Tuesday, February 6, 2024

Shloka 86 - Sri Varadarajastava


        Click on the image to open:

नाथ त्वदीयमकलङ्कमिमं मुखेन्दुमापीय तृप्यति सदा वसुधा यतस्ते ।
तेनैव किं नवसुधारसगोचरोऽभूदेन्दुः कलङ्कमलिनीकृतमध्यभागः ॥८६॥
T:  Oh Lord Śrī Varadarāja, this earth is constantly drinking in the ambrosial beauty of Your face and getting sated. Is this why the moon is filled with blemishes in the middle and appears as "endowed with a new ambrosial nectar" (also punned as lacking in the essence of earthly nectar)!?
Explanation: The poet's use of Sabhaṅgaśleṣa here renders the idea nearly untranslatable. Nava-sudhārasagocara means "appearing as endowed with a new ambrosial nectar". But split as Na-Vasudhārasagocara, it means lacking in the nectar that people on earth are looking for.  Since Vasudhā is always drinking in the beauty of the Lord's face, her love is only for that ambrosia. Hence her people are not showing any interest in the ambrosia manifest in the moon who is, any way, filled with blemishes. Thus the poet conveys here that the Lord's face is much more attractive than the moon!

व्याकरणांशाः
मूलम्
नाथ त्वदीयमकलङ्कमिमं मुखेन्दुमापीय तृप्यति सदा वसुधा यतस्ते ।
तेनैव किं नवसुधारसगोचरोऽभूदेन्दुः कलङ्कमलिनीकृतमध्यभागः ॥८६॥
पदच्चेदः
नाथ, त्वदीयम्, अकलङ्कम्, इमम्, मुखेन्दुम्, आपीय, तृप्यति, सदा, वसुधा, यतः, ते, तेन, एव, किम्, नव-सुधा-रस-गोचरः, अभूत्, इन्दुः, कलङ्क-मलिनी-कृत-मध्य-भागः
सन्धयः
इमम्, किम्= मोऽनुस्वारः
यतः+ते= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
तेन+एव= वृद्धिरेचि
गोचरः+अभूत्= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
अभूत्+इन्दुः= झलां जशोऽन्ते
इन्दुः+कलङ्क= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
कलङ्क-मलिनी-कृत-मध्य-भागः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
नाथ! सदा वसुधा यतः त्वदीयम् अकलङ्कम् इमम् मुखेन्दुम् ते आपीय तृप्यति तेन एव कलङ्क-मलिनी-कृत-मध्य-भागः इन्दुः नव-सुधा-रस-गोचरः अभूत् किम्
Translation
Oh Lord! The earth drinking constantly from Your immaculate face, is sated. Is that the reason that the blemish-filled moon has reinvented himself with new ambrosia (also= his ambrosia is not drunk by the earth!)
सुबन्तप्रक्रिया
नाथ = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
त्वदीयम्, मुखेन्दुम्, अकलङ्कम् = अ/इ, पुं, २.१, अम्, अमि पूर्वः
इमम्= इदम्, पुं, २.१, अम्, त्यदादीनामः, अतो गुणे, दश्च, अमि पूर्वः
सदा, यतः, किम् , एव= अव्ययम्
वसुधा= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
ते = युष्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
तेन= तद्, नपुं, ३.१, टा, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः, आद्गुणः
नव-सुधा-रस-गोचरः, कलङ्क-मलिनी-कृत-मध्य-भागः, इन्दुः= अ/अ/इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
तृप्यति= तृप्, दिवादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
अभूत्= भू, भ्वादिः, परस्मैपदी, लुङ्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
त्वदीयम्= तव इदम् (तद्धितः)
अकलङ्कम्= न कलङ्कम् यस्य सः, तम् नञ् बहुव्रीहिः
मुखेन्दुम्= मुखम् इन्दुरिव, तम् = उपमानोत्तरपदकर्मधारयः
आपीय= आङ्+पिब्, ल्यबन्तः
नव-सुधा-रस-गोचरः= सुधायाः रसः ६तत्, नवः रसः, कर्मधारयः, रसेन सह गोचरः ३तत्
कलङ्क-मलिनी-कृत-मध्य-भागः= कलङ्केन मलिनीकृतः ३तत्, कृतः मध्यः भागः=कर्मधारयः, भागः यस्य सः बहुव्रीहिः