Sunday, March 31, 2024

Sri Mukundamala -26




॥ ॐ नमो भगवते वासुदेवाय ॥

श्रीमन्नाम प्रोच्य नारायणाख्यं तेन प्रापुः वान्ञ्छितं पापिनोऽपि ।
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिन् तेन प्राप्तं गर्भवासादिदुःखम्॥२६॥


Translation: By chanting the holy name Nārāyaṇa, even the sinners are redeemed and rewarded with whatever they desire. Alas, we did not chant that holy name thus far, hence we are plunged into repeated cycles of birth!
Notes:  The devotee is observing how even sinners are redeemed by chanting the holy name, with or without conviction, inadvertently even! (e.g. Ajāmila). The power of the name is thus infallible. However, a number of lives have been wasted until this birth by not chanting the Lord's name.

व्याकरणांशाः
श्रीमन्नाम प्रोच्य नारायणाख्यं तेन प्रापुः वान्ञ्छितं पापिनोऽपि ।
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिन् तेन प्राप्तं गर्भवासादिदुःखम्॥२६॥
श्रीमन्नाम, प्रोच्य, नारायण-आख्यम्, तेन, प्रापुः, वान्ञ्छितम्, पापिनः, अपि, हा, नः, पूर्वम्, वाक्, प्रवृत्ता, न, तस्मिन्, तेन, प्राप्तम्, गर्भ-वास-आदि-दुःखम्
सन्धयः
श्रीमत्+नाम=यरोऽनुनासिकेऽनुनासिको वा
नारायण+आख्यम्, वास+आदि= अकः सवर्ने दीर्घः
आख्यम्, वान्ञ्छितम्, पूर्वम्, प्राप्तम्= मोऽनुस्वारः
प्रापुः=ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नः+पूर्वम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
पापिनः+अपि= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः
आकाङ्क्षा-अन्वयः
श्रीमन्नाम नारायण-आख्यम् प्रोच्य तेन पापिनः अपि वान्ञ्छितम् प्रापुः ! हा पूर्वम् नः वाक् तस्मिन् न प्रवृत्ता! तेन गर्भ-वास-आदि-दुःखम् प्राप्तम्
By chanting the holy name Nārāyaṇa, even the sinners are redeemed and rewarded with whatever they desire. Alas, we did not chant that holy name thus far, hence we are plunged into repeated cycles of birth!
सुबन्तप्रक्रिया
श्रीमन्नाम = न्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य
नारायण-आख्यम्, वान्ञ्छितम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तेन = तद्, नपुं, ३.१, टा, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः, आद्गुणः
पापिनः= न्, पुं, १.३, जस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अपि, हा, पूर्वम्, न = अव्ययम्
नः = अस्मद्, ६.३, आम्, अन्वादेशे बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वाक् = च् स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्गात्सुतिस्यप्कृतं हल्, चोः कुः
प्रवृत्ता = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्गात्सुतिस्यप्कृतं हल्
तस्मिन् = तद्, नपुं, ७.१, ङि, त्यदादीनामः, अतो गुणे, ङसिङ्योः स्मात्स्मिनौ
प्राप्तम्, गर्भ-वास-आदि-दुःखम् =अ, नपुं, १.१, सुँ, अतोऽम्, अमि उर्वः
तिङन्तप्रक्रिया
प्रापुः = प्र+आप्, आपॢँ व्याप्तौ, स्वादिः, परस्मैपदी, लिट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
प्रोच्य = प्र+वच् परिभाषणे, ल्यबन्तकृदन्तः
श्रीमन्नाम= श्रीः विद्यते अस्य तद्धितः, श्रीमत् नाम कर्मधारयः
नारायण-आख्यम्=नारायण इति आख्यायते उपपद, आख्यम् नाम
वान्ञ्छितम्= वाञ्छ् , क्त कृदन्तः, तम्
प्रवृत्ता= प्र+ वृतु, क्त कर्तरी, सा
प्राप्तम्= प्र+ आप्, क्त, तम्
गर्भ-वास-आदि-दुःखम् = गर्भस्य वासः ६तत्, वासः आदि यस्य सः, बहुव्रीहिः, वासादिः एव दुःखम्, अवधारणाकर्मधारयः

***
॥ ॐ नमो भगवते वासुदेवाय ॥
Post settings Labels Mukundamala,Kulashekhara, No matching suggestions Published on 30/03/2024 14:59 Links Location Search description Options Post: Edit

Saturday, March 30, 2024

Sri Mukundamala -25


॥ ॐ नमो भगवते वासुदेवाय ॥

आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं 
मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-
द्वन्द्वाम्भोरुहसंसृतीः विजयते देवस्स नारायणः ॥२५॥


Translation: Our supreme Lord is Nārāyaṇa. Glory be to Him! Without constant remembrance of His lotus feet, whatever we do is a total waste. For example, chanting all the Vedas perfectly is futile like a cry lost in the forest. Carrying out taxing rituals to attain the fruits promised in scriptural injunctions will only burn our body fat. Strict conduct of Homas and Yajñas is like pouring ghee into ashes. Plunging into holy waters or falling at the feet of holy men has no lasting benefit, just as the elephant after a fine cleansing bath in the lake splashes mud all over his body!
Notes:  The message is that all scriptural injunctions, rituals, austerities, and visits to holy places and men are all meaningless and ineffective unless and until one develops Bhakti towards the Lord in devotion without demand and practises all these activities as an offering to the Lord.

व्याकरणांशाः
आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं
मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-
द्वन्द्वाम्भोरुहसंसृतीः विजयते देवस्स नारायणः ॥२५॥
आम्नाय-अभ्यसनानि, अरण्यरुदितम्, वेदव्रतानि, अन्वहम्, मेदस्-छेद-फलानि, पूर्त-विधयः, सर्वे, हुतम्, भस्मनि, तीर्थानाम्, अवगाहनानि, च, गज-स्नानम्, विना, यत्, पद-द्वन्द्व-अम्भस्-रुह- संसृतीः, विजयते, देवः, सः, नारायणः
सन्धयः
आम्नाय-अभ्यसनानि=अकः सवर्णे दीर्घः
अनु+अहम्=इको यणचि
मेदस्-छेद-फलानि=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः
अरण्यरुदितम्, अन्वहम्, हुतम्, गज-स्नानम्= मोऽनुस्वारः
पूर्त-विधयः+ सर्वे=ससजुषो रुः, खरवसानयोर्विसर्जनीयः
यत्+पद=झलां जशोऽन्ते, खरि च
अम्भस्+रुह=ससजुषो रुः, हशि च, आद्गुणः
देवः+सः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
सः+ नारायणः = एतत्तदोःसुलोपोकोरनञ्समासे हलि
संसृतीः, नारायणः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
देवः सः नारायणः विजयते यत् पद-द्वन्द्व-अम्भस्-रुह- संसृतीः विना आम्नाय-अभ्यसनानि अरण्यरुदितम्, वेदव्रतानि अन्वहम् मेदस्-छेद-फलानि, पूर्त-विधयः सर्वे हुतम् भस्मनि, तीर्थानाम् अवगाहनानि च गज-स्नानम्
Our supreme Lord is Nārāyaṇa. Glory be to Him! Without constant remembrance of His lotus feet, whatever we do is a total waste. For example, chanting all the Vedas perfectly is futile like a cry lost in the forest. Carrying out taxing rituals prescribed for attaining the fruits promised in scriptural injunctions will only burn our body fat. Strict conduct of Homas and Yajñas is like pouring ghee into ashes. Plunging into holy waters or falling at the feet of holy men is without any lasting benefit, just as the elephant after a fine cleansing bath in the lake splashes mud all over his body!
सुबन्तप्रक्रिया
आम्नाय-अभ्यसनानि, वेदव्रतानि, मेदस्-छेद-फलानि, अवगाहनानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, लशक्वतद्धिते, तस्य लोपः, नपुंसकस्य झलचः, स्र्वनामस्थाने चासम्बुद्धौ
अरण्यरुदितम्, हुतम्, गज-स्नानम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
अन्वहम्, च, अन्वहम् = अव्ययम्
पूर्त-विधयः = इ, पुं, १.३, जस्, जसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सर्वे = अ, सर्वनाम, पुं, १.३, जस्, जसः शी, लशक्वतद्धिते, तस्य लोपः, आद्गुणः
भस्मनि = भस्मन्, न्, नपुं, ७.१, ङि, वर्णमेलनम्
तीर्थानाम् = अ, नपुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
यत् = यद्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वा शरि
पद-द्वन्द्व-अम्भस्-रुह- संसृतीः = इ, स्त्री, २.३, शस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
देवः, नारायणः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सः = तद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सावनन्त्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
विजयते = वि+ जि जये, भ्वादिः, उपसर्गयोजनेन आत्मनेपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
आम्नाय-अभ्यसनानि= आम्नायानाम् अभ्यसनम्, तानि, ६तत्
अरण्यरुदितम्= अरण्यस्य रोदनम्, ६तत् (अरण्ये इति अर्थः)
वेदव्रतानि= वेदानं व्रतानि, ६तत्
अन्वहम्= अहनि अहनि अन्वहम्, अव्ययीभावः
मेदस्-छेद-फलानि= मेदसः छेदः, ६तत्, छेदः फलम्, कर्मधारयः, तानि
पूर्त-विधयः= पूर्तस्य विधयः, ६तत्
गज-स्नानम्= ग्णजस्य स्नानम्, ६तत्
पद-द्वन्द्व-अम्भस्-रुह- संसृतीः= पदयोः द्वन्द्वम्, ६तत्, पदद्वन्द्वम्, अम्भसि रुहम्, ७तत्, पदद्वन्द्वम् अबम्भोरुहमिव, कर्मधारयः, तस्य संसृतयः, ताः ९द्वितीयाबहुवचनम्), ६तत्

***
॥ ॐ नमो भगवते वासुदेवाय ॥

Friday, March 29, 2024

Sri Mukundamala - 24


॥ ॐ नमो भगवते वासुदेवाय ॥

व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्यौषधं
दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
श्रेयःप्राप्तिकरौषधं पिब मनो श्रीकृष्णदिव्यौषधम् ॥२४॥

Translation: Oh, mind! Take this medicine -the supreme medicine for eradicating delusory attachments to 'I and mine", the tonic that inculcates the spirit of a true ascetic, the medicine that torments our enemies (inner and outer), the medicine heralded in three worlds for its unique life-giving properties, the medicine that fosters the utmost wellbeing of a devotee, the preventive that destroys the fear of worldliness and its bondage, finally conferring our supreme wellbeing - the divine medicine called Śrī Kṛṣṇa!!!
Notes: The devotee continues his dialogue, this time with his mind. For it is the mind that controls the tongue, and calculates what is for its supreme good. The two words, Śreyas and Preyas, are important for a seeker to understand. Whereas all the worldly pleasures and hopes and aspirations come under Preyas, that is "pleasant", they may not be necessarily "good" i.e. Śreyas. In this and the previous verse, the value of Japa is shown to be supremely good. That is निश्श्रेयस्. All the pleasures of the world are in the category of Preyas and may drag the devotee down to worldly bondage. Bhakti with discipline on the other hand confers the supreme good. The power of the Lord's name on the devotee's lips and on his mind chanted constantly is incomparable and infallible in bringing the ultimate good to the devotee.


व्याकरणांशाः
व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्यौषधं
दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
श्रेयःप्राप्तिकरौषधं पिब मनो श्रीकृष्णदिव्यौषधम् ॥२४॥
व्यामोह-प्रशम-औषधम्, मुनि-मनः-वृत्ति-प्रवृत्ति-औषधम्, दैत्य-इन्द्र-आर्ति-कर-औषधम्, त्रि-भुवने, सञ्जीवन-एक-औषधम्, भक्त-अति-अन्त हित-औषधम्, भव-भय-प्रध्वंसन-एक-औषधम्, श्रेयः-प्राप्ति-कर-औषधम्, पिब, मनः, श्री-कृष्ण-दिव्य-औषधम्॥२४॥
सन्धयः
औषधम् (ending in अनुस्वार)= मोऽनुस्वारः
प्रशम+औषधम्, सञ्जीवन+एक+औषधम्, हित+औषधम्, कर+औषधम्, दिव्य+औषधम्= वृद्धिरेचि
मनः+वृत्ति= ससजुषो रुः, हशि च, आद्गुणः
प्रवृत्ति+औषधम्, अति+अन्त=इको यणचि
दैत्य+इन्द्र= आद्गुणः
इन्द्र+आर्ति, भक्त-अति= अकः सवर्णे दीर्घः
श्रेयः+प्राप्ति= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
आकाङ्क्षा-अन्वयः
मनः व्यामोह-प्रशम-औषधम् मुनि-मनोवृत्ति-प्रवृत्ति-औषधम् दैत्य-इन्द्र-आर्ति-कर-औषधम् त्रि-भुवने सञ्जीवन-एक-औषधम् भक्त-अति-अन्त-हित-औषधम् भव-भय-प्रध्वंसन-एक-औषधम् श्रेयः-प्राप्ति-कर-औषधम् श्री-कृष्ण-दिव्य-औषधम् पिब
Oh, mind! Take this medicine -the supreme medicine for eradicating delusory attachements to 'I and mine", the tonic that inculcates the spirit fo a true ascetic, the medicine that torments our enemies (inner and outer), the medicine heralded in three worlds for its unique life-giving properties, the medicine that fosters the utmost wellbeing of a devotee, the preventive that destroys the fear of worldliness and its bondage, finally conferring our supreme wellbeing - the divine medicine called Śrī Kṛṣṇa!!!
सुबन्तप्रक्रिया
व्यामोह-प्रशम-औषधम् (so also all words ending in औषधम्) = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
त्रि-भुवने = अ, नपुं, ७.१, ङि, आद्गुणः
मनः= स्, नपुं, १.१ सम्बोधनम्, सुँ, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
पिब = पा पाने, भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
व्यामोह-प्रशम-औषधम्, व्यामोहं प्रशमति प्रशमनम् उपपद, प्रशमनम् औषधम् कर्मधारयः, तत्
मुनि-मनः-वृत्ति-प्रवृत्ति-औषधम्= मनसः वृत्तिः मनोवृत्तिः ६तत्, मुनेः मनोवृत्तिः ६तत्, ताम् प्रवर्तयति उपपद, प्रवृत्तिः नाम औषधम् कर्मधारयः, तत्
दैत्य-इन्द्र-आर्ति-कर-औषधम्=दैत्यानां इन्द्रः ६तत्, तस्य आर्तिः ६तत्, तां करोति, उपपद, करम् औषधम् कर्मधारयः, तत्
त्रि-भुवने= त्रयाणां भुवनानं समाहारः त्रिभुवनम् द्विगु, तस्मिन्
सञ्जीवन-एक-औषधम्= सञ्जीवनं इति ख्यातं एकं औषधम् कर्मधारयः (मध्यमपदलोपी)
भक्त-अति-अन्त हित-औषधम्= अतिक्रान्तोऽन्तः कर्मधारयः, भक्तस्य हितम् ६तत्, अत्यन्तं हितम् कर्मधारयः, हितं औषधम्, कर्मधारयः, तत्
भव-भय-प्रध्वंसन-एक-औषधम्= भवात् भयः ५तत्, तं प्रध्वंसयति उपपद, दप्रध्वंसनम् एकं औषधम् कर्मधारयः, तत्
श्रेयः-प्राप्ति-कर-औषधम्= श्रेयसः प्राप्तिः ६तत्, प्राप्तिं करोति, उपपदम्, करं औषधम्, तत् कर्मधारयः
श्री-कृष्ण-दिव्य-औषधम्= दिव्यम् औषधम् कर्मधारयः, श्रिया सह कृष्णः श्रीकृष्णः (३तत्) श्रीकृष्न इति दिव्यौषधम् सम्भावनाकर्मधारयः, तत्

***
॥ ॐ नमो भगवते वासुदेवाय ॥

Thursday, March 28, 2024

Sri Mukundamala - 23



॥ ॐ नमो भगवते वासुदेवाय ॥

शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं
संसारोत्तारमन्त्रं समुपचिततमस्सङ्गनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥२३॥
Translation: Oh, my tongue! Constantly chant the Śrī Kṛṣṇa Mantra that makes human life fruitful, (for) it is the sole power to ward off all the enemies within and without, the true and complete essence extolled in the Upaniṣads, the force to lift me out of this Saṃsāra, the mechanism to separate me from the terribly evil company I am stuck in, the one magical word that confers all prosperity, the antidote to the snakebite of worldly misery!
Notes: Bhakti is the supreme method of attaining Mukti, the subject of this entire Stotram. Bhakti's magic potion is Nāmajapa. We can cite innumerable role models who have shown us that Nāmajapa works wonders. Bhagavān says in the Gītā that among Yajñas, He is Japayajña. The simple word  Rāma, or Kṛṣṇa, or Om Namo Nārāyaṇāya mentioned already, or  Om Namo Vāsudevāya, is the most powerful key to liberation and solving all earthly problems. This has been explained so beautifully in this verse. The message is to the tongue to constantly chant the holy name. This self-discipline is called Bhakti, which also needs intense effort and devotion.

व्याकरणांशाः
शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं
संसारोत्तारमन्त्रं समुपचिततमस्सङ्गनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥२३॥
शत्रु-च्छेद-एक-मन्त्रम्, सकलम्, उपनिषद्-वाक्य-संपूज्य-मन्त्रम्, संसार-उत्तार-मन्त्रम्, समुपचित-तमस्-सङ्ग-निर्याण-मन्त्रम्, सर्व-ऐश्वर्य-एकमन्त्रम्, व्यसन-भुजग-सन्दष्ट-सन्त्राण-मन्त्रम्,जिव्हे, श्री-कृष्ण-मन्त्रम्, जप, जप, सततम्, जन्म-साफल्य-मन्त्रम्
सन्धयः
शत्रु+छेद= छे च
च्छेद+एक= व्रिद्धेरेचि
मन्त्रम्= मोऽनुस्वारः
संसार+उत्तार=आद्गुणः
सर्व+ऐश्वर्य=व्रिद्धिरेचि
आकाङ्क्षा-अन्वयः
जिह्वे श्री-कृष्ण-मन्त्रम् जप जप सततम् जन्म-साफल्य-मन्त्रम् शत्रु-च्छेद-एक-मन्त्रम् सकलम् उपनिषद्-वाक्य-संपूज्य-मन्त्रम् संसार-उत्तार-मन्त्रम् समुपचित-तमस्-सङ्ग-निर्याण-मन्त्रम् सर्व-ऐश्वर्य-एकमन्त्रम् व्यसन-भुजग-सन्दष्ट-सन्त्राण-मन्त्रम्
Oh, my tongue! Constantly chant the Śrī Kṛṣṇa Mantra that makes human life fruitful, (for) it is the sole power to ward off all the enemies within and without, the true and complete essence extolled in the Upaniṣads, the force to lift me out of this Saṃsāra, the mechanism to separate me from the terribly evil company I am stuck in, the one magical word that confers all prosperity, the antidote to the snakebite of worldly misery!
सुबन्तप्रक्रिया
-मन्त्रम् = अ, पं, २.१, अम्, अमि पूर्वः ( all words that are samastapadas ending in मन्त्रम्)
सकलम् = अ, नपुं, २.१, अतोऽम्, अमि पूर्वं
जिह्वे = आ, स्त्री, १.१ सम्बोधनम्, सुँ, सम्बुद्धौ च, एङ्ह्रस्वात् सम्बुद्धेः
सततम् = अव्ययम्
तिङन्तप्रक्रिया
जप = जपँ व्यक्तायां वाचि, भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
शत्रु-च्छेद-एक-मन्त्रम्= शत्रोः छेदनं (६तत्) करोति उपपद, शत्रुच्छेदम् एकम् मन्त्रम् कर्मधारयः, तम्
उपनिषद्-वाक्य-संपूज्य-मन्त्रम्= उपनिषदः वाक्यम् ६तत्, तेन संपूज्यम् ३तत्, संपूज्यम् मन्त्रम्, कर्मधारयः, तम्
संसार-उत्तार-मन्त्रम्= संसारात् उत्तरति उपपद, उत्तारम् मन्त्रम् कर्मधारयः, तम्
समुपचित-तमस्-सङ्ग-निर्याण-मन्त्रम्= सम्यक् उपचितम् प्रादिः, समुपचितम् तमः, कर्मधारयः, तस्य सङ्गः, ६तत्, तस्मात् निर्याणः ५तत्, निर्याणाय मन्त्रम् ४तत्, तम्
सर्व-ऐश्वर्य-एकमन्त्रम्= सर्वं ऐश्वर्यम् कर्मधारयः, तदर्थं एकम् मन्त्रम् (कर्मधारयः). ४तत्, तम्
व्यसन-भुजग-सन्दष्ट-सन्त्राण-मन्त्रम्= व्यसनमिति भुजगः सम्भावनापूर्वपदकर्मधारयः, तेन सन्दष्टः ३तत्, तं सन्तरति, उपपद , सन्त्राणः मन्त्रः कर्मधारयः, तम्
श्री-कृष्ण-मन्त्रम्= श्रीकृष्ण इति मन्त्रः तम्, सम्भावनापूर्वपदकर्मधारयः

***
॥ ॐ नमो भगवते वासुदेवाय ॥

Wednesday, March 27, 2024

Sri Mukundamala - 22



॥ ॐ नमो भगवते वासुदेवाय ॥

भक्तापायभुजङ्गगारुडमणिः त्रैलोक्यरक्षामणिः
गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः ।
यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥२२॥
Translation: May that Supreme Jewel capable of warding off any danger in this world for a true devotee (like the Gāruḍamaṇi - the supreme antidote for snakebite), indeed the One who is the Supreme Protector for the denizens in the three worlds, the Only One who can bring the shower of grace to quench the yearning of Gopīs like the nascent raindrops in the sky quenching the thirst of Cātaka birds that settle for nothing else, the Jewel standard for beauty, the one Jewel who adorns exclusively the ample bosom (heart) of His beloved consort Rukmiṇī, the Lord who is the Supreme Crest jewel of gods as well as the Jewel i.e. Śrī Kṛṣṇa lording over Gopālas in Gokula, confer on us our true wellbeing and prosperity!
Notes: Gems and jewels hold a fascination and attraction for all of us for their beauty and rarity, and even carry mystical symbolism in our Dharma. Here the devotee says that the only Jewel or Gem he needs is the Lord Himself, with His omnipotence, beauty, lovability and grace. 

व्याकरणांशाः
भक्तापायभुजङ्गगारुडमणिः त्रैलोक्यरक्षामणिः
गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः ।
यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥२२॥
भक्त-अपाय-भुजङ्ग-गारुड-मणिः, त्रैलोक्य-रक्षा-मणिः, गोपी-लोचन-चातक-अम्बुद-मणिः, सौन्दर्य-मुद्रा-मणिः, यः, कान्ता-मणि-रुक्मिणी-घन-कुच-द्वन्द्व-एक-भूषा-मणिः, श्रेयः, देव-शिखा-मणिः, दिशतु, नः, गोपाल-चूडामणिः
सन्धयः
भक्त+अपाय, चातक+अम्बुद = अकः सवर्णे दीर्घः
-मणिः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
यः+ कान्ता= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
श्रेयः+देव-शिखा-मणिः, नः+गोपाल-चूडामणिः= ससजुषो रुः, हशि च, आद्गुणः
द्वन्द्व+एक=एचोऽयवायावः
आकाङ्क्षा-अन्वयः
भक्त-अपाय-भुजङ्ग-गारुड-मणिः त्रैलोक्य-रक्षा-मणिः गोपी-लोचन-चातक-अम्बुद-मणिः सौन्दर्य-मुद्रा-मणिः यः कान्ता-मणि-रुक्मिणी-घन-कुच-द्वन्द्व-एक-भूषा-मणिः श्रेयः देव-शिखा-मणिः दिशतु नः गोपाल-चूडामणिः
May that Supreme Jewel capable of warding off any danger in this world for a true devotee (like the Gāruḍamaṇi - the supreme antidote for snakebite), indeed the One who is the Supreme Protector for the denizens in the three worlds, the Only One who can bring the shower of grace to quench the yearning of Gopīs like the nascent raindrops in the sky quenching the thirst of Cātaka birds that settle for nothing else, the Jewel standard for beauty, the one Jewel who adorns exclusively the ample bosom (heart) of His beloved consort Rukmiṇī, the Lord who is the Supreme Crest jewel of gods as well as the Jewel i.e. Śrī Kṛṣṇa lording over Gopālas in Gokula, confer on us our true wellbeing and prosperity!
सुबन्तप्रक्रिया
-मणिः (all words ending with मणिः)= इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
यः = यद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
श्रेयः = स्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नः = अस्मद्, ६.३, आम्, अन्वादेशे बहुवचनस्य वस्नसौ
तिङन्तप्रक्रिया
दिशतु = दिशँ अतिसर्जने, तुदादिः, परस्मैपदी, (उभय), लोट्, प्रत्हमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
भक्त-अपाय-भुजङ्ग-गारुड-मणिः= भुजङ्ग इव अपायः (उपमान कर्मधारयः), तस्य निर्मूलने गारुडः मणिः (कर्मधारयः), मध्यमपदलोपी, भक्तस्य साहाय्ये मणिः ६तत् (मणिरिव मम ईष्टः कर्मधारयः)
त्रैलोक्य-रक्षा-मणिः= त्रिलोकानां यत् तद्धितः, तस्य रक्षा ६तत्, रक्षा नाम मणिः, कर्मधारयः
गोपी-लोचन-चातक-अम्बुद-मणिः= गोपीनां लोचनानां कृते मणिः (६तत्) चातकस्य कृते अम्बुद इव (कर्मधारयः), कर्मधारयः (मणिरिव मम ईष्टः कर्मधारयः)
सौन्दर्य-मुद्रा-मणिः= सौदर्यस्य मापने उपयुक्ता मुद्रा मणिः, मध्यमपदलोपी, (मणिरिव मम ईष्टः कर्मधारयः)
कान्ता-मणि-रुक्मिणी-घन-कुच-द्वन्द्व-एक-भूषा-मणिः= कान्ता एव मणिः कर्मधारयः, मणिः रुक्मिणी, कर्मधारयः, तस्याः ६तत् घनं कुचद्वन्द्वम् कर्मधारयः (द्वयोः कुचयोः समाहारः कुचद्वन्द्वम् द्विगु), तस्य कृते एका भूषा मणिः कर्मधारयः (मणिरिव मम ईष्टः कर्मधारयः)
देव-शिखा-मणिः = शिखायाः मणिः ६तत्, देवानां शिखामणिः ६तत्, (मणिरिव मम ईष्टः कर्मधारयः)
गोपाल-चूडामणिः= गां पालयति, उपपद, गोपालानां ६तत् चूडायाः मणिः ६तत् (मणिरिव मम ईष्टः कर्मधारयः)
***
॥ ॐ नमो भगवते वासुदेवाय ॥