Thursday, February 22, 2024

Shloka 102 - Sri Varadarajastava


   Click on the image to open:
       पद्मानुरागजुषि लोहितशुक्लकृष्णामासेदुषि पकृतिमादृतमीनरूपे ।     
श्रुत्यन्तभासिनि मदावलशैलनाथत्वल्लोचने त्वयि च भाति न मे विशेषः ॥१०२॥
T: Oh Lord on the Elephant Hill, Your eyes, endowed with the ruby-like red, white and black radiances, while You are enshrined in the trio of Red, White and Black of Prakṛti; both fish-shaped; shining at the end of Śruti- I find no difference between Your Persona and Your eye!  
Explanation: This is indeed clever poetry on the part of the Saint Composer Śrī Appaya Dikshita. Using the double meanings of each word, he establishes a parallel between the Lord's eye and the Lord Himself. 
Padma is a lotus, and Padmā is Devī Lakṣṃī. The Lord's eye has taken after the redddishness of the lotus, whereas the Lord feels great love for the Devī. The word for both is Anurāga. The three Guṇas of Prakṛti, the manifestation or creation of the Lord that suffuses all existence, are Rajas=Red, Sattva=White, and Tamas=Black, and all these three colours shine in the Lord's eye.  In the Matsyāvatāra, the Lord appears as the fish, and the Lord's eye is shaped like the fish! Finally, in the end of Śruti=Śrutyanta (Vedānta), the Lord is hailed. Here, the Lord's eye ends near His ear=Śrutyanta! So each of these attributes is in the Lord and His eye.  Thus the poet avers that there is no difference between the Lord's eye and the Lord Varadarāja Himself!

व्याकरणांशाः
मूलम्
पद्मानुरागजुषि लोहितशुक्लकृष्णामासेदुषि प्रकृतिमादृतमीनरूपे ।
श्रुत्यन्तभासिनि मदावलशैलनाथत्वल्लोचने त्वयि च भाति न मे विशेषः ॥१०२॥
पदच्चेदः
पद्मा-अनुरागजुषि, लोहित-शुक्ल-कृष्णाम्, आसेदुषि, प्रकृतिम्, आदृतमीनरूपे, श्रुत्यन्त-भासिनि, मदावलशैलनाथ,त्वत्-लोचने, त्वयि, च, भाति, न,मे, विशेषः
सन्धयः
पद्मा+अनुरागजुषि= अकः सवर्णे दीर्घः
त्वत्+लोचने= झलां जशोऽन्ते, तोर्लि
विशेषः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
मदावलशैलनाथ! पद्मा-अनुरागजुषि, लोहित-शुक्ल-कृष्णाम् आसेदुषि पकृतिम्, आदृतमीनरूपे, श्रुत्यन्त-भासिनि, त्वत्-लोचने त्वयि चविशेषः मे न भाति
Oh Lord residing on the Elephant Hill, in respect of the the likeness of ruby red/affection for Lakṣṃī, the presence of red, white and black as the three colours/attributes of Nature (activity, equanimity, stupor), fish-shaped, regarded in the scriptures/close to the end of the ear, I see no difference between Yourself and Your eye!
सुबन्तप्रक्रिया
पद्मा-अनुरागजुषि, आसेदुषि= ष्, पुं, ७.१, ङि, वर्णमेलनम्
लोहित-शुक्ल-कृष्णाम् = आ, स्त्री, २.१, अम्, अमि पूर्वः
प्रकृतिम्= इ, स्त्री, २.१, अम्, अमि पूर्वः
आदृतमीनरूपे, त्वत्-लोचने= अ, नपुं, ७.१, ङि, आद्गुणः
श्रुत्यन्त-भासिनि= न्, पुं, ७.१, ङि, वर्णमेलनम्
मदावलशैलनाथ= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
त्वयि= युष्मद्, ७.१, ङि, त्वमावेकवचने, अतो गुणे, योऽचि
च, न = अव्ययम्
मे= अस्मद्, ४.१, ङे, अन्वादेशे तेमयावेकवचनस्य
विशेषः = अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
भाति= अदादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
पद्मा-अनुरागजुषि= पद्मायाः अनुरागः, तस्य जुष् ६ तत्, तस्मिन्
लोहित-शुक्ल-कृष्णाम्= लोहितश्च, शुक्लश्च कृष्णश्च इतरेतरद्वन्द्वः, ते यस्याः सा बहुव्रीहिः, कृष्णा, ताम्
आदृतमीनरूपे= अदृतं रुपं मीनमिव कर्मधारयः
श्रुत्यन्त-भासिनि= श्रुतेः अन्तः ६तत्, अन्ते भासते इनि कृदन्तः, भासिन्, तस्मिन्
मदावलशैलनाथ= मदावलः इव शैलः कर्मधारयः. तस्य नाथः, हे ६तत्
त्वत्-लोचने= तव लोचनम् तस्मिन्, ६ तत्