Sunday, January 7, 2024

Shloka 56 - Sri Varadarajastava





        Click on the image to open:
ऊरोः किमन्यदयतामुपमानभावं वामस्य दक्षिणमुमुष्य च तं विहाय ।
रम्भादयः सदृश इत्युचितं किमेतद्यस्योर्वशी सुभग साऽपि विभूतिलेशः ॥५६॥
T: Oh, the handsome Lord Śrī Varadarāja, the only comparison for Your left thigh can be with Your right thigh, nothing else, is it not? The converse is also true, as nothing else is comparable. Rambhā (banana plant trunk) and such don't qualify for comparison. The reason is that even Urvashī, the ultimate beauty and celestial nymph, emerged only from an iota of the beauty of Your thighs.

Explanation: Rambhā means the banana plant trunk (usually used for comparing beautiful thighs to), and Rambhā is one of the Apsaras (celestial nymphs).  We should also recall the Purāṇic story of how Urvashī was created out of the thigh of Lord Nārāyaṇa. By stating that the thighs of Lord Śrī Varadarāja can be compared only with each other and nothing else, the poet is implying that nothing else in the world is worthy in beauty for comparison to them. Usually, the poets compare beautiful thighs to the banana plant trunk (Rambhā). The poet avers here that this comparison is not correct since the celestial nymph Rambhā's beauty was excelled by the beauty of  Urvashī, the ultimate beauty among celestial nymphs; and she emerged from the Lord's thigh as stated in the Purāṇas!

This figure of speech called Upamānopameyālaṅkāra refers to two objects which can be compared only with each other in their particular quality of excellence.      

व्याकरणांशाः
मूलम्
ऊरोः किमन्यदयतामुपमानभावं वामस्य दक्षिणमुमुष्य च तं विहाय ।
रम्भादयः सदृश इत्युचितं किमेतद्यस्योर्वशी सुभग साऽपि विभूतिलेशः ॥५६॥
पदच्चेदः
ऊरोः, किमन्यत्, अयताम्, उपमान-भावम्, वामस्य, दक्षिणम्, अमुष्य, च, तम्, विहाय, रम्भा-आदयः, सदृशः, इति, उचितम्, किम्, एतत्, यस्य, ऊर्वशी, सुभग, सा, अपि, विभूतिलेशः
सन्धयः
ऊरोः+किमन्यत्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः कुप्वोः ≍क≍पौ च
किमन्यत्+अयताम्, एतत्+यस्य = झलां जशोऽन्ते
भावम्, तम्=मोऽनुस्वारः
रम्भा+आदयः= अकः सवर्णे दीर्घः
आदयः+सदृश= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, वा शरि
सदृशः+ इति=ससजुषो रुः, भोभगोअघोअपूर्वस्य योऽशि, लोपः शाकल्यस्य
इति+उचितम्= इको यणचि
यस्य+ऊर्वशी=आद्गुणः
सा+अपि= अकः सवर्णे दीर्घः
विभूतिलेशः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
सुभग! ऊरोः उपमान-भावम् वामस्य दक्षिणम् अमुष्य च तम् विहाय किमन्यत् अयताम् रम्भा-आदयः सदृशः इति एतत् उचितम् किम्? अस्य ऊर्वशी सा अपि विभूतिलेशः
Translation
Oh, Lord known as The Beautiful! Your thighs' comparison can only be of the right one compared to the left and vice versa. Otherwise, if we do a comparison with Rambhā (banana plant trunk as well as the Apsara), is that appropriate? For, even Urvashī, the ultimate Apsara beauty is from only an iota of Your thigh's beauty!
सुबन्तप्रक्रिया
ऊरोः= उ, पुं, ६.१, ङस्, घेर्ङिति, ङसिण्गसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
किम्= किम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
अन्यत्, एतत्=द्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने
उपमान-भावम्, दक्षिणम्= अ, पुं, २.१, अम्, अमि उर्वः
वामस्य= अ, पुं, ६.१, ङस्, टाङसिङसामानिनात्स्याः
अमुष्य = अदस्, पुं, ६.१, ङस्, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः, अदसोऽसेर्दादु दो मः,अदसोऽसेर्दादु दो मः, आदेशप्रत्ययः
च, अपि, इति, किम् = अव्ययम्
तम् = तद्, सर्वनाम, पुं, २.१, अम्, त्यदादीनामः, अतो गुणे, अमि पूर्वः
रम्भा-आदयः =इ, पुं, १.३, जस्, जसि च, एचो.यवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सदृशः, विभूतिलेशः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
उचितम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
अस्य= इदम्,सर्वनाम, पुं, ६.१, ङस्, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः, हलि लोपः
ऊर्वशी= ई, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
सुभग= अ, पुं, १,१, समोबोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धौ
सा= इदम्, स्त्री, १.१,सुँ, त्यदादिणामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, तदोः सः, सावनन्त्ययोः, हल्ङ्यब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
तिङन्तप्रक्रिया
समासाः, तद्धिताः, कृदन्ताः
उपमानभावम् = उपमानस्य भावम्, षष्ठीतत्पुरुषः, तम्
विभूतिलेशः= विभूतेः लेशः, षष्ठीतत्पुरुषः
विहाय= वि+हा, ल्यबन्त