Friday, February 9, 2024

Shloka 89 - Sri Varadarajastava


        Click on the image to open:

दृग्भ्यां मुकुन्द मृगलोचनकोमलाभ्यां 
जाताधिकद्युति विलोक्य तवाननाब्जम् ।
मन्ये स्वमण्डलमितोऽप्यधिकं विधित्सुः 
तस्मिन् बिभर्ति मृगमेव जडः सितांशुः ॥८९॥
T:  Oh Lord Śrī Varadarāja, also called Mukunda, with eyes as lovely as a deer's, Your lotus-like face is even more luminous and is the envy of the dull-witted moon, who, striving to increase his own luminosity, has enshrined the deer in his orb, I surmise!               
Explanation: The dark portions seen on the moon make one imagine, by their formation, that it is a deer. This is the basis of the poet's expression here. Since the deer has beautiful eyes that resemble the eyes of Lord Śrī Varadarāja, the Lord's moon-like face glows even more beautifully. So the moon thinks that to compete with the Lord's face, he should get a whole deer and place it in his own face! Thus we see the deer therein.  But given the end result, the poet says the dull-witted moon does not understand that he cannot compete with the Lord's face in glow, deer or no deer! 

व्याकरणांशाः
मूलम्
दृग्भ्यां मुकुन्द मृगलोचनकोमलाभ्यां जाताधिकद्युति विलोक्य तवाननाब्जम् ।
मन्ये स्वमण्डलमितोऽप्यधिकं विधित्सुः तस्मिन् बिभर्ति मृगमेव जडः सितांशुः ॥८९॥
पदच्चेदः
दृग्भ्याम्, मुकुन्द, मृग-लोचन-कोमलाभ्याम्, जात-अधिकद्युति, विलोक्य, तव, आनन-अब्जम्, मन्ये, स्व- मण्डलम्, इतः,अपि,अधिकम्, विधित्सुः, तस्मिन्, बिभर्ति, मृगम्, एव, जडः, सिता-अंशुः
सन्धयः
दृग्भ्याम्, मृग-लोचन-कोमलाभ्याम्, अधिकम्= मोऽनुस्वारः
जात+अधिकद्युति, तव+आनन+अब्जम्, सित+अंशुः = अकः सवर्णे दीर्घः
इतः+अपि= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
जडः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, वा शरि
सिता-अंशुः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
मुकुन्द! तव आनन-अब्जम् दृग्भ्याम् मृग-लोचन-कोमलाभ्याम् जात-अधिकद्युति विलोक्य जडः सिता-अंशुः स्व-मण्डलम् इतः अपि अधिकम् विधित्सुः तस्मिन् बिभर्ति मृगम् एव मन्ये
Oh, Mukunda! Seeing Your lotus-face, with glow enhanced by virtue of delicate eyes resembling the deer's, the dull-witted moon wanting to make his own face even more glowing, holds the deer itself therein, I think!
सुबन्तप्रक्रिया