Monday, December 4, 2023

Shloka 22 - Sri Varadarajastava





        Click on the image to open:

शुभ्रांशुवक्त्र शुभगोचरलाभतोषात् संप्रस्थितो मृगदृशां नयनाम्बुजौघः ।
त्वद्भाःसरित्यथ निपत्य बिभर्ति मोहं प्रायः फलन्ति विफलन्ति च दैवचिन्ताः ॥२२॥
T: Oh, Lord Śrī Varadarāja with the moon-like face! The group of lotus-like eyes of the beautiful damsels, thinking they have sighted auspicious signs ( the full moon is auspicious), venture out and fall into the trap of the river of Your lustre, and are thus caught in the flood of Your enchantment. Hopes and expectations of the future do come true sometimes, but not always. 

Explanation:  When beautiful damsels set their eyes on the moon-like face of the Lord Śrī Varadarāja, their eyes are riveted there and their love for the Lord is kindled. This is the import of this stanza. 

The face of the Lord Śrī Varadarāja is the moon. Its lustre is the glowing flood of moonlight. The eyes of the maidens are the lotuses. After seeing auspicious omens, the damsels' eyes have ventured out but are now caught in the flood and have experienced difficulties. The use of Śleṣa figure of speech with the word मोह (Moha) results in the Arthāntaranyāsa which reinforces the message of the stanza. Thinking of Providence is generally wishing for good in the future. But the wishes do not always come true. . .  So on this occasion, the "positive" omen has gone awry. The adverse turn is implied because lotuses and the moon share an adversarial relationship (the lotuses close up on the rise of the moon). This being the general truism, the specific example is that the lotus-like eyes of the damsels are caught up in the river of lustre emanating from the moon-like face of the Lord. This is a classic example of Arthāntaranyāsa (state the specific and relate it to the general principle that the specific illustrates).

व्याकरणांशाः
मूलम्
शुभ्रांशुवक्त्र शुभगोचरलाभतोषात् संप्रस्थितो मृगदृशां नयनाम्बुजौघः ।
त्वद्भाःसरित्यथ निपत्य बिभर्ति मोहं प्रायः फलन्ति विफलन्ति च दैवचिन्ताः ॥२२॥
पदच्चेदः
शुभ्रांशुवक्त्र, शुभ-गोचर-लाभ-तोषात्, संप्रस्थितः, मृग-दृशाम्, नयन-अम्बुज-औघः, त्वत्-भाः-सरिति, अथ, निपत्य, बिभर्ति, मोहम्, प्रायः, फलन्ति, विफलन्ति, च, दैव-चिन्ताः
सन्धयः
संप्रस्थितः + मृग-दृशाम् = ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः
मृग-दृशाम्, मोहम् = मोऽनुस्वारः
नयन-अम्बुज-औघः, प्रायः, दैवचिन्ताः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्वत्-भाः-सरिति+अथ = इको यणचि
आकाङ्क्षा-अन्वयः
शुभ्रांशुवक्त्र शुभ-गोचर-लाभ-तोषात् संप्रस्थितः मृग-दृशाम् नयन-अम्बुज-औघः त्वत्-भाः-सरिति अथ निपत्य मोहम् बिभर्ति । प्रायः फलन्ति विफलन्ति च दैव-चिन्ताः
Oh, the Lord with the radiant moon-like face, witnessing auspicious signs and hoping for happy outcomes, the flood of lotus eyes of doe-eyed damsels that venture out are drowned in the pool of effulgence from You, and hence feel confused and disoriented. Indeed, being guided by divine omens is sometimes fruitful and sometimes fruitless!
सुबन्तप्रक्रिया
शुभ्रांशुवक्त्र - अ पुं, १.१, सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
शुभ-गोचर-लाभ-तोषात् - अ, पुं, ५.१, ङसि, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
संप्रस्थितः, नयन-अम्बुज-औघः, प्रायः - अ पुं, १.१, सुँ, ससजुषो रुः, खरवसानतयोर्विसर्जनीयः
मृग-दृशाम् - श्, स्त्री, ६.३, आम्, वर्णमेलनम्
त्वत्-भाः-सरिति - त् स्त्री, ७.१, ङि, वर्णमेलनम्
अथ, प्रायः, च - अव्ययम्
मोहम् - अ पुं, २.१, अम्, अमि पूर्वः
दैव-चिन्ताः - आ, स्त्री, १.३, जस्, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
बिभर्ति - - भृ, जुहोत्यादि, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
वि-फलन्ति/फलन्ति - फल, भ्वादि, परस्मैपदी, लट्, प्रथपुरुषः बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
शुभांशु-वक्त्र = शुभांशुः इव वक्त्रम्मा उपमान पूर्वपद कर्मधारयः,शुभांशुवक्त्रं यस्य सः, सम्बोधनम् -  बहुव्रीहिः
शुभ-गोचर-लाभ-तोषात् -शुभं गोचरम्, कर्मधारयः, तस्य लाभः, षष्ठीतत्पुरुषः, तेन तोषितः, तृतीया तत्पुरुषः, तस्मात्
नयनम् अम्बुजमिव, उपमानोत्तरपदकर्मधारयः, नयनामुबुजस्य औघः - षष्ठीतत्पुरुषः
मृगस्य दृश् - मृगदृश्, षष्ठीतत्पुरुषः,मृगदृशम् इव दृशं येषां ताः, तेषाम् - बहुव्रीहिः
तव भाः, षष्ठीतत्पुरुषः, त्वद्भायाः सरित्, तस्मिन् - षष्ठीतत्पुरुषः
दैवस्य चिन्ताः दैवचिन्ताः षष्ठीतत्पुरुषः