Wednesday, February 14, 2024

Shloka 94 - Sri Varadarajastava




        Click on the image to open:

          तापत्रयौषधवरस्य तव स्मितस्य निःश्वासमन्दमरुता निबुसीकृतस्य ।           एते कडङ्गरचया इव विप्रकीर्णा जैवातृकस्य किरणा जगति भ्रमन्ति ॥९४॥
T:  Oh Lord Śrī Varadarāja, Your smile is the best medicine for all our existential troubles. The soft breeze of Your exhaled breath gently blows away the husk surrounding that smile (like husk on grains in a field).  That husk blown away becomes the rays of the moon which spreads around and heals and cools the whole world!    
Explanation: Even the gentle laughter or smile of the Lord can drive away all our ills - spiritual, material and acts of Nature. Thus it is the best medicine for Tāpatraya. When the ears of grains in the field are blown over by the wind, their husk loosened already is blown away and scattered by the breeze. In the same way, the Lord's outgoing breath as He smiles scatter away the imagined husk around His smile, the poet says. This husk roughage is what scatters around and becomes the well-known cooling and healing rays of the moon. (We have seen before that the moon is supposed to nourish and heal all plant and animal life). 

Since the grains inside are much tastier and more nourishing than the chaff/husk, the poet implies that the Lord's smile is far greater than the moon's rays in its cooling, healing and enlivening power. By calling the moon's rays unimportant chaff/husk, the poet is indirectly extolling the greatness of the Lord's smile! This is Aprastutapraśamsālaṅkāra, a category of Upamā.            

व्याकरणांशाः
मूलम्
तापत्रयौषधवरस्य तव स्मितस्य निःश्वासमन्दमरुता निबुसीकृतस्य ।
एते कडङ्गरचया इव विप्रकीर्णा जैवातृकस्य किरणा जगति भ्रमन्ति ॥९४॥
पदच्चेदः
तापत्रय-ओषध-वरस्य, तव, स्मितस्य, निःश्वास-मन्द-मरुता, निबुसी-कृतस्य, एते, कडङ्गर-चयाः, इव, वि-प्रकीर्णाः, जैवातृकस्य, किरणाः, जगति, भ्रमन्ति
सन्धयः
तापत्रय-ओषध= वृद्धिरेचि
निःश्वास= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः
कडङ्गर-चयाः+ इव= ससजुषो रुः, भोभगोअघोअपूर्वस्य योऽशि, लोपः शाकल्यस्य
वि-प्रकीर्णाः+जैवातृकस्य, किरणाः+जगति= ससजुषो रुः, भोभगोअघोअपूर्वस्य योऽशि, लोपः शाकल्यस्य
आकाङ्क्षा-अन्वयः
तव तापत्रय-औषध-वरस्य निःश्वास-मन्द-मरुता निबुसी-कृतस्य स्मितस्य एते कडङ्गर-चया वि-प्रकीर्णा जैवातृकस्य किरणा इव जगति भ्रमन्ति
Your smile, a supreme healer of threefold woes, cleansed of chaff/husk by Your gentle outgoing breath, has the husk scattared and spread around the world as the life-nourishing rays of the moon.
सुबन्तप्रक्रिया
तापत्रय-औषध-वरस्य, स्मितस्य, निबुसी-कृतस्य, जैवातृकस्य= अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
तव= युष्मद्, ६.१, ङस्, युश्ःमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
निःश्वास-मन्द-मरुता= त्, पुं, ३.१, टा
एते= एतद्, पुं, १.३, जस्, त्यदादीनामः, अतो गुणे, जसः शी, आद्गुणः
कडङ्गर-चयाः, वि-प्रकीर्णाः, किरणाः= अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
इव= अव्ययम्
जगति= त्, नपुं, ७.१, ङि
तिङन्तप्रक्रिया
भ्रमन्ति= भ्रम्, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
तापत्रय-ओषध-वरस्य= तापानां त्रयम्, ६तत्, त्रयस्य ओषधम्, ६तत्, ओषधानां वरः, ६तत्, तस्य
निःश्वास-मन्द-मरुता= निःश्वासस्य मन्दम् मरुत् (कर्मधारयः) ६तत्, तेन
तापत्रय-ओषध-वरस्य, तव, स्मितस्य, निःश्वास-मन्द-मरुता, निबुसी-कृतस्य, एते, कडङ्गर-चयाः, इव, वि-प्रकीर्णाः, जैवातृकस्य, किरणाः, जगति, भ्रमन्ति
निबुसी-कृतस्य= बुसम् निबुसम् कृतम् नामधातुः, तस्य
कडङ्गर-चयाः= कडङ्गरस्य चयः, ते ६तत्
वि-प्रकीर्णाः= कृदन्तः, वि+प्र+कीरति, क्ताः