Sunday, December 31, 2023

Shloka 49 - Sri Varadarajastava



        Click on the image to open:


भासा पदं तव रमाधिप भूषयन्ति संसेवकांश्च विबुधान्परितोषयन्ति ।
नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते संशोषयन्त्यपि तु भक्तभवाम्बुराशिम् ॥४९॥
T: Oh Śrī Varadarāja, Lord of Devī Lakṣmī, resident in Your toenails, the ten moons illumine the skies. They delight the gods in attendance on You as well as dispel all darkness. And on the other hand, they also dry up the ocean of worldly existence for all Your devotees! 

Explanation: It is but natural for the moon to fill up the skies with his cool luminosity, and give delight to all the gods. He also dispels darkness as can be expected. This is accomplished, says the poet, by the moons resident in the Lord's toenails.   But it is in the moon's nature to make the oceans rise as they wax upon his appearance. But these moons in the Lord's toenails are acting just the opposite. They are drying up the ocean of worldly misery drowning the Lord's devotees! This emancipation for the Lord's devotees means that they escape the repeated cycles of birth and death in this world of suffering called Saṃsāra. By attributing a greater quality to the compared toenails in contrast to the moon, the poet is using the figure of speech called Vyatirekālaṅkāra (simile of contrast).   

व्याकरणांशाः
मूलम्
भासा पदं तव रमाधिप भूषयन्ति संसेवकांश्च विबुधान्परितोषयन्ति ।
नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते संशोषयन्त्यपि तु भक्तभवाम्बुराशिम् ॥४९॥
पदच्चेदः
भासा, पदम्, तव, रमा-अधिप, भूषयन्ति, संसेवकान्, च, विबुधान्, परितोषयन्ति, नाथ, क्षिपन्ति, च, तमांसि, नख-इन्दवः, ते, संशोषयन्ति, अपि, तु, भक्त-भव-अम्बु-राशिम्
सन्धयः
पदम्= मोऽनुस्वारः
रमा+अधिप, भव+अम्बु= अकः स्वर्णे दीर्घः
नखेन्दवः+ते= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
संशोषयन्ति+अपि=इको यणचि
संसेवकान्+च= नश्छव्यप्रशान्, अत्रानुनासिकः पूर्वस्य तु वा, अनुनासिकात्परोऽनुस्वारः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
आकाङ्क्षा-अन्वयः
रमा-अधिप! ते नख-इन्दवः भासा तव पदम् भूषयन्ति, संसेवकान् विबुधान् परितोषयन्ति च| नाथ! तमांसि च क्षिपन्ति, अपि तु भक्त-भव-अम्बु-राशिम् संशोषयन्ति!
Translation
Oh,Lord of Devī Lakṣmī! The moons in Your toenails by luminosity adron Your feet as well as the three worlds. They also delight all the gods in Your attendance. They dispel darkness too. But on the other hand, oh Lord, they also dry up the ocean of worldly exitence of Your devotees!
सुबन्तप्रक्रिया
भासा= भास्, स्त्री, ३.१, टा, टा ङसिण्गसामिनात्स्याः
पदम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तव= युष्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो ग़ुणे, शेषे लोपः
रमा-अधिप, नाथ= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
संसेवकान्, विबुधान्= अ, पुं, २.३, शस्, प्रथमयोः पूर्वसवर्णः, तस्माच्छसो नः पुंसि
च, अपि, तु= अव्ययम्
तमांसि= तमस्, नपुं, २.३, शस्, जश्शसोः शिः, नपुंसकस्य झलचः, सान्तमहतः संयोगान्तस्य, नश्चापदान्तस्य झलि
नख-इन्दवः= उ, पुं, १.३, जस्, जसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
ते= तद्, पुं, १.३, जस्, त्यदादीनामः, अतो गुणे, जसः शी, आद्गुणः
भक्त-भव-अम्बु-राशिम् = इ, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
भूषयन्ति, सन्तोषयन्ति, संशोषयन्ति= भ्वादि, परस्मैपदी, णिच्, लट्, प्रथपुरुषः, बहुवचनम्
क्षिपन्ति= भ्वादि, परस्मैपदी, लट्, प्रथपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
रमायाः अधिपः, सम्बोधनम् = षष्ठीतत्पुरुषः
भक्तानां भव एव अम्बोः राशिः, कर्मधारयः, षष्ठीतत्पुरुषः

        

Saturday, December 30, 2023

Shloka 48 - Sri Varadarajastava



        Click on the image to open:

किं द्वादशात्मनि रवौ भगवन् धृतेर्ष्यः चन्द्रस्ततोऽप्यधिकतामधिगन्तुमेव ।
एते तवेह दश भान्ति पदाङ्गुलीषु स्वात्मान इत्यजनि चित्तदृगर्णवेभ्यः ॥४८॥
T: Oh supreme Lord, is it that the moon, envious of the twelve-fold aspected sun, in order to excel him, made his home in Your ten toenails, and added three more- incarnating in the mind, Ṛṣi  Atri's eye and his rising from the Milky Ocean?

Explanation: द्वादशात्मो दिवाकरः states Amarakośa (the celebrated thesaurus of Sanskrit). Thus the sun has twelve forms. Seeing this, the moon became jealous and wanted to show himself in thirteen forms! So what he did, in the imagination of the poet, first came and settled in each of the ten toenails of Bhagavan Bhagavān Śrī Varadarāja in Kāñcī.  Then, he incarnated in the mind चन्द्रमा मनसो जातः। अत्रिनेत्रसमुद्भूतः declares the Purāṇa, meaning that the moon was born in the eye of Ṛṣi  Atri. Finally, the moon rose in his thirteenth form when the Milky Ocean was churned! Thus, with thirteen forms of his own, the moon got one over the sun with twelve forms. The poet is declaring here that the toenails of Lord Śrī Varadarāja shine like ten moons. It is moot if the moon really acted jealously towards the sun, but the poet has come up with this Utprekṣā figure of speech.

व्याकरणांशाः
मूलम्
किं द्वादशात्मनि रवौ भगवन् धृतेर्ष्यः चन्द्रस्ततोऽप्यधिकतामधिगन्तुमेव ।
एते तवेह दश भान्ति पदाङ्गुलीषु स्वात्मान इत्यजनि चित्तदृगर्णवेभ्यः ॥४८॥
पदच्चेदः

किम्, द्वादश-आत्मनि, रवौ, भगवन्, धृत-ईर्ष्यः, चन्द्रः, ततः, अपि-अधिकताम्, अधिगन्तुम्, एव, एते, तव, इह, दश, भान्ति, पद-अङ्गुलीषु, स्व+आत्मानः, इति, अजनि, चित्त-दृक्-अर्णवेभ्यः
सन्धयः
किम्= मोऽनुस्वारः
द्वादश+आत्मनि,पद+अङ्गुलीषु, स्व+आत्मानः= अकः स्वर्णे दीर्घः
चन्द्रः+ ततः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
अपि+अधिकताम्=इको यणचि
ततः+अपि= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
तव+इह=आद्गुणः
दृगर्णवेभ्यः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
दृक्+अर्णवेभ्यः= झलां जश् झशि
आत्मानः+इति= ससजुषो रुः,भोभगोअघोअपूर्वस्य योऽशि, लोपः शाकल्यस्य
आकाङ्क्षा-अन्वयः
भगवन् ! रवौ द्वादश-आत्मनि धृत-ईर्ष्यः चन्द्रः ततः अपि-अधिकताम् अधिगन्तुम् एव एते -तव इह दश भान्ति पद-अङ्गुलीषु स्व+आत्मानः इति, अजनि चित्त-दृक्-अर्णवेभ्यः किम् ?
Translation
Oh, Lord! Developing jealousy for the twelve-fold sun, did the moon first take up tha ten toe-nails for himself, and then take birth in the mind, in the sage's eye and out of the Milky Ocean?
सुबन्तप्रक्रिया
किम्, इह, इति, एव, ततः = अव्ययम्
द्वादश-आत्मनि= न्, पुं, ७.१, ङि , वर्णमेलनम्
रवौ= इ, पुं, ७.१, ङि, अच्च घेः, वृद्धिरेचि
भगवन्= त्, पुं, १.१, सम्बोधनम्, सुँ, हे भगवन् त् स्= भगवन् त्= भगवन् उगिदचां सर्वनामस्थाने चाधातोः, हल्ङ्याब्भ्यो दीर्घात्सुतिस्यप्कृतम् हल्, संयोगान्तस्य लोपः
धृत-ईर्ष्यः, चन्द्रः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अपि-अधिकताम्= आ, स्त्री, २.१, अम्, अकः सवर्णे दीर्घः
एते= एतद्, पुं, १.३, जस्, त्यदादीनामः, अतो गुणे, जसः शी, आद्गुणः
तव= युष्मद्, पुं,६.१, ङस्, युष्मदस्मद्भ्याम् ङसोऽश्, तवममौ ङसि, अत्शो गुणे, शेषे लोपः
दश= न्, नपुं, ७.३, दश
पद-अङ्गुलीषु= लि, स्त्री, ७.३, सुप्, आदेशप्रत्यययोः
स्व+आत्मानः= न्, पुं, १.३, जस्, सर्वनामस्थाने चाऽसम्बुद्धौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अजनि =जातः, दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्
चित्त-दृक्-अर्णवेभ्यः=अ, पुं, ६.३, भ्यस्, बहुवचने झल्येत्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
भान्ति= दीप्तौ, अजादि, लट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
अधिगन्तुम्= अधि+गम्, तुमुन् कृदन्तः
द्वादश+आत्मनि= द्वादश आत्मानः यस्य सः, तस्मिन्, कर्मधारयः, बहुव्रीहिः
कमठ-अधिराजः= कमठानाम् अधिराजः (प्रादि तत्)=६तत्
पदाङ्गुलिषु= पद्भ्यां अङ्गुल्यः, तेषु, षष्ठीतत्पुरुषः
चित्त+दृक्+अर्णवेभ्यः= चित्तम् च दृक् च अर्णवः च, समाहारद्वन्द्वः, तेभ्यः

ಶಿವಲೀಲೆ! DVG's impromptu poem


I was lucky to read this poem yesterday and scan it. This is also special in the treasure trove of DVG's writings because he composed it impromptu sitting in a park for a few minutes one evening, in the company of a stranger who was a Shiva Sharana mendicant. DVG, mistaken for one himself, came up with a pseudo-identity and sang this with mystical joy. Let me try and translate it for you!

My translation:
Oh, what play did Shiva play with abandon, with true panache!
Smearing Himself with ash all over, marrying the maiden on the hill,
What mad play of joyous abandon did Shiva play!

He made the snout for the elephant; our Shiva made the forked tongue for the snake.
Thus did Shiva fashion this upside-down world indeed!

He gave two eyes to the woman, but three eyes to the coconut! 
Thus did Shiva fashion this upside-down world indeed!

Shiva made man and woman so different. And yet, he made them come together as one!
Thus did Shiva fashion this crazy, twisted world indeed!

Naked, danced Shiva! He created this world in total darkness!
Thus did Shiva fashion this crazy, twisted world indeed!

Brahma and Vishnu, created our Shiva! 
He created Thimmalingayya* too,
Brahma, Vishnu, and Thimmalinga, 
Are all an illusion, a mere stage play!
Thus did Shiva fashion this crazy, twisted world indeed!

Oh, what play did Shiva play with abandon, with true panache!
Smearing Himself with ash all over, marrying the maiden on the hill,
What mad play of joyous abandon did Shiva play!

(*DVG called himself that!)

***
Postscript: This poem was shown to us by Smt. Vijaya Anantha Murthy, truly fitting the word ಹೃದಯಸಂಪನ್ನರು - Those with enriched hearts. 












Friday, December 29, 2023

Shloka 47 - Sri Varadarajastava



        Click on the image to open:


यस्याः स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः पादाम्बुजद्वयमिषात् कमठाधिराजः।
मूले वसत्युचितमेव निगद्यते सा मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥४७॥
T: Oh supreme Lord Śrī Varadarāja, beneath Your lotus feet, dwells the Lord Kūrma, Your incarnation as a tortoise, along with Devi Śrī Lakṣmī as His=Your consort in the form of  His potent energy.  The greatness of Kūrma's potent energy is well known (as He lifted Mandara during the churning of the Milky Ocean!
This establishes that the bottom of Your feet is the lowest point in creation, as Your form comprises all the universe of creation, as stated in the Purāṇās.  

Explanation: The Purāṇās declare: पातालमेवास्य हि पादमूलम् (the Nether region is the bottom of the Lord's feet). There dwells Lord Kūrma, along with Devi Śrī Lakṣmī as His consort. This is also the depiction of Lord Śrī Varadarāja in the temple and His lotus feet therefore represent Kūrma. So, when we see the image of Lord Śrī Varadarāja, the poet reminds us that this is the Universal Form as stated in the scriptures to hold within itself all the regions up to the bottom most one.  This figure of speech is कृतवापह्नुति Kṛtavāpahnuti.

व्याकरणांशाः
मूलम्
यस्याः स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः पादाम्बुजद्वयमिषात् कमठाधिराजः।
मूले वसत्युचितमेव निगद्यते सा मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥४७॥
पदच्चेदः
यस्याः,स्व-मूर्ति+अनुगुण-आकृति-शक्ति-युक्तः पाद-अम्बुअद्वय-मिषात्, कमठ-अधिराजः, मूले, वसति, उचितम्,एव, निगद्यते, सा, मूर्तिः, महा-पुरुष, ते, अखिल-लोक-रूपा
सन्धयः
यस्याः+स्वमूर्तिः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, वा शरि
मूर्ति+अनुगुण, वसति+उचित=इको यणचि
अनुगुण+आकृति, पाद+अम्बुज, कमठ+अधिराजः= अकः सवर्णे दीर्घः
शक्ति-युक्तः+पाद= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क ≍पौ च
अधिराजः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मूर्तिः+महापुरुष= ससजुषो रुः
ते+अखिललोकरूपा=एङः पदान्तादति
आकाङ्क्षा-अन्वयः
महा-पुरुष! कमठ-अधिराजः यस्याः मूले स्व-मूर्ति-अनुगुण-आकृति-शक्ति-युक्तः पाद-अम्बुज-द्वय-मिषात् वसति सा मूर्तिः ते अखिल-लोक-रूपा उचितम् एव निगद्यते
Translation
Oh, Supreme Being! The Lord Kūrma, by emulating Your lotus feet and displaying all the glorious attributes of Your Universal form (as Your incarnation), dwells as and in Your lotus feet, it is fitting that Your form is described as the Universal form of creation!
सुबन्तप्रक्रिया
यस्याः =यद्+अस्=य अ+अस्=य+अस्=य+आ+अस्=या+अस्=य+स्या+अस्=यस्यास्=यस्यार्=यस्याः यद्, स्त्री, ६.१, ङस्, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, सर्वनाम्नः स्याड्ढ्रस्वश्च, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
स्व-मूर्ति+अनुगुण-आकृति-शक्ति-युक्तः, कमठ-अधिराजः=अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पाद-अम्बुज-द्वय-मिषात्= अ, पुं, ५१., ङसि, टा ङसिण्गसामिनात्स्याः, अकः सवर्णे दीर्घः
सा=तद्+स्=त अ+स्=त+स्=त+आ+स्=ता+स्=सा+स्=सा=तद्, स्त्री, १.१, सुँ, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, तदोः सः सावनन्त्ययोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
मूले = अ, नपुं, ७.१, ङि, आद्गुणः
उचितम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
एव= अव्ययम्
मूर्तिः= इ, स्त्री,१.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
महा-पुरुष= अ, पुं, १.१, सम्बोधनम्, एङ्ह्रस्वात् सम्बुद्धेः
ते= युष्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य अन्वादेशे
अखिल-लोक-रूपा= आ, स्त्री,१.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
तिङन्तप्रक्रिया
निगद्यते= नि+गद्, कर्मणि, लट्, भ्वादि, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
स्व-मूर्ति+अनुगुण-आकृति-शक्ति-युक्तः = आकृत्या च शक्त्या च युक्तः= ३.तत्पुरुष, स्वस्य मूर्तिः ६तत् मूर्तेः अनुगुणम् ६ तत्
पाद-अम्बुजद्वय-मिषात्= पादम् अम्बुजमिव कर्मधारय, पादाम्बुजयोः द्वयम् ६तत्, तस्य मिषः ६तत्, तस्मात्
कमठ-अधिराजः= कमठानाम् अधिराजः (प्रादि तत्)=६तत्
महा-पुरुष= महान् पुरुषः, तस्य सम्बोधनम् कर्मधारयः
अखिल-लोक-रूपा= अखिलः लोकः कर्मधारयः, तस्य रूपा= ६तत्

Thursday, December 28, 2023

Shloka 46 - Sri Varadarajastava



        Click on the image to open:

लेखाधिनाथवनपल्लवधैर्यचोरे रेखामयं पदतले कमलं यदेतत् ।
तत्रैव विश्रमजुषोऽच्युत रागलक्ष्म्याः क्रीडानिशान्तकमलं तदिति प्रतीमः ॥४६॥
T: Oh, Acyuta, i.e. Lord Śrī Varadarāja, the lotus marks on Your feet steal the show from the resplendent Kalpavṛkṣas (wish-fulfilling celestial trees) in the Nadana garden of Lord Indra in heaven! This explains how the Goddess of Love, Devi Śrī Lakṣmī, makes herself comfortable sporting at Your feet amidst those lotus marks!

Explanation: The feet of the Lord are more beautiful than the tender leaves of the celestial tree Kalpavṛkṣa. Then there are lotus marks too, there! Thus, this lotus is home to Rāgalakṣmī, i.e. the amorous and asthetically sensitive Devi Śrī Lakṣmī with her penchant for sitting on a divine lotus.

व्याकरणांशाः
मूलम्
लेखाधिनाथवनपल्लवधैर्यचोरे रेखामयं पदतले कमलं यदेतत् ।
तत्रैव विश्रमजुषोऽच्युत रागलक्ष्म्याः क्रीडानिशान्तकमलं तदिति प्रतीमः ॥४६॥
पदच्चेदः
लेखाधिनाथ-वनपल्लव-धैर्य-चोरे, रेखा-मयम्, पद-तले, कमलम्, यत्,एतत् तत्र,एव विश्रमजुषः,अच्युत, राग-लक्ष्म्याः, क्रीडा-निशान्त-कमलम्, तत्, इति, प्रतीमः
सन्धयः
रेखा-मयम्, कमलम्, क्रीडा-निशान्त-कमलम् = मोऽनुस्वारः
यत्+एतत्, तत्+इति= झलां जशोऽन्ते
राग-लक्ष्म्याः+क्रीडा-निशान्त-कमलम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क ≍पौ च
तत्र+एव=वृद्धिरादैच्
विश्रमजुषः+अच्युत=ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
प्रतीमः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
अच्युत ! यत् लेखाधिनाथ-वनपल्लव-धैर्य-चोरे एतत् रेखा-मयम् पद-तले कमलम् तत्र एव क्रीडा-निशान्त-कमलम् रा रग-लक्ष्म्याः तत् विश्रमजुषः इति प्रतीमः
Translation
Oh, Lord Acyuta! By usurping/emulating the radiance of the tender shoots in Lord Indra's celestial garden full of wish-fulfilling trees, we infer that the lotus marks on Your radiant feet have now qualified themselves to be the preferred residence of Devi Śrī Lakṣmī, known to prefer the lotus for her abode!
सुबन्तप्रक्रिया
लेखाधिनाथ-वनपल्लव-धैर्य-चोरे = अ, पुं, ७.१, ङि, आद्गुणः
रेखा-मयम्, कमलम्, क्रीडा-निशान्त-कमलम् = अ नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
पद-तले=अ, नपुं, ७.१, ङि, आद्गुणः
यत्, एतत्, तत् = यद्/एतद् सर्वनाम, नपुं, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, झलां जशोऽन्ते, वाऽवसाने
तत्र,एव, इति = अव्ययम्
विश्रमजुषः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अच्युत = अ, पुं, १.१, सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
राग-लक्ष्म्याः= ई, स्त्री, ६.१, ङस्, आण्नद्याः, आटश्च, इको यणचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
प्रतीमः= प्रति+इ, अदादि, परस्मैपदी, लट्, उत्तमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
लेखाधिनाथ-वनपल्लव-धैर्य-चोरे = लेखायाः अधिनाथः षष्ठीतत्पुरुषः, तस्य वनम्, षष्ठीतत्पुरुषः, वनस्य पल्लवम्, षष्ठीतत्पुरुषः, तस्य धैर्यम् (सौन्दर्यम्), षष्ठीतत्पुरुषः, तस्य चोरः षष्ठीतत्पुरुषः, तस्मिन्
रेखा-मयम् = रेखेन पूरितम्, तृतीयातत्पुरुषः
क्रीडा-निशान्त-कमलम् = क्रीडायाः निशान्तम्,षष्ठीतत्पुरुषः, निशान्तम् एव कमलम् = अवधारणपूर्वपदकर्मधारयः
विश्रमजुषः = विश्रमस्य जुषः = षष्ठीतत्पुरुषः
राग-लक्ष्म्याः= रागस्य लक्ष्मीः, तस्याः, षष्ठीतत्पुरुषः

Wednesday, December 27, 2023

Shloka 45 - Sri Varadarajastava



        Click on the image to open:


मातङ्गशैलमणिशेखर ते पदाभ्यां मोहेन साम्यमनुचिन्त्य कृतापराधम् ।
शङ्के सरोजमनयोरुभयोरुपेत्य रेखाच्छलेन सततं विदधाति सेवाम् ॥४५॥
T: Oh, Lord Śrī Varadarāja, resplendent like the bejewelled gem-studded peak atop the Elephant Hill, the lotus flower is indeed culpable for having imagined itself to be comparable to Your feet. But then, the lotus thought of atoning itself, and became lotus marks on Your feet! That act of devotion redeems the lotus, in my opinion.

Explanation: According to the astrology of body marks, in the feet of great souls, there are lotus marks. That lotus mark indicates divinity associated with the lotus. So the poet is now articulating that the lotus marks on Lord Śrī Varadarāja's feet are indeed a continual act of contrition and atonement by the lotus after it audaciously compared itself to the Lord's feet!

व्याकरणांशाः
मूलम्
मातङ्गशैलमणिशेखर ते पदाभ्यां मोहेन साम्यमनुचिन्त्य कृतापराधम् ।
शङ्के सरोजमनयोरुभयोरुपेत्य रेखाच्छलेन सततं विदधाति सेवाम् ॥४५॥
पदच्चेदः
मातङ्ग-शैल-मणि-शेखर, ते, पदाभ्याम्, मोहेन, साम्यम्,अनुचिन्त्य, कृत-अपराधम्, शङ्के, सरोजम्, अनयोः, उभयोः, उपेत्य, रेखा, छलेन, सततम्, विदधाति, सेवाम्
सन्धयः
पदाभ्याम्, सततम् = मोऽनुस्वारः
कृत-अपराधम्= अकः सवर्णे दीर्घः
अनयोः+उभयोः+उपेत्य= ससजुषो रुः
रेखा+छलेन= पदान्तात् वा, स्तोः श्चुना श्चुः
आकाङ्क्षा-अन्वयः
मातङ्ग-शैल-मणि-शेखर! सरोजम् ते पदाभ्याम् मोहेन साम्यम् अनुचिन्त्य कृत-अपराधम् अनयोः उभयोः छलेन सततम् उपेत्य रेखात् सेवाम् विदधाति
Translation
Oh, Lord resplendent like a gem and jewel peak atop the Elephant Hill, the lotus is culpable for having imagined itself comparable in beauty and glory to Your feet. And now, I think, the lotus is making amends by contriving to place itself as lotus marks on Your feet in a continual act of servitude!
सुबन्तप्रक्रिया
मातङ्ग-शैल-मणि-शेखर = अ, पुं, १.१, सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
ते= युष्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य अन्वादेशे
पदाभ्याम्= अ, नपुं, ४.२, भ्याम्, सुपि च
मोहेन, रेखाच्चलेन= अ, पुं, ३.१, टा, टाङसिण्गसामिनात्स्याः, आद्गुणः
साम्यम्= अ, नपुं, २.१, अतोऽम्, अमि पूर्वः
कृत-अपराधम्, सरोजम् = अ, नपुं, १.१, अमोऽम्, अमि पूर्वः
अनयोः= इदम्, नपुं, ६.२, ओस्, त्यदादीनामः, अतो गुणे, अनाप्यकः, ओसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
उभयोः=उभ, नपुं, ६.२, ओस्, ओसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सततम्= अव्ययम्
सेवाम्= आ, स्त्री, 2.1, अम्, अकः सवर्णे दीर्घः
तिङन्तप्रक्रिया
शङ्के= शङ्क्, भ्वादि, उभयपदी, लट्, उत्तमपुरुषः, एकवचनम्
विदधाति= वि+धा, जुहोत्यादि, उभयपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
मातङ्ग-शैल-मणि-शेखर= मातङ्ग इव शैलः, उपमानपूर्वपदकर्मधारयः, मणेः शिखरः, षष्ठीतत्पुरुषः, शैलस्य मणीशिखरः,षष्ठीतत्पुरुषः
कृतापराधम् = कृतः अपराधः येन, तद्, तृतीयाबहुव्रीहिः