Thursday, November 23, 2023

Shloka 11 - Sri Varadarajastava





           Click on the image to open:



मातङ्गशैलमणिशृङ्गमहाविमानसोपानपर्वचतुरुत्तरविंशतिर्या ।
तामेव तत्त्वविततिं पुरुषो विलङ्घ्य पश्यन् भवन्तमुपयाति भवाब्धिपारम् ॥
T: In order to reach the great spire (Mahā Vimāna) which sits atop the bejewelled crest of the elephant rock (Hastiśaila), there are twenty-four steps to be climbed. These are the same twenty-four Tattvas (components of the created universe). The seeker who climbs these twenty-four steps attains Your vision and crosses the ocean of worldly existence!
Explanation:  In Sāṅkhya Darśana (one of the six fundamental pillars of Sanatana Dharma thought), there are twenty-four components of creation listed: Mūla Prakṛti, Mahat Tattva, Ahaṅkāra, Pañca Tanmātra, Pañca Mahābhūta, Pañca Jñānendriya, Pañca Karmendriya, and Manas - roughly translated as Primordial Nature, Core consciousness, Ego, five meta-elements, five gross elements, five senses of perception, five senses of action and the mind. By comprehending the reality of these, one finally comprehends Puruṣa or the Soul of Creation, which is the twenty-fifth component of creation. The soul when liberated rests in this  Puruṣa.  The twenty-four steps in the Śrī Varadarāja temple are indeed the twenty-four Sāṅkhya Darśana constituents. The one who transcends them is the Puruṣa, just as the seeker devotee who climbs those twenty-four steps! Hence the Darshan of the Lord Śrī Varadarāja is the experience of liberation, according to the poet. Bhava or worldly reality is the same as Samsāra or the Ocean to be crossed. This metaphor is  Rūpakālaṅkāra (रूपकालङ्कार).

व्याकरणांशाः
मूलम्
मातङ्गशैलमणिशृङ्गमहाविमानसोपानपर्वचतुरुत्तरविंशतिर्या ।
तामेव तत्त्वविततिं पुरुषो विलङ्घ्य पश्यन् भवन्तमुपयाति भवाब्धिपारम् ॥
पदच्चेदः
मातङ्ग-शैल-मणि-शृङ्ग-महा-विमान-सोपान-पर्व-चतुरुत्तरविंशतिः, या, ताम्, एव तत्त्व-विततिम्, पुरुषः, विलङ्घ्य, पश्यन्, भवन्तम्, उपयाति, भव-अब्धि-पारम् ॥
सन्धयः
मातङ्ग-शैल-मणि-शृङ्ग-महा-विमान-सोपान-पर्व-चतुरुत्तरविंशतिस् - ससजुषो रुः
एव तत्त्व-विततिम् - मोऽनुस्वारः
पुरुषस् - ससजुषो रुः, हशि च, आद्गुणः
आकाङ्क्षा-अन्वयः
या मातङ्ग-शैल-मणि-शृङ्ग-महा-विमान-सोपान-पर्व-चतुरुत्तरविंशतिः ताम् तत्त्व-विततिम् एव विलङ्घ्य पुरुषः भवन्तम् पश्यन् भव-अब्धि-पारम् उपयाति ॥
The series of twenty-four steps leading up to the grand spire atop the bejewelled peak on the elephant-hill is indeed the Sāṅkhya twenty-four components. Climbing them, man/seeker i.e.Puruṣa as Jīva attains Your vision and thus crosses the ocean of worldly existence.
सुबन्तप्रक्रिया
मातङ्ग-शैल-मणि-शृङ्ग-महा-विमान-सोपान-पर्व-चतुरुत्तरविंशतिः - इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
या - यद् सर्वनाम स्त्री, १.१ सुँ, त्यदादीनामः, अतो ग़ुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, हल्ङ्याब्भो दीर्घात् सुतिस्यप्र्क्तं हल्
ताम् - तद् सर्वनाम स्त्री, २.१ अम्, त्यदादीनामः, अतो ग़ुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, मि पूर्वः
तत्त्व-विततिम् - इ स्त्री, २.१, अम्, अमि पूर्वः
पुरुषः - अ पुं १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पश्यन् - त् पुं, १.१ सुँ, उगिदचां सर्वनामस्थानएऽधातोः, हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्, संयोगान्तस्य लोपः
भवन्तम् - त् पुं, २.१ अम्, उगिदचां सर्वनामस्थानएऽधातोः
भव-अब्धि-पारम् -अ, नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः
एव - अव्ययम्
तिङन्तप्रक्रिया
उपयाति - उप+इण् गतौ, अदादि परस्मै, लट्, प्रथपुरुषएकवचनम्
समासाः, तद्धिताः, कृदन्ताः
मातङ्ग-शैल-मणि-शृङ्ग-महा-विमान-सोपान-पर्व-चतुरुत्तरविंशतिः -मातङ्ग इव शैलः कर्मधा, तस्य शृङ्गः, षष्ठीतत्, तस्य महान् विमानः (कर्मधा) षष्ठीतत्, तस्य सोपानपर्व षष्ठीतत्, तस्य चतुर्विंशतिः - षष्ठीतत्,
सौवर्ण-साल-वलयान् - सौवर्णाः सालाः कर्मधारयः, तेषां वलयाः षष्ठीतत्पुरुषः, तान्
तत्त्वस्य विततिः - तत्त्वविततिः - षष्ठीतत्,
भवः अब्धिः इव उपमानोत्तरपदकर्मधारयः, तस्य पारम्, षष्ठीतत्