Saturday, December 2, 2023

Shloka 20- Sri Varadarajastava





        Click on the image to open:
मोहं जगत्त्रयभुवामपनेतुमेतद् आदाय रूपमखिलेश्वर देहभाजाम् ।
निस्सीमकान्तिरसनीरधिनामुनैव मोहं विवर्धयसि मुग्धविलोचनानाम् ॥२०॥
T: Oh, Lord Śrī Varadarāja, the Master Controller of all creation, in order to remove the worldly delusion possessing all beings dwelling in the three worlds,  You have now assumed this wonderful form. Your attractiveness and beauty which go beyond all limits constitute an ocean of glowing delight. So, thereby, You are captivating the minds in a divine enchantment of the innocent damsels coming to You!
Explanation:  The intention behind the Supreme Lord Paramātma's taking up the form of the Lord Śrī Varadarāja of Kāñcī is to remove the worldly delusive attachments that have captivated all people. Through this manifestation, He grants them liberation. But we find that the form of the Lord Śrī Varadarāja is so beautiful and enchanting that women who set their eyes on Him are even more captivated and enchanted. This is the gist of the poet's thought. 

But the inner meaning is that whatever enchantment one develops for the Lord, indeed, is transformed subtly into the powerful force of Bhakti leading one to liberation.  This figure of speech is called Asaṅgati Alaṅkāra  (असङ्गति अलङ्कार)  in the authoritative treatise on Alaṅkāra Śāstra penned by Appayya Dikṣita himself.  अन्यत् कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिः  is the definition of this Alaṅkāra (actions trying to remedy a problem using an apparently counterintuitive method). So the Lord Śrī Varadarāja is stated here to employ His own enchantment in order to dispel the worldly enchantment possessing the people. Is He then perhaps aggravating the effect of delusion indeed!? This statement thus becomes Asaṅgati Alaṅkāra. 

व्याकरणांशाः
मूलम्
मोहं जगत्त्रयभुवामपनेतुमेतद् आदाय रूपमखिलेश्वर देहभाजाम् ।
निस्सीमकान्तिरसनीरधिनामुनैव मोहं विवर्धयसि मुग्धविलोचनानाम् ॥२०॥
पदच्चेदः
मोहम्, जगत्- त्रय-भुवाम्, अपनेतुम्, एतद्, आदाय, रूपम्, अखिलेश्वर, देह-भाजाम्, निस्‌-सीम-कान्ति-रस-नीरधिना अमुना, एव , मोहम्, वि-वर्धयसि, मुग्ध-विलोचनानाम्
सन्धयः
मोहम् - मोऽनुस्वार=
एतद् - झलां जशोऽन्ते
निस्‌-सीम = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
विधिना+अमुना = अकः सवर्णे दीर्घः
अमुना+एव = वृद्धिरेचि
आकाङ्क्षा-अन्वयः
अखिलेश्वर! जगत्- त्रय-भुवाम् देह-भाजाम् मोहम् अपनेतुम् एतद् रूपम् आदाय निस्‌-सीम-कान्ति-रस-नीरधिना अमुना एव मुग्ध-विलोचनानाम् मोहम् वि-वर्धयसि
Oh,Supreme Lord of all creation, in order to remove the embodied beings dwelling in the three worlds, by taking up this from of Yours, with this form that crosses all limits of glwing beauty and joy, You are increasing the enchantment possessing the innocent-eyed damsels coming to see You!
सुबन्तप्रक्रिया
मोहम् - अ पुं, २.१, अम्, अमि पुर्वः
जगत्- त्रय-भुवाम् - ऊ पुं, ६.३, आम्, एचोयवायावः
एतद् - द् सर्वनाम नपुं, २.१, अम्, स्वमोर्नपुंसकात्, झलां जशोऽन्ते
रूपम् - अ णपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अखिलेश्वर - अ पुं, १.१ सम्बोधन, सुँ, एङ्ह्रस्वात्सम्बुद्धेः
देह-भाजाम् - देहभाज्, पुं, ६.३, आम्, वर्णमेलनम्
निस्‌-सीम-कान्ति-रस-नीरधिना- इ पुं, ३.१, टा, आङो नाऽस्त्रियाम्,
अमुना - अदस् सर्वनाम पुं, ३.१, टा, त्यदादीनामः, अतो ग़ुणे, अदसोऽसेर्ददु दो मः, आङो नाऽस्त्रियाम्
मुग्ध-विलोचनानाम् - आ, स्त्री, आम्, ह्रस्वनद्याओपो नुट्, नामि
एव - अव्ययम्
तिङन्तप्रक्रिया
विवर्धयसि, वि+वृद्ध्, णिजन्त, परस्मैपदी, लट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
आदाय = आङ्+दा, ल्यबन्त
अपनेतुम् = अप+नी, तुमुन्
अखिल+ईश्वर=आखिलस्य ईश्वरः षष्ठीतत्पुरुषः
निस्‌-सीम-कान्ति-रस-नीरधिना - निस् सीमा प्रादि तत्पुरुषः, निस्सीमा कान्तिः कर्मधारयः, कान्तिः, रसश्च कान्तिरसौ= द्वव्द्वः, तयोः नीरधिः, षष्ठीतत्पुरुषः, तेन
मुग्धं लोचनम्, कर्मधारयः, मुग्धलोचने यस्याः सा, तेषाम्