Sunday, February 25, 2024

Shloka 105 - Sri Varadarajastava


   Click on the image to open:

       आपादमाचिकुरभारमशेषमङ्गमानन्दवृन्दलसितं सुदृशामसीमम् । 
अन्तर्मम स्फुरतु सन्ततमन्तरात्मन् अम्भोजलोचन तव श्रितहहस्तिशैलम् ॥ १०५॥
T: Oh the indwelling Lord Hari Śrī Varadarāja, filling with supreme bliss both realised souls and beautiful young damsels, occupying Hastigiri hill, divinely lustrous from the tip of Your feet to the abundant locks of hair on Your crest, may Your entire form always sparkle and shine in my inner world!
Explanation: Beginning with the Lord's feet, the poet has described every aspect and feature of the divine form of Śrī Varadarāja in this poem. Now he prays that the Lord's complete form -divine, most auspicious, giving supreme knowledge of the Self- may be always revealed within his inner mindscape; the form that gives the highest bliss to realised souls may most graciously be shining within his mind always. Thus, the poet concludes this glorious prayer, Śrī Varadarājastava.

 || इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभ-
श्रीमदद्वैतविद्याचार्य-श्रीविश्वजिद्याजि-
श्रीरङ्गराजाध्वरिवरसूनुनाश्रीमदप्पय्यदीक्षितेन 
कृतः श्रीवरदराजस्तवः सम्पूर्णः
Thus is concluded the Śrī Varadarājastava composed 
by the illustrious son of Śrī Raṅgarājādhvari, 
holding the title of Śrīviśvajit-yāji, 
preceptor of Śrīmat-Advaita, 
born as the Kaustubha gem in 
the illustrious ocean of the lineage of 
Sage Śrīmat Bharadvāja   ||
🌺🌺🌺

व्याकरणांशाः
आपादमाचिकुरभारमशेषमङ्गमानन्दवृन्दलसितं सुदृशामसीमम् ।
अन्तर्मम स्फुरतु सन्ततमन्तरात्मन् अम्भोजलोचन तव श्रितहस्तिशैलम् ॥ १०५॥
पदच्चेदः
आ-पादम्, आचिकुर-भारम्, अशेषम्, अङ्गम्, आनन्द-वृन्द-लसितम्, सुदृशाम्, असीमम्, अन्तर्, मम, स्फुरतु, सन्ततम्, अन्तरात्मन्, अम्भोज-लोचन, तव, श्रित-हस्ति-शैलम्
सन्धयः
लसितम्=मोऽनुस्वारः
अन्तर्+मम, अन्तर्+आत्मन्= वर्णमेलनम्
आकाङ्क्षा-अन्वयः
अन्तरात्मन् अम्भोज-लोचन! तव श्रित-हस्ति-शैलम् आ-पादम्,आचिकुर-भारम्, सुदृशाम् आनन्द-वृन्द-लसितम् अङ्गम् असीमम् अशेषम् मम अन्तः सन्ततम् स्फुरतु
Oh Indwelling Paramātma, the Lotus-eyed Lord! May Your form resident on the Hastiśaila hill, from Your feet to the ends of Your luscious hair on Your crest, giving supreme delight to doe-eyed damsels as well as enlightened souls, limitless, complete, and every part of it- may it alsways shine within my being!
सुबन्तप्रक्रिया
आ-पादम्,आचिकुर-भारम्, अशेषम्, असीमम्, आनन्द-वृन्द-लसितम्, अङ्गम्, श्रित-हस्त-शैलम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
सुदृशाम्= श्, पुं/स्त्री, ६.३, आम्, वर्णमेलनम्
अन्तः, सततम्= अव्ययम्
मम, तव= युषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
अन्तरात्मन्= न्, पुं, १.१ सम्बोधनम्, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, न ङीसम्बुध्योः
अम्भोज-लोचन= अ, पुं, १.१, सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
तिङन्तप्रक्रिया
स्फुरतु= स्फुर्, तुदादिः, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
आ-पादम्=पादेन आरभ्य = तद्धितः
आचिकुर-भारम्= चिकुरस्य भारः ६तत्, तत्पर्यन्तम् तद्धितः
अशेषम्= यस्य शेषः नास्ति, तत्
आनन्द-वृन्द-लसितम्= आनन्दस्य वृन्दम् ६तत्, तत् लसितम् येन तत्, ३ तत्
सुदृशाम्= सुष्टु दृश् (कर्मधारयः) यस्य सः/यस्याः सा, तेषाम्, बहुव्रीहिः
असीमम्= सीमा नस्ति यस्य, तत्, बहुव्रीहिः
अन्तरात्मन्= आत्मनि अन्तः निविष्टन् ७तत्
अम्भोज-लोचन= अम्भोजमिव लोचनम् यस्य सः, उपमानबहुव्रीहिः
श्रित-हस्ति-शैलम्= श्रितः हस्तिरिव शैलः (कर्मधारयः) येन तत् ३बहुव्रीहिः


Saturday, February 24, 2024

Shloka 104 - Sri Varadarajastava


   Click on the image to open:
       राजन्त्यनर्घमणिसङ्घमये किरीटे राजीवलोचन न नीलमणिप्रवेकाः ।    
आघ्राय गन्धमलिनस्तव कुन्तलामन्तः प्रवेष्टुमनसः परितो निलीनाः ॥१०४॥
T: Oh Lotus-eyed Lord, those shining elements in Your crown studded with precious gems are not the best of blue sapphires. They are, in fact, the bees swarming to enter Your glorious crown, attracted by the fragrance of Your curly locks!
Explanation: There are many brilliant gems in the Lord's crown. Some of them are shining blue sapphire gems. The poet avers these objects are not sapphire gems but honeybees! The bees are swarming around the crown because they are attracted to the ethereal fragrance of the Lord's curly hair! Seeking to somehow enter within are the bees swarming the crown. This is Śuddhāpahnuti Alaṅkāra. This figure of speech removes the gem-ness of the Sapphire and imposes the bee-ness on it. The definition of this Alaṅkāra is शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिह्नवः|

व्याकरणांशाः
राजन्त्यनर्घमणिसङ्घमये किरीटे राजीवलोचन न नीलमणिप्रवेकाः ।
आघ्राय गन्धमलिनस्तव कुन्तलामन्तः प्रवेष्टुमनसः परितो निलीनाः ॥१०४॥
पदच्चेदः
राजन्ति, अनर्घ-मणि-सङ्घ-मये, किरीटे, राजीव-लोचन, न, नील-मणि-प्रवेकाः, आघ्राय, गन्धम्,अलिनः, तव, कुन्तलाम्, अन्तः, प्रवेष्टु-मनसः, परितः, निलीनाः
सन्धयः
राजन्ति+अनर्घ-मणि-सङ्घ-मये= इको यणचि
अलिनः+तव= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
नील-मणि-प्रवेकाः, अन्तः, प्रवेष्टु-मनसः, निलीनाः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
परितः+निलीनाः= ससजुषो रुः, हशि च, आद्गुणः
आकाङ्क्षा-अन्वयः
राजीव-लोचन! तव अनर्घ-मणि-सङ्घ-मये किरीटे न नील-मणि-प्रवेकाः राजन्ति, तव कुन्तलाम् गन्धम् आघ्राय अन्तः प्रवेष्टु-मनसः अलिनः परितः निलीनाः राजन्ति
Oh Lotus-eyed Lord! In Your splendrous gem-studded crown are not blue sapphire gems, indeed they are bees attracted to the fragrance of Your curly locks and seeking to enter the crown, swarming around it!
सुबन्तप्रक्रिया
अनर्घ-मणि-सङ्घ-मये, किरीटे= अ, नपुं, ७.१, ङि, आद्गुणः
राजीव-लोचन= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
न, अन्तः, परितः= आव्ययम्
नील-मणि-प्रवेकाः, निलीनाः= अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
गन्धम्= अ, पुं, २.१, अम्, अमि पूर्वः
अलिनः = न्, पुं, १.३, जस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव= युष्मद्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
कुन्तलाम्= अ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
प्रवेष्टु-मनसः= स्, पुं, १.३, जस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
राजन्ति= राज्, भ्वादिः, परस्मैपदी, लट्, प्र्थमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
आघ्राय= आङ्+घ्रा, ल्यबन्तकृदन्तः
अनर्घ-मणि-सङ्घ-मये= अनर्घः मणिः, कर्मधारयः, तस्य सङ्घः ६तत्, मयट् तद्धितः, तस्मिन्
राजीव-लोचन= राजीवमिव लोचनम् यस्य सः, हे, समानाधिकरणोपमानबहुव्रीहिः
प्रवेष्टु-मनसः= प्रवेष्टुं मनः यस्य सः, ते= बहुव्रीहिः
निलीनाः= मि+ली, कर्तरि क्तकृदन्तः, ते

Friday, February 23, 2024

Shloka 103 - Sri Varadarajastava


   Click on the image to open:


       मुक्तः प्रजापतिरयं मम दर्शनादित्यन्यं विधातुमनसस्तव भालजाता ।    
घर्माम्बुबिन्दुततिरेव किरीटमूलप्रत्युप्तमौक्तिकततिच्छलतो विभाति ॥१०३॥
T: Considering thus: "This Brahma has been liberated by My Darshan, and now I have to create a new Brahma," Your thoughts have given rise to beads of sweat on Your lovely forehead, appearing as a shiny string of pearls edging below the rim of Your crown!
व्याकरणांशाः
मुक्तः प्रजापतिरयं मम दर्शनादित्यन्यं विधातुमनसस्तव भालजाता ।
घर्माम्बुबिन्दुततिरेव किरीटमूलप्रत्युप्तमौक्तिकततिच्छलतो विभाति ॥१०३॥
पदच्चेदः
मुक्तः, प्रजापतिः,अयम्, दर्शनात्, इति, अन्यम्, विधातुमनसः, तव, भाल-जाता, घर्म-अम्बु-बिन्दु-ततिः, एव, किरीट-मूल-प्रत्युप्त-मौक्तिक-तति-छलतः, विभाति
सन्धयः
प्रजापतिः+अयम्, ततिः+एव= ससजुषो रुः
अयम्, अन्यम्= मोऽनुस्वारः
दर्शनात्+इति=झलां जशोऽन्ते
विधातुमनसः+ तव=ससजुषो रुः, खरवसानतयोर्विसर्जनीयः, विसर्जनीयस्य सः
घर्म+अम्बु= अकः सवर्ने दीर्घः
प्रति+उप्त=इको यणचि
तति+छलतः= छे च, स्तोः श्चुना श्चुः
आकाङ्क्षा-अन्वयः
अयम् प्रजापतिः दर्शनात् मुक्तः इति तव अन्यम् विधातुमनसः घर्म-अम्बु-बिन्दु-ततिः भाल-जाता एव किरीट-मूल-प्रत्युप्त-मौक्तिक-तति-छलतः विभाति
This Brahma on getting My Darshan is liberated, and I should create a new Brahma- this thought of Yours has given rise to golden beads of sweat lined up on Your forehead, appearing indeed as the line of pearls strung below the rim of Your crown dangling and shining!
सुबन्तप्रक्रिया
मुक्तः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
प्रजापतिः= इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अयम् = इदम्, पुं, १.१, सुँ, इदमो मः, इदोय् पुंसि, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
दर्शनात्= अ, नपुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
इति, एव= अव्ययम्
अन्यम्= अ,पुं, २.१, अम्, अमि पूर्वः
विधातुमनसः= स्, पुं, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव= युष्मद्, युषम्दस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
भाल-जाता= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
घर्म-अम्बु-बिन्दु-ततिः= इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
किरीट-मूल-प्रत्युप्त-मौक्तिक-तति-छलतः= अव्ययम् (तद्धितः)
तिङन्तप्रक्रिया
विभाति= वि+भा, अदादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
प्रजापतिः= प्रजानां पतिः ६तत्
विधातुमनसः=विदातुं मनो यस्य सः बहुव्रीहिः, तस्य
भाल-जाता= भाले जाता ७तत्
घर्म-अम्बु-बिन्दु-ततिः= घर्मस्य अम्बुः ६तत्, अम्बोः बिन्दवः, ६तत्, तेषां ततिः ६तत्
किरीट-मूल-प्रत्युप्त-मौक्तिक-तति-छलतः= किरीटस्य मूलम्, ६तत्; तस्मिन् प्रत्युप्तं मौक्तिकं ७तत्, कर्मधारयः, तस्य ततिः ६तत्, तस्याः छलम्, ६तत्, तसिल् तद्धितः

Thursday, February 22, 2024

Shloka 102 - Sri Varadarajastava


   Click on the image to open:
       पद्मानुरागजुषि लोहितशुक्लकृष्णामासेदुषि पकृतिमादृतमीनरूपे ।     
श्रुत्यन्तभासिनि मदावलशैलनाथत्वल्लोचने त्वयि च भाति न मे विशेषः ॥१०२॥
T: Oh Lord on the Elephant Hill, Your eyes, endowed with the ruby-like red, white and black radiances, while You are enshrined in the trio of Red, White and Black of Prakṛti; both fish-shaped; shining at the end of Śruti- I find no difference between Your Persona and Your eye!  
Explanation: This is indeed clever poetry on the part of the Saint Composer Śrī Appaya Dikshita. Using the double meanings of each word, he establishes a parallel between the Lord's eye and the Lord Himself. 
Padma is a lotus, and Padmā is Devī Lakṣṃī. The Lord's eye has taken after the redddishness of the lotus, whereas the Lord feels great love for the Devī. The word for both is Anurāga. The three Guṇas of Prakṛti, the manifestation or creation of the Lord that suffuses all existence, are Rajas=Red, Sattva=White, and Tamas=Black, and all these three colours shine in the Lord's eye.  In the Matsyāvatāra, the Lord appears as the fish, and the Lord's eye is shaped like the fish! Finally, in the end of Śruti=Śrutyanta (Vedānta), the Lord is hailed. Here, the Lord's eye ends near His ear=Śrutyanta! So each of these attributes is in the Lord and His eye.  Thus the poet avers that there is no difference between the Lord's eye and the Lord Varadarāja Himself!

व्याकरणांशाः
मूलम्
पद्मानुरागजुषि लोहितशुक्लकृष्णामासेदुषि प्रकृतिमादृतमीनरूपे ।
श्रुत्यन्तभासिनि मदावलशैलनाथत्वल्लोचने त्वयि च भाति न मे विशेषः ॥१०२॥
पदच्चेदः
पद्मा-अनुरागजुषि, लोहित-शुक्ल-कृष्णाम्, आसेदुषि, प्रकृतिम्, आदृतमीनरूपे, श्रुत्यन्त-भासिनि, मदावलशैलनाथ,त्वत्-लोचने, त्वयि, च, भाति, न,मे, विशेषः
सन्धयः
पद्मा+अनुरागजुषि= अकः सवर्णे दीर्घः
त्वत्+लोचने= झलां जशोऽन्ते, तोर्लि
विशेषः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
मदावलशैलनाथ! पद्मा-अनुरागजुषि, लोहित-शुक्ल-कृष्णाम् आसेदुषि पकृतिम्, आदृतमीनरूपे, श्रुत्यन्त-भासिनि, त्वत्-लोचने त्वयि चविशेषः मे न भाति
Oh Lord residing on the Elephant Hill, in respect of the the likeness of ruby red/affection for Lakṣṃī, the presence of red, white and black as the three colours/attributes of Nature (activity, equanimity, stupor), fish-shaped, regarded in the scriptures/close to the end of the ear, I see no difference between Yourself and Your eye!
सुबन्तप्रक्रिया
पद्मा-अनुरागजुषि, आसेदुषि= ष्, पुं, ७.१, ङि, वर्णमेलनम्
लोहित-शुक्ल-कृष्णाम् = आ, स्त्री, २.१, अम्, अमि पूर्वः
प्रकृतिम्= इ, स्त्री, २.१, अम्, अमि पूर्वः
आदृतमीनरूपे, त्वत्-लोचने= अ, नपुं, ७.१, ङि, आद्गुणः
श्रुत्यन्त-भासिनि= न्, पुं, ७.१, ङि, वर्णमेलनम्
मदावलशैलनाथ= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
त्वयि= युष्मद्, ७.१, ङि, त्वमावेकवचने, अतो गुणे, योऽचि
च, न = अव्ययम्
मे= अस्मद्, ४.१, ङे, अन्वादेशे तेमयावेकवचनस्य
विशेषः = अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
भाति= अदादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
पद्मा-अनुरागजुषि= पद्मायाः अनुरागः, तस्य जुष् ६ तत्, तस्मिन्
लोहित-शुक्ल-कृष्णाम्= लोहितश्च, शुक्लश्च कृष्णश्च इतरेतरद्वन्द्वः, ते यस्याः सा बहुव्रीहिः, कृष्णा, ताम्
आदृतमीनरूपे= अदृतं रुपं मीनमिव कर्मधारयः
श्रुत्यन्त-भासिनि= श्रुतेः अन्तः ६तत्, अन्ते भासते इनि कृदन्तः, भासिन्, तस्मिन्
मदावलशैलनाथ= मदावलः इव शैलः कर्मधारयः. तस्य नाथः, हे ६तत्
त्वत्-लोचने= तव लोचनम् तस्मिन्, ६ तत्

Wednesday, February 21, 2024

Shloka 101 - Sri Varadarajastava


   Click on the image to open:

       साम्यभ्रमादविनयेन समुन्नतस्य सव्यं तवाक्षि हरति श्रियमम्बुजस्य ।     
तस्यापि तां समधिकां तनुते यदन्यद् दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥१०१॥
T: Oh Lord, foolishly considering that it rivals the beauty of Your eyes, the lotus rises from the pond, only for its uppityness to be nipped by Your left eye. But then, Your other, right eye, grants the lotus back its lustre. Oh Lord who is the enemy of the evil demons, the reason for this has to be its grace.
Explanation: The left eye of the Supreme Lord is stated to be Candra or the moon in the scriptures. The right eye is the sun. Whereas the moon robs the lotus of its lustre (it closes up on moonrise), the sun rises and grants back the lotus its lustre at daybreak. The reason, the poet says here, is Dākṣiṇya, punning on the word as it means both "the right-sidedness (eye)" and, also, "the quality of generous forgiveness."

व्याकरणांशाः
मूलम्
साम्यभ्रमादविनयेन समुन्नतस्य सव्यं तवाक्षि हरति श्रियमम्बुजस्य ।
तस्यापि तां समधिकां तनुते यदन्यद् दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥१०१॥
पदच्चेदः
साम्य-भ्रमात्, अविनयेन, सम्-उन्नतस्य, सव्यम्, तव, अक्षि, हरति, श्रियम्,अम्बुजस्य, तस्य, अपि, ताम्, सम्-अधिकाम्, तनुते, यत्, अन्यत्, दाक्षिण्यमम्, एव दनुज-अहित, तत्र, मूलम्
सन्धयः
सव्यम्, ताम्, सम्-अधिकाम्= मोऽनुस्वारः
साम्य-भ्रमात्+अविनयेन, यत्+अन्यत्+दाक्षिण्यम्= झलां जशोऽन्ते
तव+अक्षि= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
दनुज-अहित! साम्य-भ्रमात् अविनयेन सम्-उन्नतस्य अम्बुजस्य तव सव्यम् अक्षि श्रियम् हरति। यत् अन्यत् तस्य अपि सम्-अधिकाम् ताम् (श्रियम्) तनुते एव तत्र दाक्षिण्यमम् मूलम्
Oh Lord inimical to evil demons, presumptuous of equality, the lotus raises itself only to be robbed of its lustre by Your left eye. But then, Your other eye restores and expands the lustre of lotus, which can be explained only by its quality of generosity.
सुबन्तप्रक्रिया
साम्य-भ्रमात्= अ, पुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
अविनयेन= अ, नपुं, ३.१, टा, ङसिँ, टाङसिङसामिनात्स्याः, आद्गुणः
सम्-उन्नतस्य, अम्बुजस्य= अ, णपुं, ङस्, टाङसिङसामिनात्स्याः
सव्यम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तव= युष्मद्, युष्मद्स्मद्भ्यां ङसोऽश्, तवममु ङसि, अतो गुणे, शेषे लोपः
अक्षि= इ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
श्रियम्= ई, स्त्री, २.१, अम्, अचिश्नुधातुभ्रुवां य्वोरियङुवङौ
तस्य= तद्, ६.१, ङस्, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः
अपि, यत्, तत्र, एव = अव्ययम्
ताम् = तद्, स्त्री, २.१, अम्, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, अमि पूर्वः
सम्-अधिकाम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
अन्यत् = अन्यद्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने
दाक्षिण्यम्, मूलम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
दनुज-अहित= अ, पुं, १.१ सम्बोधनम्, एङ्ह्रस्वात् सम्बुद्धेः
तिङन्तप्रक्रिया
हरति= हृ, भ्वादिः, परस्मैपदी (उभय), लट्, प्रत्मपुरुषः, एकवचनम्
तनुते= तन्, तनादिः, आत्मनेपदी(उभय), लट्, प्रत्मपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
साम्य-भ्रमात्= साम्यस्य भ्रमः, तस्मात्, ६तत्
अविनयेन= न विनयः, तेन नञ्तत्
सम्-उन्नतस्य= सम्+उद्+नतः कर्तरि क्त कृदन्तः, प्रादि
अम्बुजस्य= अम्बौ जनितम् तस्य ७तत्
सम्-अधिकाम्= सम्यग् अधिका, कर्मधारयः, ताम्
दाक्षिण्यम्= दक्षिणस्य भावः, तम्
दनुज-अहित= दनुजानां अहितः (नञ्) ६तत्

Tuesday, February 20, 2024

Shloka 100 - Sri Varadarajastava


        Click on the image to open:


       नेत्रे  तव क्व भगवन् क्व च पुण्डरीकं ब्रूते तयोस्तदुपमानमथापि वेदः।      सर्वात्मनस्तव समाधिकवस्त्वलाभादाकाशवत् स खलु सर्वगतत्वमाह ॥१००॥
T: Oh Bhagavān, where are Your eyes (with their incomparable beauty), and where is the lotus, indeed for any comparison to be justified!? And yet, The Vedas make this comparison. You are the Universal Spirit, and, unable to find any comparable phenomenon, equal or better, have not the Vedas settled for the statement that Your immanence is like the sky (Ākāśa)!?
Explanation:  कप्यासं पुण्डरीकमेवमक्षिणी  states the Chāndogya Upaniṣad, i.e. the Lord's eyes resemble the red lotus. But here the poet avers that there is simply no comparison possible between an earthly lotus and the Lord's ethereal eyes. For example, when we want to say the Lord is immanent, omnipresent, the Universal Spirit, we can't find a suitable simile. This is beacuse nothing matches or excels the Lord in this attribute.  So the Veda settles for some comparison to be done with it. So the Veda says the Lord is immanent like the sky. The poet argues that each sky or Ākāśa is confined to that particular universe, whereas the Lord is encompassing all the universes ever created. We need to understand similarly the understatement about the Lord's eyes in this lotus simile. This Alaṅkāra is employed in the first half of the verse, and is called Viṣamopālaṅkāra.  विषमं वर्ण्यते यत्र घटना नानुरूपयोः is its definition ( by saying this can't be compared with that...we convey the quality!)

व्याकरणांशाः
मूलम्
नेत्रे तव क्व भगवन् क्व च पुण्डरीकं ब्रूते तयोस्तदुपमानमथापि वेदः।
सर्वात्मनस्तव समाधिकवस्त्वलाभादाकाशवत् स खलु सर्वगतत्वमाह ॥१००॥
पदच्चेदः
नेत्रे, तव, क्व, भगवन्, क्व, च, पुण्डरीकम्, ब्रूते, तयोः,तदुपमानम्, अथ+अपि, वेदः, सर्वात्मनः, तव, सम- अधिकवस्तु- अलाभात्, आकाशवत्, सः, खलु, सर्वगतत्वम्, आह
सन्धयः
पुण्डरीकम्=मोऽनुस्वारः
तयोः+तदुपमानम्, सर्वात्मनः+तव=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
सम+अधिकवस्तु, अथ+अपि= अकः सवर्ने दीर्घः
अधिकवस्तु+अलाभात्= इको यणचि
सः+खलु= एतत्तदोः सुलोपोकोरनञ्समासे हलि
आकाङ्क्षा-अन्वयः
भगवन् ! तव नेत्रे क्व, पुण्डरीकम् क्व च। ब्रूते तयोः तदुपमानम् अथापि वेदः। सम-अधिकवस्तु-अलाभात् तव सर्वात्मनः आकाशवत् सः खलु। सर्वगतत्वम् आह
Oh Bhagavān, where are Your eyes with their incomparable beauty, and where is the lotus? And yet, the Veda states this comparison. Unable to find anything equal or superior to Your universal pervasive Spirit, the Veda simply states You are like the sky (Ākāśa).
सुबन्तप्रक्रिया
नेत्रे= अ, नपुं, १.२, औ, नपुंसकाच्च, लशक्वतद्धिते, आद्गुणः
तव= युष्मद्, युषम्दस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
क्व, च, अथ, अपि, खलु = अव्ययम्
भगवन् = त्, पुं, १.१ सम्बोधनम्, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्क्रितं हल्, संयोगान्तस्य लोपः
पुण्डरीकम्, तदुपमानम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तयोः= तद्, पुं, ६.२, ओस्, त्यदादीनामः, अतो गुणे, ओसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वेदः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानतयोर्विसर्जनीयः
सर्वात्मनः=न्, पुं, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सम- अधिकवस्तु- अलाभात्= अ, पुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः, अकः सवर्णे दॉर्घः, झलां जशोऽन्ते, वाऽवसाने
आकाशवत्= त्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्
सः= तद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोःसः सावनन्त्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सर्वगतत्वम्= अ, नपुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
ब्रूते= ब्रू, अदादिः, आत्मनेपदि (उभय), लट्, प्रत्मपुरुषः, एकवचनम्
आह=ब्रू, विशेषः रूपः, अदादिः, आत्मनेपदि (उभय), लट्, प्रत्मपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
तदुपमानम्= तस्य उपमानम् ६तत्
सर्वात्मनः= सर्वस्य आत्मा, तस्य, ६तत्
सम- अधिकवस्तु- अलाभात्= समः वा अधिकः, द्वन्द्वः, समाधिकः वस्तुः कर्मधारयः, तस्य न लाभः, नञ् ६ तत्पुरुषः, तस्मात्
आकाशवत्= आकाशस्य भावः तद्धितः
सर्वगतत्वम्= सर्वं गतः २तत्, तस्य भावः तद्धितः