ्छन्ति, न अन्यद्,अपि, लब्धुम्, अदः, विहाय
सन्धयः
निखिल-लोक-विलोचनानाम्, पुरा-अधिगतम् - मोऽनुस्वारः
येषु - एकम् - इको यणचि
न अन्यद् - अकः सवर्णे दीर्घः
अदः - ससजुषो रुः, अतो रोरप्लुतादप्लुते
आकाङ्क्षा-अन्वयः
हे सम्भावनीय-गुण! (तव) अङ्गानि येषु एकम् आप्य, न, पुरा-अधिगतम् स्मरन्ति, अदः विहाय न अन्यद् अपि लब्धुम् वाञ्छन्ति सत्यम् ते निखिल-लोक-विलोचनानाम् संसरणानि भवन्ति!
Oh, Lord with those alluring and bewitching features and attributes! Indeed, Your body's attributes are such that even if the devotees' eyes rest on one form or feature, they no longer recall what other feature they just rested on! And also they do not desire to move their eyes from this feature to any other! 
Thus, indeed, Your features are like the royal, heralded path or the series of births for every onlooker in this universe fortunate to set eyes on Your form!

सुबन्तप्रक्रिया
अङ्गानि, संसरणानि - अ नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
ते - युष्मद्, पुं, ६.१, ङस्, अन्वादेशरूपं, तेमयावेकवचनस्य
निखिल-लोक-विलोचनानाम् - अ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
सम्भावनीय-गुण - अ, पुं, १.१ सम्बोधन, एङ्ह्रस्वात् सम्बुद्धेः
सत्यम्, अ नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
येषु - यद्, सर्वनाम पुं, ७.३, सुप्, त्त्यदादीनामः, अतो गुणः, बहुवचने झल्येत्, आदेशप्रत्यययोः,
एकम्, पुरा-अधिगतम् - अ, नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः
न, अपि - अव्ययम्
अन्यद् - द् नप्ं, २.१, अम्, स्वमोर्नपुंसकात्
अदः - अदस्, स् नपुं, २.१, स्वमोर्नपुंसकात्, ससजुशो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः
तिङन्तप्रक्रिया
स्मरन्ति, वाञ्च्छन्ति - भ्वादि, परस्मैपदी लट्, प्रथमपुरुष एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
निखिल-लोक-विलोचनानाम् - निखिलः लोकः कर्मधारयः, लोकस्य विलोचनानि षष्ठीतत्पुरुषः, तेषाम्
सम्भावनीय-गुण - सुष्टु भावनीयः गुणः, विशेषणपूर्वपदकर्मधारयः
पुरा-अधिगतम् - पुरा अधिगतम्, तम् - कर्मधारयः
वि-हाय, आ-प्य - ल्यबन्त, हा धातुः
लब्धुम् - लभ्, तुमुन्

Tuesday, November 28, 2023

Shloka 16- Sri Varadarajastava





        Click on the image to open:

सर्वोत्तरोऽसि सकलत्रिदशाश्रयोऽसि ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि।
शृङ्गारशेवधिरसि द्विपशैलमौले कल्याणरूप इति कस्त्वयि चित्रवादः ॥ १६॥
T: Oh, Lord Śrī Varadarāja, reigning as the crown adorning the Elephant Hill, You are the Foremost in Reality; You are the succour for all the gods; You are adorned with the effulgent Cakra (Viṣṇu's infallible discus)! And then You are the treasure of  Śṛṅgāra Rasa. In other words, what is surprising when we find that You are the most auspicious one to be ever manifested?

Explanation: Using the figure of speech called Śleṣa, the poet compares the Lord Śrī Varadarāja to the celestial mountain peak Meru. Varadarāja towers over all other aspects of reality just as Meru towers over all other mountains on Earth. Meru is also situated to the north of all regions (i.e. in heaven). Similarly, the Lord Śrī Varadarāja is the succour of all the gods as their supreme protector as nothing is beyond Him. Meru is also hailed as the dwelling place supporting all the gods, and hence as the foremost place in heaven. 

The Lord Śrī Varadarāja carries the Sudarśana Cakra which is dazzling with all the luminosities in the universe.  Similarly, the Mountain Meru is being illuminated and circled by all the dazzling constellations including the sun and the moon. The Lord Śrī Varadarāja is the supreme repository of Śṛṅgāra Rasa, just as the Mountain Meru is built up to its peak (Śṛṅga) with all the precious treasures of the world. Thus it is established here that the Lord Śrī Varadarāja is the embodiment of all auspiciousness and prosperity just like the Meru which is hailed similarly. 

The operative word is Kalyāṇarūpa. The Lord is thus eternally conferring auspiciousness on all. Incidentally, the word Kalyāṇa also refers in literature to an inexhaustible golden treasure. And Meru is referred to as the Mountain of Gold! The poetic import is that the Lord Śrī Varadarāja is constantly conferring on His devotees inexhaustible bounties of prosperity - Akṣayasuvarṇa.

व्याकरणांशाः
मूलम्
सर्वोत्तरोऽसि सकलत्रिदशाश्रयोऽसि ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि।
शृङ्गारशेवधिरसि द्विपशैलमौले कल्याणरूप इति कस्त्वयि चित्रवादः ॥ १६॥
पदच्चेदः
सर्व-उत्तरः, असि, सकल-त्रिदश- आश्रयः, असि, ज्योतिः छटा-घटित-चक्र-परिष्कृतः, असि, शृङ्गार-शेवधिः, असि, द्विप-शैल-मौले, कल्याण-रूपः, इति, कः, त्वयि, चित्रवादः
सन्धयः
सर्व-उत्तरः, सकल-त्रिदश- आश्रयः, छटा-घटित-चक्र-परिष्कृतः - ससजुषो रुः, अतो रोरप्लुदाप्लुते, आद्गुणः, एङः पदान्तादति
ज्योतिः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः
शृङ्गार-शेवधिः - ससजुषो रुः
कः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
कल्याण-रूपः - ससजुषो रुः, भोभगोअघोअपूर्वस्य योऽशि, लोपः शाकल्यस्य
चित्रवादः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
हे द्विप-शैल-मौले, त्वं सर्व-उत्तरः असि, सकल-त्रिदश- आश्रयः असि ज्योतिः छटा-घटित-चक्र-परिष्कृतः असि, शृङ्गार-शेवधिः असि। अतः त्वयि कल्याण-रूपः इति, कः चित्रवादः?
Oh, the Lord crowning the Elephant Hill, You are the Final one in all Reality, You are the succour and shelter for all the gods, You are adorned with the Cakra that dazzles containing all the luminosity of the world, You are the treasury of Śṛṅgāra Rasa. Therefore how can there be any surprise that You are said to embody the ultimate form pouring out boundless auspiciousness?

सुबन्तप्रक्रिया
सर्व-उत्तरः सकल-त्रिदश- आश्रयः, ज्योतिस्- छटा-घटित-चक्र-परिष्कृतः, चित्रवादः - अ पुं, १,१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
शृङ्गार-शेवधिः - इ, पुं, १.१, सुँ - ससजुषो रुः, खरवसानयोर्विसर्जनीयः
द्विप-शैल-मौले - इ पुं, १.१ सम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
कल्याण-रूपः - अ पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कः - किम्, सर्वनाम पुं, १.१, सुँ, किमः कः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्वयि - युष्मद् सर्वनाम, द्, पुं, ७.१, ङि, त्वमावेकवचने, अतो गुणे, योऽचि
तिङन्तप्रक्रिया
असि - अस्, अदादि, परस्मैपदी. लट्, मध्यमपुरुषः एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
सर्व-उत्तरः - सर्वस्य उत्तरः - षष्ठीतत्पुरुषः
सकल-त्रिदश- आश्रयः - सकलाः त्रिदशाः, कर्मधारयः, तेषाम् आश्रयः- षष्ठीतत्पुरुषः
ज्योतिः छटा-घटित-चक्र-परिष्कृतः -ज्योतिषः छटाः- - षष्ठीतत्पुरुषः, ताभिः घटितः, - षष्ठीतत्पुरुषः, सः चक्रः - कर्मधारयः, तेन परिष्कृतः - तृतीया तत्पुरुषः
शृङ्गार-शेवधिः - - षष्ठीतत्पुरुषः
द्विप-शैल-मौले - द्विप इव शैलः उपमानपूर्वपदकर्मधारयः, तस्य मौलिः, सम्बोधनम् - षष्ठीतत्पुरुषः
कल्याण-रूपः - कल्याणम् रूपं यस्य सः - बहुव्रीहिः
चित्रवादः - चित्रः वादः - कर्मधारयः

Monday, November 27, 2023

Shloka 15 - Sri Varadarajastava



        Click on the image to open:

लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि विश्वैकमोहनरसस्य च देवतासि ।
आवासभूमिरसि सर्वगुणोत्तमानां वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥ १५॥
T: Oh, Lord Śrī Varadarāja, known as Vaikuṇṭha (literally means unhindered, undiminished)! You are the consort of the Goddess Śrī Lakṣmī and most dear to her. You are the father of Manmatha, the God of Amorous Love. You are the Presiding Deity of Śṛṅgāra Rasa - the foremost among Rasas enunciated in our scriptures as the mood of love that intoxicates the whole universe. At the same time, Lord, You are the repository and operating basis of all human virtues and merits! When You are like this, full of Rasa (Emotive Power), Beauty, and Good, who can indeed begin to describe you?

Explanation: Goddess Śrī Lakṣmī is the Deity of all Wealth, Beauty and Prosperity. Her consort is the  Lord Śrī Varadarāja. The God who administers the supreme sentiment of amorous love in this world is Manmatha. His father is again the  Lord Śrī Varadarāja! Then the Presiding Deity of Śṛṅgāra Rasa is also Viṣṇu, Śrī Varadarāja. Among the nine moods or Rasas experienced by men, Śṛṅgāra is hailed as the foremost. Ānandavardhana and other litterateurs propound emphatically, शृङ्गार एव परमः परः प्रह्लादनो रसः - the supreme Rasa which gives the maximum joy to man is Śṛṅgāra Rasa.  Further, for all virtues and noble qualities of man, the foundation of Sattva is the Lord Śrī Varadarāja, whose description is that He is the repository of सकलकल्याणगुण.  Therefore is it ever possible to describe adequately the Paramātmā Lord Śrī Varadarāja's beauties and attributes? Nobody can do justice to such a task, says the poet here.

व्याकरणांशाः
मूलम्
लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि विश्वैकमोहनरसस्य च देवतासि |
आवासभूमिरसि सर्वगुणोत्तमानां वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥ १५॥
पदच्चेदः
लक्ष्म्याः, प्रियः, असि, रति-केलि-कृतः, पिता, असि, विश्व-एक-मोहन-रसस्य, च, देवता, असि, आवासभूमिः, असि, सर्व-गुण-उत्तमानाम्, वैकुण्ठ, वर्णयतु, कः तव, रूप-रेखाम्
सन्धयः
लक्ष्म्याः, रति-केलि-कृतः - ससजुषो रुः, खरवसानयोर्विसर्ज्नीयः
प्रियः असि - ससजुषो रुः, अतो रोरप्लुतादपलउते, आद्गुणः, एङः पदान्तादति
पिता असि, देवता असि - अकः सवर्णे दीर्घः
विश्व-एक-मोहन-रसस्य- - वृद्धिरेचि
आवासभूमिः असि - ससजुषो रुः
सर्व-गुण-उत्तमानाम् - आद्गुणः
कः तव - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
आकाङ्क्षा-अन्वयः
वैकुण्ठ! (त्वं) लक्ष्म्या प्रियः असि,रति-केलि-कृतः पिता असि विश्व-एक मोहन-रसस्य च देवता असि, सर्व-गुण-उत्तमानाम् आवासभूमिः असि। (अतः) तव रूप-रेखाम् कः वर्णयतु
Oh Vaikuṇṭha, You are the beloved consort of Lakṣmī , the father of the God of Amorous Love, the world's foremost mood - i.e. of love, the presiding Deity, and the source and respository of all excellence in virtues and merits. Therefore, who shall describe Your form and attributes?

सुबन्तप्रक्रिया
लक्ष्म्याः - ई स्त्री, ६.१, ङस्, आण्नद्याः, आटश्च, इको यणचि
प्रियः - अ पुं, १,१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
रति-केलि-कृतः, त्, पुं, ६.१, ङस्, वर्णमेलनम्



 पिता - ऋ, पुं, १.१, सुँ, ऋदुशनस्पुरुदंसोऽनेहसां च,
 अप्तृन्तृच्स्वसृनप्तृपेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्,, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, नलोपः प्रातिपदिकान्तस्य
च - अव्ययम्,
देवता - आ स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्
आवासभूमिः - इ स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सर्व-गुण-उत्तमानाम् - अ पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
वैकुण्ठ - अ पुं, १.१ सम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
कः - किम्, सर्वनाम पुं, १.१, सुँ, किमः कः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
रूप-रेखाम् - आ स्त्री, २.१, अम् - अमि पूर्वः
तव - तव - युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
विश्व-एक-मोहन-रसस्य - अ पुं, ६.१ ङस्, टाङसिङसामिनात्स्याः
तिङन्तप्रक्रिया
असि - अस्, अदादि, परस्मैपदी. लट्, मध्यमपुरुषः एकवचनम्
वर्णयतु - वर्ण, चुरादि, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
रति-केलि-कृत् - रतेः केलिः, षष्ठीतत्पुरुषः, तस्याः कृत् - षष्ठीतत्पुरुषः
विश्व-एक-मोहन-रसस्य - मोहन रसः - कर्मधारयः, एक मोहन रसः - कर्मधारयः, विश्वस्य एकमोहनरसः, तस्य षष्ठीतत्पुरुषः
आवास भूमिः - आवासश्च भूमिश्च - आवासभूमिः - कर्मधारयः
सर्वगुणउत्तमानाम् - सर्वः गुणः सर्वगुणः कर्मधारयः, सर्वगुणानाम् उत्तमाः - षष्ठीतत्पुरुषः, तेषाम्