Monday, November 13, 2023

Shloka 1 Mangalapadya - Sri Varadarajastava

001. Maṅgalapadyam

 

             
             Click on the image to open:


१. मङ्गलपद्यम्
उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि गृह्यमाणः ।
यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः     ॥
T: Since eons ago, the blessed seekers have, through one's adeptness acquired through the practice of Yoga, blossomed one's heart akin to a lotus bud, and realised according to their own propensities the vision of the Lord. The Lord Mukunda by Himself is always splendorous in His total unmitigated form. May He grant me beatitude.

Explanation:  पद्मकोशप्रतीकाशं हृदयम् is the Vedic statement. Those established in Yoga Samadhi can open up the lotus of their hearts and thus realise the Paramatma, Supreme Soul, a reservoir of infinite bliss. They then experience supreme bliss. Even as countless seekers discover and enjoy this supreme bliss within, the Lord within still remains the same inexhaustible reservoir, self-complete always.
 
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

This Upanishadic proclamation supports the experience of the infinitude of the Lord. The poet is supplicating to the Lord for this reason of His infinite stock of supreme bliss that He may confer on him that bliss.   

Mukunda is one of the Nava Nidhis (the Nine special gems in Kubera's treasury). 
महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ मुकुन्दः कुन्दनीलौ च  says the Amara Kosha, listing the Nine gems in Lord Kubera's treasury.

The  word Mukunda is an epithet of Viṣṇu and also the name of the gem. The two being identical conveys the similarity between the divine glory of the Lord and this godly gem. However, there is something interesting in this comparison. 

If one takes anything from some other nidhi-a gem treasury, its riches will be depleted. But after receiving the Lord's grant of supreme bliss, the Lord still remains as before, with undiminished treasure of bliss. This comparison is thus a device to display stark contrast - Virodhābhāsa Alaṅkāra (विरोधाभासालङ्कार)

***
व्याकरणांशाः
मूलम्
१. मङ्गलपद्यम्
उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि गृह्यमाणः ।
यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥
पदच्चेदः
उद्घाट्य, योग-कलया, हृदय-अब्ज-कोशम्, धन्यैः, चिरात्, अपि, यथारुचि, गृह्यमाणः
यः, प्रस्फुरति,अ-विरतम्, परि-पूर्ण-रूपः, श्रेयः, सः, मे, दिशतु, शाश्वतिकम्, मुकुन्दः ॥
सन्धयः
ह्रिदयाब्ज-अकः सवर्णे दीर्घः
कोशम्- मोऽनुस्वारः
धन्यैस्+चिराद् -स्तोः श्चुना श्चुः
प्रस्फुरति,अ-विरतम् -इको यणचि, मोऽनुस्फ्वारः
सस् - ससजुषो रुः, एतत्तदोः सुलोपोऽकोरनञ्समासे हलि
आकाङ्क्षाऽन्वयः
यः मुकुन्दः धन्यैः योगकलया हृदयाब्जकोशम् उद्घाट्य चिरात् अपि यथारुचि गृह्यमाणः (यश्च) प्रतिस्फुरति अविरतं परिपूर्णरूपः सः मे शाश्वतिकं
 श्रियः दिशतु।
May that Mukunda who is perceived within the lotus bud of their hearts according to their propensities by the art of Yoga by fortunate seekers, and yet eternally shines in His own unmitigated completeness grant me everlasting prosperity.
सुबन्तप्रक्रिया
योगकलया- योगकला - आ, स्त्री, ३.१, टा , चुटू, आङि चापः, एचोऽयवायावः
हृदय-अब्ज-कोशम् - अ,पुँ २.१, अम् , अमि पूर्वः
धन्यैस्- धन्य अ, पुँ, ३.३, भिस् - अतो भिस ऐस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
चिरात्, अपि - अव्ययम्
गृह्यमाणः, परिपूर्णरूपः, मुकुन्दः - अ, पुं, १.१, सुँ, इत्लोपः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
श्रेयः -श्रेयस्, स नपुं, २.१, अम् , स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सः - तद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सवनन्त्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मे - अस्मद्, पुं, ४.१, ङे, अन्वादेशरूपं, तेमयावेकवचनस्य
शाश्वतिकम् -शाश्वतिक अ नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
उद्घाट्य - उद् + घट (सङ्घाते) + णिच् -ल्यबन्त
प्रस्फुरति - प्र+स्फुर् तुदादि, लट्, प्र, एक
दिशतु - दिश् तुदादि लोट्, प्र. एक
समासाः, तद्धिताः, कृदन्ताः
हृदय-अब्ज-कोशम् - हृदयम् अब्जमिव उपमान-उत्तरपद-कर्मधारयः, तस्य कोशः, तम् - षष्ठीतत्पुरुषः
अविरतम्- न विरतम् नञ्तत्पुरुषः, क्ली
यथारुचि- रुचिम् अनतिक्रम्य,अव्ययीभावः
योगस्य कला - योगकला षष्ठीतत्पुरुषः
परिपूर्णं रूपम् यस्य सः - परिपूर्णरूपः, बहुव्रीहिः


***