Saturday, February 10, 2024

Shloka 90 - Sri Varadarajastava


        Click on the image to open:

 मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ धत्तो मुखे तु तव दृक्तिलकात्मनाभाम् ।
दोषावितः क्वचन मेलनतो गुणत्वं वक्तुर्यथेश वचसि भ्रमविप्रलम्भौ ॥९०॥
T:  Oh Lord Śrī Varadarāja, in the lotus and the moon, we see blemishes like the honeybees in the lotus and the artefacts on the face of the moon. But both are present in Your face as eyes and Tilaka and here, together, become glowing beauty marks! Sometimes two defects combine to result in a positive attribute. Like Bhrama and Vipralambha, together, make the words of the speaker more veracious. 

Explanation: The attractive black eyes in the Lord's lotus-like face are like the bees in the lotus. We find His Tilaka mark on His moon-like face akin to the blemish seen on the moon. But together, on the Lord's face, these two become glowing beauty marks. We can thus infer that two defects together make for a positive attribute. To illustrate, when a speaker's words are spoken in confusion (i.e. Bhrama), they are a defect in his speech. If he uses words to purposely mislead (i.e. Vipralambha), that is also a negative. Together, the two wrongs make one right! As an example, let us say a speaker is confused about the fact that Devadatta is at home.  Then, just to throw us off guard, he prevaricates, saying that Devadatta is at home (he thinks he is lying to us). But indeed, the two errors together convey what is only the truth, i.e. Devadatta is indeed at home. Thus, inadvertently, the speaker's confusion and prevarication counter each other to bring out the truth. This figure of speech, i.e. Alaṅkāra uses Viśeṣa Vākya and Sāmānya Vākya, and together, they are used as Samrthyasamarthaka Bhāva to create Vikasvarālaṅkāra. यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः is its definition.

व्याकरणांशाः
मूलम्
मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ धत्तो मुखे तु तव दृक्तिलकात्मनाभाम् ।
दोषावितः क्वचन मेलनतो गुणत्वं वक्तुर्यथेश वचसि भ्रमविप्रलम्भौ ॥९०॥
पदच्चेदः
मालिन्यम्, अब्ज-शशिनोः, मधुलिट्-कलङ्कौ, धत्तः, मुखे, तु, तव, दृक्-तिलक-आत्मना आभाम् दोषौ,इतः, क्व-चन, मेलनतः, गुणत्वम्, वक्तुः, यथा, ईश, वचसि भ्रम-विप्रलम्भौ
सन्धयः
अब्ज-शशिनोः+मधुलिट्-कलङ्कौ, वक्तुः+यथा= ससजुषो रुः
धत्तः+मुखे, मेलनतो+गुणत्वम्= ससजुषो रुः, अतो रोरप्लुतादप्लुते, हशि च, आद्गुणः
तिलक+आत्मना+आभाम् = अकः सवर्णे दीर्घः
दोषौ+इतः= एचोऽयवायावः
गुणत्वम्= मोऽनुस्वारः
यथा+ईश= आद्गुणः
आकाङ्क्षा-अन्वयः
ईश! अब्ज-शशिनोः मधुलिट्-कलङ्कौ मालिन्यम् धत्तः। तव मुखे तु दृक्-तिलक-आत्मना आभाम् । इतः क्व-चन दोषौ मेलनतः गुणत्वम्? वक्तुः वचसि यथा भ्रम-विप्रलम्भौ
Oh, Lord, the lotus and the moon, by the association of honeybees thronging to the lotus and blemishes in the moon, appear dirty. But in Your face, the corresponding features - eyes and the Tilaka, appear together be enhancing Your glow. How can two defects turn out to be positive attributes?The answer lies in the combined effect of Bhrama and Vipralambha on the words of a speaker.
सुबन्तप्रक्रिया
मालिन्यम्, गुणत्वम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अब्ज-शशिनोः= न्, पुं, ६.२, ओस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मधुलिट्-कलङ्कौ=अ, पुं, २.१, औट्, वृद्धिरेचि
मुखे= अ, नपुं, ७.१, ङि, आद्गुणः
तु, इतः, क्व-चन, यथा, मेलनतः(तसिल्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः)= अव्ययम्
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
दृक्-तिलक-आत्मना = न्, पुं, ३.१, टा
आभाम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
दोषौ, भ्रम-विप्रलम्भौ= अ, १.२, औ, वृद्धिरेचि
वक्तुः= वक्तृ, पुं, ६.१, ङस्, ऋत उत्, रात्सस्य, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
ईश = अ, पुं, १.१ सम्बोधनम्, एङ्ह्रस्वात्सम्बुद्धेः
वचसि= स्, नपुं, ७.१, ङि, वर्णमेलनम्
तिङन्तप्रक्रिया
धत्तः= धा, जुहोत्यादिः, परस्मैपदी (उ), लट्, प्रथमपुरुषः, द्विवचनम्
समासाः, तद्धिताः, कृदन्ताः
मालिन्यम्= मलिनस्य भावः, तम्, तद्धितः
अब्ज-शशिनोः= अब्जम् च शशी च, अब्जशशिनौ, द्वन्द्वः
मधुलिट्-कलङ्कौ= मधुलिट् च कलङ्कम् च, द्वन्द्वः, तौ
दृक्-तिलक-आत्मना= दृक् च तिलकम् च दृक्तिलकम् द्वन्द्वः, तौ यस्मिन् आत्मनि स्तः, सः बहुव्रीहिः, तेन
गुणत्वम्= गुणस्य भावः, तद्धितः
भ्रम-विप्रलम्भौ= भ्रमः च वि॒प्रलम्भः, तौ द्वन्द्वः