Monday, December 25, 2023

Shloka 43 - Sri Varadarajastava

\

        Click on the image to open:



कल्याणशालिकमलाकरलालनीयम् आसेवकश्रुतिमनोहरनादिहंसम्।
आमोदमेदुरमरुन्नमितालिकान्तं शङ्के तवेश्वर पदं शतपत्रमेव ॥४३॥
T: Oh, Lord of the world, Śrī Varadarāja, full of auspicousness, tenderly stroked by Devī Lakṣmī's hands, giving refuge to devotees who are learned in the sonorous Vedic chants (sounding like the melodious call of swans who come to lotuses), being worshipped by delighted gods whose heads touch and bend down the feet a bit, appearing to be swarmed by buzzing bees, Your feet indeed are lotuses, I think!                  
Explanation:  Devī Lakṣmī is pressing the Lord's feet in His Maha Viṣṇu form. She is generally depicted as holding lotuses in her hand. So are the Lord's feet indeed lotuses? Further, realised sages adept in Vedic chants are called Hamsa (swans) who delight amidst lotuses. Here they are coming to the Lord's feet full of devotion. Again, are the Lord's feet indeed lotuses? Furthermore, when the gods feel blissful, they come and touch their foreheads to the Lord's feet like a happy breeze comes and bows the lotuses down! And the poet puns on अलिकान्त = अलिक+अन्त = tip of the forhead and अलि+कान्त= attractive to buzzing bees. So the Lord's हंसम् feet are indeed lotuses perhaps!!! This figure of speech is सभङ्गश्लेष Sabhaṅgaśleṣa.

व्याकरणांशाः
मूलम्
कल्याणशालिकमलाकरलालनीयम् आसेवकश्रुतिमनोहरनादिहंसम् ।
आमोदमेदुरमरुन्नमितालिकान्तं शङ्के तवेश्वर पदं शतपत्रमेव ॥४३॥
पदच्चेदः
कल्याण-शालि-कमला-कर-लालनीयम्, आसेवक-श्रुति-मनोहर-नादि-हंसम्, आमोद-मेदुर-मरुत्-नमित-अलिका-अन्तम्, शङ्के, तव, ईश्वर, पदम्, शतपत्रम्, एव
सन्धयः
मरुत्+नमित=यरोऽनुनासिकेऽनुनासिको वा
नमित+अलिक+अन्त= अकः सवर्णे दीर्घः
कान्तम्, पदम्= मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
ईश्वर! कल्याण-शालि-कमला-कर-लालनीयम् आसेवक-श्रुति-मनोहर-नादि-हंसम् आमोद-मेदुर-मरुत्-नमित-अलिका-अन्तम् तव पदम् शतपत्रम् एव (इति) शङ्के
Translation
Oh, Lord, being tended like auspicious lotuses by the hands of Devī Lakṣmī, being courted with devotion by the swan-like liberated sages with sonorous Vedic chants, delighted crowds of gods tipping their foreheads at Your feet like the breeze bows down lotuses attracting buzzing bees, I think Your feet are verily lotuses!
सुबन्तप्रक्रिया
कल्याण-शालि-कमला-कर-लालनीयम्, आसेवक-श्रुति-मनोहर-नादि-हंसम्, आमोद-मेदुर-मरुत्-नमित-अलिका-अन्तम्, पदम्, शतपत्रम् = अ नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तव= युष्मद्, ६.१, ङस्, युष्मदस्मदभ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
ईश्वर = अ, पुं, १.१, सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुदद्धेः
एव = अव्ययम्
तिङन्तप्रक्रिया
शङ्के = शङ्क्, भ्वादि, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
कल्याण-शालि-कमला-कर-लालनीयम् = कल्याणेन युतम्= कल्याणशालिन् केवलसमासः, कमलायाः करः षष्ठीतत्पुरुषः, करेण लालनीयम् तृतीयातत्पुरुषः, कल्याणशालि, लालनीयम्= कर्मधारयः
आसेवक-श्रुति-मनोहर-नादि-हंसम् = नादिन्, हंसः क़र्मधारयः, श्रुतिः मनोहरा ,विशेषणोत्तरपदकर्मधारयः, श्रुतिमनोहरः नादः, कर्मधारयः, नाद अस्य अस्ति इति नादिन् (तद्धित), नादिन्, हंसः कर्मधारयः, आसेवकहंसः यस्य तत्= बहुव्रीहिः
आमोद-मेदुर-मरुत्-नमित-अलिका-अन्तम् = अलिकायाः अन्तम् षष्ठीतत्पुरुषः, नमितम् अन्तम् = कर्मधारयः, आमोदाः मेदुरमरुतः= कर्मधारयः
शतपोअत्रम् = शतपत्राणि अस्ति अस्य तत्= शतपत्रम्