Saturday, February 17, 2024

Shloka 98 - Sri Varadarajastava






        Click on the image to open:

       सञ्चारशालि तव निःश्वसिते समाप्तवेदेतिहासवपुषि द्विपशैलनाथ ।    नाभीसरोरुहनवारुणमण्डले च मन्ये मधुव्रतकुलं मधुविद्ययोक्तम् ॥९८॥
T:  Oh Gajaśailanātha Śrī Varadarāja, all the Vedas and Itihāsas have taken the form of Your body.     So between Your entire form and Your lotus-shaped navel, it appears that a swarm of bees is hovering all over gathering the nectar from the Vedas blossoming in Your entire form, finally depositing it as honey in their home i.e.Your navel. This is the Madhuvidyā that is mentioned in the scriptures!
Explanation:  The Chandogyaupaniṣad describes the Madhuvidyā. The bees hover from flower to flower of many varieties and gather nectar. Finally they deposit the honey i.e. all their collection, in their Maṇḍala (honeycomb). Thus they can be seen darting back and forth between their honeycomb and the flowers. Since the Lord's outgoing breath creates the Vedas, they blossom throughout His body.  The lotus navel is the reddish-hued Maṇḍala (honeycomb). The bees that keep hovering around are busy in their Madhuvrata. This is the poet's imagination.

व्याकरणांशाः
मूलम्
सञ्चारशालि तव निःश्वसिते समाप्तवेदेतिहासवपुषि द्विपशैलनाथ ।
नाभीसरोरुहनवारुणमण्डले च मन्ये मधुव्रतकुलं मधुविद्ययोक्तम् ॥९८॥
पदच्चेदः
सञ्चार-शालि, तव, निःश्वसिते, समाप्त-वेद-इतिहास-वपुषि, द्विप-शैल-नाथ-नाभी-सरोरुह-नव-अरुअमण्डले, च, मन्ये, मधु-व्रत-कुलम्, मधु-विद्यया, उक्तम्
सन्धयः
वेद+इतिहास, मधु-विद्यया+उक्तम्= आद्गुणः
नव+अरुण= अकः सवर्णे दीर्घः
मधु-व्रत-कुलम्= मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
द्विप-शैल-नाथ, तव निःश्वसिते समाप्त-वेद-इतिहास-वपुषि नाभी-सरोरुह-नव-अरुअमण्डले च मधु-विद्यया उक्तम् मधु-व्रत-कुलम् सञ्चार-शालि मन्ये
Oh Lord of the elephant hill, by Your breath is created the entire body of Vedas and Itihāsas that have become flowers all over Your form. Thus, between these flowers and the honeycomb of the reddish-hued navel of Yours are the busy bees swarming whom I consider to be practising the Madhuvidyā as stated in the scriptures.
सुबन्तप्रक्रिया
सञ्चार-शालि = इ, नपुं, २.१, अम्, स्वमोर्नपुंसकात्
तव= युषम्द्, युषम्दस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
निःश्वसिते= अ, नपुं, ७.१, ङि, आद्गुणः
समाप्त-वेद-इतिहास-वपुषि= स्, नपुं, ७.१, ङि, आद्गुणः, आदेशप्रत्यययोः
द्विप-शैल-नाथ= अ, पुं, १.१ सम्बोधनम्, एङ्ह्रस्वात् सम्बुद्धेः
नाभी-सरोरुह-नव-अरुणमण्डले= अ, नपुं, ७.१, ङि, आद्गुणः
च= अव्ययम्
मधु-व्रत-कुलम्, उक्तम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
मधु-विद्यया= आ, स्त्री, ३.१, टा, आण्गि चापः, एचोऽयवायावः
तिङन्तप्रक्रिया
मन्ये= मन्, दिवादिः, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
सञ्चार-शालि= संचारे शीलः यस्य तत् तद्धितः
समाप्त-वेद-इतिहास-वपुषि= समापः वेदः कर्मधारयः, वेदश्च इतिहासश्च वेदैतिहासौ, तौ एव वपुः अवधारणापूर्वपदकर्मधारयः, तस्मिन्
द्विप-शैल-नाथ= द्विप इव शैलः उपमानकर्मधारयः, तस्य नाथः, हे, ६तत्
नाभी-सरोरुह-नव-अरुणमण्डले= नाभी सरोरुह इव कर्मधारयः, नवम् अरुणम् नवारुणम् कर्मधारयः, सरोरुहम् नवारुणम् कर्मधारयः, तस्य मण्डलम्, तस्मिन् ६तत्
मधु-व्रत-कुलम्= मधुविद्या व्रतम् कर्मधारयः, मधुविद्या यस्य कुलस्य, बहुव्रीहिः
मधु-विद्यया= मधुसञ्चयनं इति विद्या सम्भावनाकर्मधारयः, तया