Wednesday, November 29, 2023

Shloka 17- Sri Varadarajastava





        Click on the image to open:



अङ्गानि ते निखिललोकविलोचनानां सम्भावनीयगुण संरणानि सत्यम् ।
येष्वेकमाप्य न पुराधिगतं स्मरन्ति वाञ्छन्ति नान्यदपि लब्धुमदो विहाय ॥१७॥
T: Oh, Lord Śrī Varadarāja of worshippable attributes, your every limb and physical features are indeed cherished experiences of blissful beauty for every onlooker in the whole universe. Each visualised part is like the heralded royal path as well as like a pathway to life and rebirth. When one's eyes settle on one feature of Your divine form, the eyes do not recall any earlier memory. And the eyes do not wish to let go of this sight and move on to any other feature, either!

Explanation: When our eyes settle on each of the exquisitely beautiful parts of the divine form of Lord Śrī Varadarāja, the eyes remain transfixed in its beauty. One does not even recall the previous part of His form that the eyes feasted on just before. There is also no desire to move the eyes onto any other part! Thus, the poet says, each Aṅga (physical attribute and feature) is a  Samsaraṇa which means the Royal Path or the route heralding the arrival of the king with bells ringing. The eyes of the bystanders will then be transfixed on the grand vision and not move back or forth. Samsaraṇa in another meaning means the repeated cycle of birth and death. When a Jiva is born at this time, he does not at all recall his past birth. There will be no desire either to end this birth and take up another birth. Thus, it is meaningful to describe each of the beauteous attributes in the Lord's form as a kind of Samsaraṇa. Each bodily feature is so bewitching in its beauty that the devotee feels utter bliss while beholding it and has no other desire or recall. This is what the poet conveys here.

अङ्गानि संसरणानि (Aṅgāni Saṃsaraṇāni) is the use of Rūpakālaṅkāra (Metaphor). The latter part of the stanza provides the explanation of the comparison and is thus categorised as Kāvyaliṅga type of figure of speech. Its definition is given as  समर्थनीयस्वार्थस्य काव्यलिङ्गं समर्थनम् - the cryptic metaphor is elucidated in latter words in Kāvyaliṅga.

व्याकरणांशाः
मूलम्
अङ्गानि ते निखिललोकविलोचनानां सम्भावनीयगुण संसरणानि सत्यम् ।
येष्वेकमाप्य न पुराधिगतं स्मरन्ति वाञ्छन्ति नान्यदपि लब्धुमदो विहाय ॥१७॥
पदच्चेदः
अङ्गानि, ते, निखिल-लोक-विलोचनानाम्, सम्भावनीय-गुण, संसरणानि, सत्यम्, येषु, एकम्, आप्य, न, पुरा-अधिगतम्, स्मरन्ति, वाञ्छन्ति, न अन्यद्,अपि, लब्धुम्, अदः, विहाय
सन्धयः
निखिल-लोक-विलोचनानाम्, पुरा-अधिगतम् - मोऽनुस्वारः
येषु - एकम् - इको यणचि
न अन्यद् - अकः सवर्णे दीर्घः
अदः - ससजुषो रुः, अतो रोरप्लुतादप्लुते
आकाङ्क्षा-अन्वयः
हे सम्भावनीय-गुण! (तव) अङ्गानि येषु एकम् आप्य, न, पुरा-अधिगतम् स्मरन्ति, अदः विहाय न अन्यद् अपि लब्धुम् वाञ्छन्ति सत्यम् ते निखिल-लोक-विलोचनानाम् संसरणानि भवन्ति!
Oh, Lord with those alluring and bewitching features and attributes! Indeed, Your body's attributes are such that even if the devotees' eyes rest on one form or feature, they no longer recall what other feature they just rested on! And also they do not desire to move their eyes from this feature to any other! 
Thus, indeed, Your features are like the royal, heralded path or the series of births for every onlooker in this universe fortunate to set eyes on Your form!

सुबन्तप्रक्रिया
अङ्गानि, संसरणानि - अ नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
ते - युष्मद्, पुं, ६.१, ङस्, अन्वादेशरूपं, तेमयावेकवचनस्य
निखिल-लोक-विलोचनानाम् - अ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
सम्भावनीय-गुण - अ, पुं, १.१ सम्बोधन, एङ्ह्रस्वात् सम्बुद्धेः
सत्यम्, अ नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
येषु - यद्, सर्वनाम पुं, ७.३, सुप्, त्त्यदादीनामः, अतो गुणः, बहुवचने झल्येत्, आदेशप्रत्यययोः,
एकम्, पुरा-अधिगतम् - अ, नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः
न, अपि - अव्ययम्
अन्यद् - द् नप्ं, २.१, अम्, स्वमोर्नपुंसकात्
अदः - अदस्, स् नपुं, २.१, स्वमोर्नपुंसकात्, ससजुशो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः
तिङन्तप्रक्रिया
स्मरन्ति, वाञ्च्छन्ति - भ्वादि, परस्मैपदी लट्, प्रथमपुरुष एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
निखिल-लोक-विलोचनानाम् - निखिलः लोकः कर्मधारयः, लोकस्य विलोचनानि षष्ठीतत्पुरुषः, तेषाम्
सम्भावनीय-गुण - सुष्टु भावनीयः गुणः, विशेषणपूर्वपदकर्मधारयः
पुरा-अधिगतम् - पुरा अधिगतम्, तम् - कर्मधारयः
वि-हाय, आ-प्य - ल्यबन्त, हा धातुः
लब्धुम् - लभ्, तुमुन्