Wednesday, January 31, 2024

Shloka 80 - Sri Varadarajastava



        Click on the image to open:

नामैव ते वरद वाञ्छितदातृभावं व्याख्यात्यतो न वहसे वरदामुद्राम् ।
न ह्यागमोदितरसः श्रुतिसिद्धमर्थं लिङ्गेन बोध्यमुररीकुरुते विपश्चित् ॥८०॥
T:  Oh Lord Śrī Varadarāja, Your very name means the one who gives boons and fulfills the devotee's desires graciously. That is the reason why You do not hold Your hand in the Mudra of Abhaya. The scholar learned in Āgama  will not accept the mere form as attestation of the Śruti declaration.
Explanation:  Many deities hold their hands in the Mudra of giving. This is not depicted in the idol of Śrī Varadarāja. But the poet argues that since His very name means Vara-Da i.e. the gracious giver of boons, there is therefore no need for the deity to explicitly show the hand in that Mudra. According to Mīmāmsakas,  Śruti is the final evidence for any understanding, not Liṅga as a deity image (empirical depiction).  Thus there is no problem in the Abhaya Mudra not being shown for 'Vara-Da" here. We can quote lines from the Vāmana Purāṇa in this context:
आर्थिभ्यो वै वरं दत्ते प्रणतार्तिविनाशनः । आख्यां वरदराजेति ययौ नित्यं कृतार्थयन् ॥
This has been cited in Appayya Dīkṣita's Kuvalayānanda as  विश्वप्रसिद्धतरविप्रकुलप्रसूतेर्यज्ञोपवीतवहनं हि न खल्वपेक्ष्यम् (Vāmana, born as the son of the world's most reputed Brahmin parents, did not even need to sport a sacred thread to establish himself as a Brahmin.)

व्याकरणांशाः
मूलम्
नामैव ते वरद वाञ्छितदातृभावं व्याख्यात्यतो न वहसे वरदानमुद्राम् । ।
न ह्यागमोदितरसः श्रुतिसिद्धमर्थं लिङ्गेन बोध्यमुररीकुरुते विपश्चित् ॥८०॥
पदच्चेदः
नाम, एव, ते, वरद, वाञ्छित-दातृ-भावम्, व्याख्याति, अतः, न, वहसे, वर-दान-मुद्राम्, न, हि, आगम-उदित-रसः श्रुति-सिद्धम्, अर्थम्, लिङ्गेन, बोध्यम्, उररी-कुरुते, विपश्चित्
सन्धयः
नाम+एव=वृद्धिरेचि
भावम्, , अर्थम्=मोऽनुस्वारः
व्याख्याति+अतः, हि+आगम= इको यणचि
अतः+न=ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः
आकाङ्क्षा-अन्वयः
वरद, ते नाम एव वाञ्छित-दातृ-भावम् व्याख्याति । अतः वर-दान-मुद्राम् न वहसे । न हि आगम-उदित-रसः विपश्चित् श्रुति-सिद्धम् अर्थम् लिङ्गेन बोध्यम् उररी-कुरुते ।
Translation
Oh, Varada, Your very name declares You as a Fulfiller of all supplicants' desires. That is why You do not hold the Vara-Dāna Mudra. Indeed, one adept in Vedas does not resort to exhibitory image elements to justify or expand on the meaning.
सुबन्तप्रक्रिया
नाम= न, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
एव, हि, न, अतः= अव्ययम्
ते= युष्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
वरद= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
वाञ्छित-दातृ-भावम्, अर्थम्, बोध्यम्, श्रुति-सिद्धम्= अ, पुं, २.१, अम्, अमि पूर्वः
वर-दान-मुद्राम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
लिङ्गेन= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः
विपश्चित्= त्, पुं, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, झलां जशोऽन्ते, वाऽवसाने
तिङन्तप्रक्रिया
आख्याति=आङ्+ख्या, भ्वादिः, परस्मैपदी, लट्, प्रथपुरुषः, एकवचनम्
वहसे= वह्, भ्वादिः, आत्मनेपदी, लट्, मध्यमपुरुषः, एकवचनम्
उररीकरोति=उररी+करोति, कृ, तनादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
वरद= वरं ददाति, हे केवलसमासः
वाञ्छित-दातृ-भावम्=वाञ्छितं ददादि, तृच्, तस्य भावम् = केवलसमासः, ६तत्, तम्
वर-दान-मुद्राम्= वरस्य दानं, तस्य मुद्रा, ताम्= ६ तत्
आगम-उदित-रसः = आगमेन उदितः ३तत्, उदितः रसः, कर्मधारयः, यस्य अस्ति बहुव्रीहिः
श्रुति-सिद्धम्= श्रुत्या सिद्धः, तम् = ३ तत्
विपश्चित्= विशेषं पश्यति विप्रकृष्टं चेतति

Tuesday, January 30, 2024

Shloka 79 - Sri Varadarajastava



        Click on the image to open:
हस्ते विराजति तवाभयमुद्रितेऽस्मिन् अव्याजकोमलरुचिप्रकराभिरामे ।
वज्रोर्मिकांशुनिकरः कमलाधिराज्यपट्टाभिषेकसलिलौघ इवावदातः ॥७९॥
T:  Oh Lord, Your palm showing grace (Abhaya) is naturally beautified by soothing rays. Therein, the white glitter of Your rings appears like the water used in the ceremonial coronation bath of Devī Lakṣmī.
Explanation:  The pure waters from sparkling rivers are brought for the coronation bath. The diamonds on the rings adorning Śrī Varadarāja sparkle with the same pure radiance and make the poet use Utprekṣā to compare it to the pure sparkling waters used during the Abhiṣeka.
व्याकरणांशाः
मूलम्
हस्ते विराजति तवाभयमुद्रितेऽस्मिन् अव्याजकोमलरुचिप्रकराभिरामे ।
वज्रोर्मिकांशुनिकरः कमलाधिराज्यपट्टाभिषेकसलिलौघ इवावदातः ॥७९॥
पदच्चेदः
हस्ते, विराजति, तव, अभय-मुद्रिते,अस्मिन्, अ-व्याज-कोमल-रुचि-प्रकर-अभिरामे, वज्र-ऊर्मिका-अंशु-निकरः कमला- अधि-राज्य-पट्ट-अभिषेक-सलिल-ओघः, इव,अवदातः
सन्धयः
तव+अभय, मुद्रिते+अस्मिन्, प्रकर॒+अभिरामे, ऊर्मिका+अंशु, कमला+अधि, पट्ट-अभिषेक, इव,अवदातः=अकः सवर्णे दीर्घः
वज्र+ऊर्मिका=आद्गुणः
निकरः+कमला=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
सलिल+ओघः=वृद्धिरेचि
ओघः+इव= ससजुषो रुः, भोभगोअघोअपूर्वस्य, हलि सर्वेषाम्
अवदातः= ससजुषो रुः, खरवसानयोर्विसर्जणीयः
आकाङ्क्षा-अन्वयः
तव अस्मिन् अभय-मुद्रिते अ-व्याज-कोमल-रुचि-प्रकर-अभिरामे हस्ते वज्र-ऊर्मिका-अंशु-निकरः कमला-अधि-राज्य-पट्ट-अभिषेक-सलिल-ओघः इव अवदातः विराजति
Translation
In Your hand, with its natural soft glow, gesturing grace, is seen the diamond ring's white glitter that is pure and white like the sparkling waters brought for the coronation bath of Goddess Kamalā (Lakṣmī).
सुबन्तप्रक्रिया
हस्ते, अभय-मुद्रिते, अ-व्याज-कोमल-रुचि-प्रकर-अभिरामे= अ, पुं, ७.१, ङि, आद्गुणः
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
अस्मिन्= इदम्, पुं, ७.१, ङि, त्यदादीनामः, अतो गुणे, ङसिङ्योः स्मात्स्मिनौ, हलि लोपः
वज्र-ऊर्मिका-अंशु-निकरः,कमला-अधि-राज्य-पट्ट-अभिषेक-सलिल-ओघः, अवदातः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
इव= अव्ययम्
तिङन्तप्रक्रिया
विराजति= वि+राज्, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
अभय-मुद्रिते = अभयेन मुद्रितः, तस्मिन्, ३तत्
अ-व्याज-कोमल-रुचि-प्रकर-अभिरामे=न व्याजः नञ् तत्पुरुषः, अव्याजः, कोमलः, रुचिः कर्मधारयः. रुचेः प्रकरः ६तत्, प्रकरेण अभिरमते अत्र ३ तत्, तस्मिन्
वज्र-ऊर्मिका-अंशु-निकरः =वज्रस्य ऊर्मिका ६तत्, तस्याः अंशुः, ६तत्, तस्य निकरः ६तत्
कमला-अधि-राज्य-पट्ट-अभिषेक-सलिल-ओघः =कमलायाः अधि-राज्यस्य पट्टाभिषेकः, तस्मै आनीतः सलिलस्य ओघः (६तत्), ४तत्पुरुषः

Monday, January 29, 2024

Shloka 78- Sri Varadarajastava



        Click on the image to open:

कौमोदकी स्फुरति ते करपल्लवाग्रे वैरिञ्चवाक्यविकृतेव सरस्वती सा ।
त्रिस्रोतसस्तव पदाब्जभुवो विशेषमाकाङ्क्ष्य पाणिकमलात्तव निस्सरन्ती ॥७८॥
T:  Oh, Lord Śrī Varadarāja, the splendrous Gada Kaumodakī is held in Your hand, vying to excel the river Gaṅgā flowing in three worlds after coming from Your lotus feet. Kaumodakī indeed appears to be Goddess Sarasvatī herself, come into Your hand after being displeased by the words of Lord Brahmā!

Explanation: Brahmāṇḍa Purāṇa narrates a story when Brahmā placed Goddess Lakṣmī higher than Goddess Sarasvatī which distressed Sarasvatī. That is when Sarasvatī came down to earth and began to flow as the subterranean river Sarasvatī. Here the poet compares (Utprekṣā) the Gada (mace) in the Lord's hand to the Sarasvatī river (flowing with majesty and power). Sarasvatī vies with Gaṅgā flowing from the Lord's feet and now Sarasvatī flows from His lotus hand. 

व्याकरणांशाः
मूलम्
कौमोदकी स्फुरति ते करपल्लवाग्रे वैरिञ्चवाक्यविकृतेव सरस्वती सा ।
त्रिस्रोतसस्तव पदाब्जभुवो विशेषमाकाङ्क्ष्य पाणिकमलात्तव निस्सरन्ती ॥७८॥
पदच्चेदः
कौमोदकी, स्फुरति, ते, कर-पल्लव-अग्रे, वैरिञ्च-वाक्य-विकृता, इव, सरस्वती, सा, त्रिस्रोतसः, तव, पद-अब्ज-भुवः, विशेषम्, आकाङ्क्ष्य, पाणि-कमलात्, तव, निस्सरन्ती
सन्धयः
पल्लव+अग्रे, पद+अब्ज=अकः सवर्णे दीर्घः
विकृता+इव=आद्गुणः
त्रिस्रोतसः+तव= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
भुवः+विशेषम्= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः
कमलात्+तव= झलां जसोऽन्ते, खरि च
आकाङ्क्षा-अन्वयः
ते कर-पल्लव-अग्रे वैरिञ्च-वाक्य-विकृता सरस्वती इव कौमोदकी स्फुरति | सा (सरस्वती) तव पद-अब्ज-भुवः त्रिस्रोतसः विशेषम् आकाङ्क्ष्य तव पाणि-कमलात् निस्सरन्ती
Translation
In Your delicate hand shines the Kaumodakī like the river Sarasvatī upset by Brahmā's words. She scores over the tri-worldly holy river Gaṅgā flowing from Your lotus feet as Sarasvatī is placed higher, flowing from Your lotus hand!
सुबन्तप्रक्रिया
कौमोदकी, सरस्वती, निस्सरन्ती= ई, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
ते= युष्मद्, ६.१, अन्वादेशे, तेमयावेकवचनस्य
कर-पल्लव-अग्रे=अ, पुं, ७.१, ङि, आद्गुणः
वैरिञ्च-वाक्य-विकृता= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
इव = अव्ययम्
सा = तद्, स्त्री. १.१, सुँ, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, तदोः सः सवनन्त्ययोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
त्रिस्रोतसः, पद-अब्ज-भुवः=स्, नपुं, ५.१, ङसिँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव = युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, षेषे लोपः
विशेषम्= अ, पुं, २.१, अम्, अमि पूर्वः
पाणि-कमलात्= अ, नपुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
तिङन्तप्रक्रिया
स्फुरति= स्फु, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
कौमोदकी= कोः मोदकः, तस्य इयम् तद्धितः
कर-पल्लव-अग्रे= करः पल्लव इव, कर्मधारयः, तस्य अग्रे ६तत्
वैरिञ्च-वाक्य-विकृता=वैरिञ्च्यम् वाक्यम् कर्मधारयः, तेन विकृता ३तत्
त्रिस्रोतसः= त्रयाणां स्रोतः, द्विगुः, तस्मात्
पद-अब्ज-भुवः= पदम् अब्जमिव, कर्मधारयः, तस्मात् भूः, तस्मात् ५तत्
पाणि-कमलात्=पाणिः कमलमिव, कर्मधारयः, तस्मात्
निस्सरन्ती= निस्+सरन्ती प्रादिसमासः

Sunday, January 28, 2024

Shloka 77- Sri Varadarajastava



        Click on the image to open:
आभाति देव विधृतस्तव सव्यपाणावन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः ।
अन्ते वसन्निव गलस्य गुरोर्गभीरध्यानक्रियोपनिषदध्ययनार्थमेषः ॥७७॥
T:  Oh, Lord known as Acyuta (The Infallible),  The famed conch Pāñcajanya in Your left hand is immaculate inside and outside, and appears to be the sincere disciple seated near You as the Supreme Guru as You propound the supreme mystical Upaniṣad in Your deep, resonant voice.
Explanation: Śrī Varadarāja's left-hand holds the conch Pāñcajanya. The Lord's deep voice is its Guru. The poet thus implies that the Lord's voice is deeper in resonance than the conch itself. To merit the teaching of the cosmic sound, the conch has purified itself inside and outside.

व्याकरणांशाः
मूलम्
आभाति देव विधृतस्तव सव्यपाणावन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः ।
अन्ते वसन्निव गलस्य गुरोर्गभीरध्यानक्रियोपनिषदध्ययनार्थमेषः ॥७७॥
पदच्चेदः
आभाति, देव, विधृतः, तव, सव्य-पाणौ, अन्तः-बहिः, च, शुचिः, अच्युत, पाञ्चजन्यः, अन्ते, वसन्, इव, गलस्य, गुरोः, गभीर-ध्यानक्रिया-उपनिषद्-अध्ययन-अर्थम्, एषः
सन्धयः
विधृतः+तव=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
सव्य-पाणौ+अन्तः=एचोऽयवायावः
अन्तः+बहिः=ससजुषो रुः
बहिः+च=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः
शुचिः॒+अच्युत= ससजुषो रुः
पाञ्चजन्यः, एषः=ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वसन्+इव=ङमो ह्रस्वादचि ण्गमुण्नित्यम्
गुरोः+गभीर= ससजुषो रुः
ध्यानक्रिया+उपनिषद्=आद्गुणः
अध्ययन+अर्थम्= अकः सवर्ने दीर्घः
आकाङ्क्षा-अन्वयः
देव! अच्युत! तव सव्य-पाणौ विधृतः अन्तः-बहिः च शुचिः पाञ्चजन्यः आभाति एषः गलस्य गुरोः गभीर-ध्यानक्रिया-उपनिषद्-अध्ययन-अर्थम् अन्ते वसन् इव
Translation
Oh Lord, Acyuta! In Your left hand is held the Pāñcajanya conch, pure and white inside and outside, poised near Your throat like a sincere disciple absorbing Your, supreme Guru's Upaniṣadic teaching.
सुबन्तप्रक्रिया
देव, अच्युत=अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
विधृतः, पाञ्चजन्यः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जणियः
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
सव्य-पाणौ= इ, पुं, ७.१, ङि, अच्च घेः, व्रिद्धेरेचि
अन्तः-बहिः, च, अन्ते, इव= अव्ययम्
शुचिः= इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जणियः
वसन्=त्, पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, संयोगान्तस्य लोपः
गलस्य= अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
गुरोः= उ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
गभीर-ध्यानक्रिया-उपनिषद्-अध्ययन-अर्थम्=अ, पुं, २.१, अम्, अमि पूर्वः
एषः= एतद्, पुं, १.१, सुँ, त्यदादिनामः, अतो गुणे, इदोः सः सावनन्त्ययोः, आदेशप्रत्यययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
आभाति= आङ्+भा, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
विधृतः=वि+धृ, क्त कर्मणि कृदन्तः
सव्य-पाणौ= सव्यः पाणिः कर्मधारयः, तस्मिन्
अन्तः-बहिः= अन्तश्च बह्श्च द्वन्द्वः
अच्युत= यस्य च्यितिः नास्ति, बहुव्रीहिः
पाञ्चजन्यः= पञ्चानां जन्यः ७तत्
गभीर-ध्यानक्रिया-उपनिषद्-अध्ययन-अर्थम्= ध्यानस्य क्रिया ६तत्, गभीरा ध्यानक्रिया कर्मधारयः, तेन उद्भवा उपनिषद् = ३तत्, तस्याः अध्ययनम् ६तत्, तदर्थम् ६तत्

Saturday, January 27, 2024

Shloka 76- Sri Varadarajastava



     Click on the image to open:

संवर्तजृम्भितविकर्तनदुर्निरीक्षं पश्यामि दक्षिणकरे तव चक्रराजम् ।
दैत्यौघ सिन्धुपतिमन्थमहाचलस्य बाहोः प्रतापघनमिद्धमिवोद्गतं ते ॥७६॥

T: The triumphant glow of the sun during the final dissolution is seen in the Cakra dazzling in Your right hand, and I see it to be the substantiation of the might of your arm that was deployed as the Mandara mountain to quell the evil Asuras during the churning of the Milky Ocean. 

Explanation: The scriptures state that the sun relentlessly scorches all the worlds during the final dissolution. Mortal eyes cannot bear to look at such a sun. The Cakra held aloft in the Lord's right hand is equally fiercely radiant. His hand becomes the Mandra mountain to bring down the Asura enemies during the churning of the Milky Ocean. The poet states that the Cakra has been created out of that mighty hand in his Utprekṣā.

Wednesday, January 24, 2024

Shloka 73- Sri Varadarajastava





        Click on the image to open:



जात्यैव यद्वरद पल्लवराग एषः यल्लास्यते च भवता कटके निवेश्य।
मन्ये मणिस्तदुपगम्य मदान्धभावं साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥७३॥
T:  Oh, Lord Śrī Varadarāja, this ruby gem on Your wrist bracelet is born with its unique reddish hue akin to tender shoots. You are wearing it and looking upon it with affection. This has made the ruby so arrogant that it now scoffs at even the sun (Savitṛ, its own father!)

Explanation: The ruby gem on the Lord's bracelet shines brighter than even the sun, thinks the poet. He resorts to exaggeration by punning on four words with Śleṣa: Pallava (tender shoot, rogue), Rāga (red, affection) Kaṭaka (bracelet, army) Savitṛ (sun, father). Just as an indulgent king who endows the army with greater autonomy faces insolence, or a father finds his son roguish and disobedient, the ruby on the bracelet is insolent in scoffing at the sun owing to its reddish grandeur!

व्याकरणांशाः
मूलम्
जात्यैव यद्वरद पल्लवराग एषः यल्लास्यते च भवता कटके निवेश्य।
मन्ये मणिस्तदुपगम्य मदान्धभावं साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥७३॥
पदच्चेदः
जात्या, एव, यद्, वरद, पल्लव-रागः, एषः, यत्, लास्यते, च, भवता, कटके, निवेश्य,मन्ये, मणिः, तद्, उप-गम्य, मद-अन्ध-भावम्, साक्षात्, अयम्, सवितुः, एव, करोति, अवज्ञाम्
सन्धयः
जात्या+एव= व्रिद्धिरेचि
यद्+वरद, तद्+उप-गम्य, साक्षात्+अयम्= झलां जशोऽन्ते
यत्+लास्यते=तोर्लि
मणिः+ तद्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
मद-अन्ध-भावम्, अयम्=मोऽनुस्वारः
सवितुः+एव= ससजुषो रुः
करोति+अवज्ञाम् = इको यणचि
आकाङ्क्षा-अन्वयः
वरद! यद् जात्या एव एषः पल्लव-रागः यत् कटके निवेश्य भवता लास्यते च तद् अयम् मणिः मद-अन्ध-भावम् उप-गम्य साक्षात् सवितुः एव अवज्ञाम् करोति मन्ये
Translation
Oh, Lord Śrī Varadarāja! Born to be radiant red like tender buds, this ruby on Your wrist is receiving Your affection, and therefore, the ruby is swollen with blind arrogance and insults verily the sun, I think!
सुबन्तप्रक्रिया
जात्या = इ, स्त्री, ३.१, टा, इको यणचि
एव, यद्, तद्, च, साक्षात् = अव्ययम्
वरद = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
पल्लव-रागः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
एषः= एतद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सावनन्त्ययोः, आदेशप्रत्यययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
भवता= त्, पुं, ३.१, टा, टाङसिङसामिनात्स्याः
कटके=अ, पुं, ७.१, ङि, आद्गुणः
मणिः= इ, पुं, १.१, सुँ,ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मद-अन्ध-भावम्= अ, पुं, २.१, अम्, अमि पूर्वः
अयम्= इदम्, पुं, १.१,सुँ, इदमो मः, इदोऽय् पुंसि, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
सवितुः=ऋ, पुं, ६.१, ङस्, ऋत उत्, रात्सस्य, खरवसानयोर्विसर्जनीयः
अवज्ञाम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
लास्यते= लस्, भ्वादि, कर्मणि (आत्मनेपदी), लट्, प्रथमपुरुषः, एकवचनम्
मन्ये= दिवादि, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
नि-वेश्य, उप-गम्य =ल्यबन्तः
पल्लव-रागः = पल्लवस्य रागः ६तत्
मद-अन्ध-भावम्= मदः, अन्धः कर्मधारयः, तस्य भावम्, तम् ६तत्
अवज्ञाम्=अव-ज्ञा-अङ्, ताम्