Thursday, December 21, 2023

Shloka 40 - Sri Varadarajastava




        Click on the image to open:


भानुर्निशासु भवदङ्घ्रिमयूखशोभालोभात् प्रताप्य किरणोत्करमाप्रभातम् ।
तत्रोद्धृते हुतवहात् क्षणलुप्तरागे तापं भजत्यनुदिनं स हि मन्दतातः ॥४०॥
T: Oh, Lord Śrī Varadarāja, coveting the beauty of the reddish hue of Your feet, the sun toils through the night heating himself into redness in a fierce fire. After much effort through the night, the sun rises with a reddish hue, but it lasts him only a short while! Nevertheless. he has to suffer the after-effects of heating up through the night during the entire day. Indeed he seems foolish. After all, is the sun not the father of Shani, also known as the slow one (punning on slow-witted)?

Explanation: अग्निं वा आदित्यः सूर्यं प्रविशति -  this Vedic statement says that the sun acquires his radiation by heating himself through the night in a fire. On this basis, the poet crafts a figure of speech Utprekṣā. According to the poet, the sun is heating himself in fire every night to acquire the same reddish hue as seen in the attractive feet of Lord Śrī Varadarāja. But however much he heats himself up, the sun finds that the reddish hue he displays at dawn disappears quite soon. Notwithstanding this, the sun persists, heating himself up night after night.  

Why does the sun go on like this, despite his constant failure? It is a sign of his dullness or slow wit! Shani, the slow-moving deity, is the son of the sun, Sūrya.   
The poet says that the father is slow on the uptake, just as his son is slow-moving. This figure of speech employed is Kāvyaliṅgālaṅkāra.  

The desired objective of the sun entering the fire night after night is also eventually futile, and thus, this is also an example of Viṣamālaṅkāra (adverse outcome) according to Kuvalayānanda. 

व्याकरणांशाः
मूलम्
भानुर्निशासु भवदङ्घ्रिमयूखशोभालोभात् प्रताप्य किरणोत्करमाप्रभातम् ।
तत्रोद्धृते हुतवहात् क्षणलुप्तरागे तापं भजत्यनुदिनं स हि मन्दतातः ॥४०॥
पदच्चेदः
भानुः, निशासु, भवत्-अङ्घ्रि-मयूख-शोभा-लोभात्, प्रताप्य, किरण-उत्-करम्, आप्रभातम्, तत्र उद्धृते, हुत-वहात्, क्षण-लुप्त-रागे तापम्, भजति, अनुदिनम्, सः, हि, मन्द-तातः
सन्धयः
भानुः+निशासु = ससजुषो रुः
भवत्+अङ्घ्रि= झलां जश् झशि
किरण+उत्-करम्=आद्गुणः
तत्र+उद्धृते=आद्गुणः
तापम्, अनुदिनम् = मोऽनुस्वारः
सः हि = एतत्तदोः सुलोपोकोरनञ्समासे हलि
मन्दतातः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
निशासु भानुः भवत्-अङ्घ्रि-मयूख-शोभा-लोभात् आप्रभातम् किरण-उत्-करम् प्रताप्य, तत्र उद्धृते हुत-वहात् क्षण-लुप्त-रागे, तापम् भजति अनुदिनम् । सः हि मन्द-तातः
Translation
Every night, coveting Your feet's reddish glow, till dawn the sun heats up his own radiating body in the fire. At dawn, by that heating, he glows red, but only for a little while, as the reddish hue disappears soon. And the rest of the day, the sun is left to burn himself by the overnight heating. (Yet he repeats this niight after night!) Indeed, he is (slow-witted) as the father of the slow-moving Shani!
सुबन्तप्रक्रिया
भानुः = उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
निशासु= आ, स्त्री, ७.३, सुप्,
भवत्अङ्घ्रि-मयूख-शोभा-लोभात्, हुत-वहात्= अ, पुं, ५.१, ङसिँ, टाङसिण्गसामिनात्स्याः
किरण-उत्-करम्, तापम्=अ, पुं, २.१, अम्, अमि पूर्वः
आप्रभातम्, तत्र ,हि, अनुदिनम्= अव्ययम्
उद्धृते, क्षण-लुप्त-रागे =अ, पुं, ७.१, ङि, आद्गुणः
सः - तद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सावनन्त्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मन्द-तातः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
भजति= भज्, भ्वादि, ौभयपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
भवत्-अङ्घ्रि-मयूख-शोभा-लोभात्, हुत-वहात्= भवतः अङ्घ्रिः षष्ठीतत्पुरुषः, अङ्घ्रेः मयूखः षष्ठीतत्पुरुषः, तस्य लोभः, तस्मात्, षष्ठीतत्पुरुषः,
किरण-उत्-करम्= किरणस्य उत्करः, तम् षष्ठीतत्पुरुषः,
आप्रभातम्= आ प्रभातात्, अव्ययीभावः
मन्द-तातः= मन्दस्य तातः, षष्ठीतत्पुरुषः
प्र+ताप्य= ल्यबन्तः, तप् धातुः