Sunday, February 11, 2024

Shloka 91 - Sri Varadarajastava




        Click on the image to open:



          आमोदकान्तिभृदहर्निशमेकरूपमासेवितं द्विजगणैर्दिविषद्गणैश्च ।             
अङ्काधिरूढसहजश्रि मुखं त्वदीयं शण्ग्कामहे वरद संहतमब्जयुग्मम् ॥९१॥
T:  Oh Varada, Your face is endowed with fragrance and glow, shining equally during day and night, worshipped by holy men/birds and gods, born with a natural glow; thus it  can be surmised surely to be a combination of the lotus and the moon! 
Explanation: In Śrī Varadarāja's face can be seen the features of both the lotus and the moon and hence the poet surmises that the face has been formed by combining them. The lotus is endowed with Āmoda (fragrance) but not a natural lustre. The moon is full of lustre but no fragrance. But the Lord's face has both. The lotus blossoms during the day but closes during the night. The moon shines at night but dulls during the day. The Lord's face, on the other hand, shines during both day and night. Birds love to flock to the lotus. The gods worship the moon. The Lord's face is sought by both holy men (Dvija= bird as well as holy men!) and the gods! Goddess Lakṣmī sits on the lotus. She is also a sibling (Sahajā) of the moon. The Lord's face is born with an intrinsic wealth (Lakṣmī) of glow. All these reasons are adduced by the poet to establish that Śrī Varadarāja's face combines all the attributes of the lotus and the moon! अब्जम्= lotus, अब्जः= moon ( both are born in waters). This Śleṣa is cleverly used here, in Utprekṣālaṅkāra.

व्याकरणांशाः
मूलम्
आमोदकान्तिभृदहर्निशमेकरूपमासेवितं द्विजगणैर्दिविषद्गणैश्च ।
अङ्काधिरूढसहजश्रि मुखं त्वदीयं शङ्कामहे वरद संहतमब्जयुग्मम् ॥९१॥
पदच्चेदः
आमोद-कान्ति-भृत्, अहः-निशम्, एक-रूपम्, आसेवितम्, द्विजगणैः, दिविषद्गणैः, च, अङ्क-अधि-रूढ-सहज-श्रि, मुखम्, त्वदीयम्, शङ्कामहे, वरद, संहतम्, अब्ज-युग्मम्
सन्धयः
भृत्+अहः=झलां जशोऽन्ते
अहः-निशम्= ससजुषो रुः
आसेवितम्, मुखम्, त्वदीयम् = मोऽनुस्वारः
द्विजगणैः+दिविषद्गणैः= स्मसजुषो रुः
दिविषद्गणैः+च= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः
अङ्क+अधि= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
वरद! त्वदीयम् मुखम् आमोद-कान्ति-भृत्, अहः-निशम् एक-रूपम्, आसेवितम् द्विजगणैः दिविषद्गणैः च अङ्क-अधि-रूढ-सहज-श्रि संहतम् अब्ज-युग्मम् शङ्कामहे
Oh, Varada, Your face holds both fragrance and lustre, shines equally during day and night, is worshipped by both holy men(/birds) and gods, is born with a natural ethereal glow, and we can only surmise it to be a combination of the lotus and the moon!
सुबन्तप्रक्रिया
आमोद-कान्ति-भृत् = त्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्
अहः-निशम्, च= अव्ययम्
एक-रूपम्, आसेवितम्, मुखम्, त्वदीयम्, संहतम्, अब्ज-युग्मम् = अ, नपुं, २.१, अतोऽम्, अमि पूर्वः
द्विजगणैः, दिविषद्गणैः = अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अङ्क-अधि-रूढ-सहज-श्रि= इ, नपुं, २.१, अम्, स्वमोर्नपुंसकात्
वरद= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
तिङन्तप्रक्रिया
शङ्कामहे= शङ्, भ्वादिः, आत्मनेपदी, लट्, उत्तमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
आमोद-कान्ति-भृत्= आमोदश्च कान्तिश्च, द्वन्द्वः, ते बिभ्रति, उपपदसमासः
अहः-निशम्= अहश्च निशञ्च समाहारद्वन्द्वः
एक-रूपम्= एकं रूपं (कर्मधारयः) यस्य तत्, तत् बहुव्रीहिः
आ+सेवितम्= आङ्+सेव्, क्तान्त कृदन्तः
द्विजगणैः, दिविषद्गणैः= द्विजानं/दिविषानां गणः, तैः ६तत्
अङ्क-अधि-रूढ-सहज-श्रि= अङ्के अधिरूढं ७तत्, सहजम् , श्रीः यस्मिन् सः, बहुव्रीहिः