Saturday, March 23, 2024

Sri Mukundamala - 18




॥ ॐ नमो भगवते वासुदेवाय ॥


हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि संक्षेपतः 
संसारार्णवमापदूर्मिबहुलं सम्यक्प्रविश्य स्थिताः ।
नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं
मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥१८॥
Translation: Oh, mortals! Sunk as you are, comprehensively,  into the ocean of Saṃsāra full of terrible waves of danger, listen to what is to your greatest benefit! I tell you in brief: Chant Oṃ Namo Nārāyaṇāya, constantly!
Notes: The most sacred Mantra to be chanted in the worship of Bhagavān Nārāyaṇa, potent and capable of saving even the most distressed and down-trodden, especially sacred for Śrī Vaiṣṇavās, is the Aṣṭākṣarī, Oṃ Namo Nārāyaṇāya. There is only one remedy and escape for the one drowning in this miserable world of worldliness: to chant this Holy Mantra.

व्याकरणांशाः
हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि संक्षेपतः
संसारार्णवमापदूर्मिबहुलं सम्यक्प्रविश्य स्थिताः ।
नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं
मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः॥१८॥
हे, मर्त्याः, परमम्, हितम्, शृणुत, वः, वक्ष्यामि, संक्षेपतः, संसार-आर्णवम्, आपद्-ऊर्मि-बहुलम्, सम्यक्, प्रविश्य, स्थिताः, नाना-ज्ञानम्, अपास्य, चेतसि, नमः, नारायणाय, इति, अमुम्, मन्त्रम्, सप्रणवम्, प्रणाम-सहितम्, प्रावर्तयध्वम्, मुहुः
सन्धयः
परमम्, हितम्, आपद्-ऊर्मि-बहुलम्, अमुम्, मन्त्रम्, सप्रणवम्, प्रणाम-सहितम्, प्रावर्तयध्वम्= मोऽनुस्वारः
मर्त्याः+ परमम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
वः+ वक्ष्यामि, नमः+नारायणाय= ससजुषो रुः, हशि च, आद्गुणः
संक्षेपतः, स्थिताः, मुहुः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
हे, मर्त्याः, परमम्, हितम्, शृणुत, वः, वक्ष्यामि, संक्षेपतः, संसार-आर्णवम्, आपद्-ऊर्मि-बहुलम्, सम्यक्, प्रविश्य, स्थिताः, नाना-ज्ञानम्, अपास्य, चेतसि, , इति, अमुम्, मन्त्रम्, सप्रणवम्, प्रणाम-सहितम्, प्रावर्तयध्वम्, मुहुः
नारायणाय+इति=आद्गुणः
इति+अमुम्=इको यणचि
प्र+आवर्तयध्वम्= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
हे मर्त्याः! संसार-आर्णवम् आपद्-ऊर्मि-बहुलम् सम्यक् प्रविश्य स्थिताः!परमम् हितम् शृणुत! वः वक्ष्यामि संक्षेपतः! नाना-ज्ञानम् अपास्य चेतसि नमः नारायणाय इति सप्रणवम् प्रणाम-सहितम् अमुम् मन्त्रम् प्रावर्तयध्वम् मुहुः
Oh, mortals! Sunk as you are, comprehensively,  into the ocean of Saṃsāra full of terrible waves of danger, listen to what is to your greatest benefit! I tell you in brief: Chant Oṃ Namo Nārāyaṇāya, constantly!
सुबन्तप्रक्रिया
हे मर्त्याः, स्थिताः= अ, पुं, १.३ सम्बोधनम्, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
परमम्, हितम्, नाना-ज्ञानम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
वः= युष्मद्, पुं, ६.३, आम्, अन्वादेशे युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ
संक्षेपतः, मुहुः, सम्यक्, इति = अव्ययम्
संसार-आर्णवम्, आपद्-ऊर्मि-बहुलम् = अ, पुं, २.१, अम्, अतोऽम्
चेतसि= स्, नपुं, ७.१, ङि, वर्णमेलनम्
नमः = अव्ययम्
नारायणाय = अ, पुं, ४.१, ङे, ङेर्यः, सुपि च
अमुम्= अदस्, पुं, २.१, अम्, त्यदादीनामः, अतो गुणे, अमि पूर्वः, अदसोऽसेर्दादु दो मः
मन्त्रम्, सप्रणवम्, प्रणाम-सहितम्= अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
शृणुत= श्रु, श्रवणे, भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, बहुवचनम्
वक्ष्यामि = वच् परिभाषणे, अदादिः, परस्मैपदी, लृट्, उत्तमपुरुषः, एकवचनम्
प्रावर्तयध्वम्= प्र+ आङ्+वर्तयध्वम्=वृतुँ भाषायाम्, चुरादिः आत्मनेपदी, लोट्, मध्यमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
प्रविश्य = प्र+विश्, ल्यबन्तः कृदन्तः
अपास्य= अप+अस्, ल्यबन्तः, कृदन्तः
संसार-आर्णवम्= संसारमेव अर्णवम्, तम् = अवधारणाकर्मधारयः
आपद्-ऊर्मि-बहुलम्= आपदेव ऊर्मिः, अवधारनाकर्मधारयः, तस्य बहुलम् ६ तत्, तम्
नाना-ज्ञानम्= केवल समासः
सप्रणवम्= प्रणवेन सहितं सप्रणवम् = ३ तत्
हे, मर्त्याः, परमम्, हितम्, शृणुत, वः, वक्ष्यामि, संक्षेपतः, संसार-आर्णवम्, आपद्-ऊर्मि-बहुलम्, सम्यक्, प्रविश्य, स्थिताः, नाना-ज्ञानम्, अपास्य, चेतसि, नमः, नारायणाय, इति, अमुम्, मन्त्रम्, सप्रणवम्, प्रणाम-सहितम्, प्रावर्तयध्वम्, मुहुः
प्रणामेन सहितम्= ३तत्
***
॥ ॐ नमो भगवते वासुदेवाय ॥