Tuesday, December 5, 2023

Shloka 23 - Sri Varadarajastava





        Click on the image to open:
यत्प्राणसंयमजुषां यमिनां मनांसि मूर्तिं विशन्ति तव माधव कुम्भकेन ।
प्रत्यङ्गमूर्छदतिवेलमहाप्रवाहलावण्यसिन्धुतरणाय तदित्यवैमि ॥ २३॥
T: Oh, Lord Śrī Varadarāja, the divine consort of Śrī Lakṣmī, the minds of adept Yogis practising Prāṇāyāma enter into You through Kumbhaka (internal breath retention). Now, in every part of Your form, there is a river of beauty in a flood of surging waves of bliss! I now understand that the Yogis can protect themselves from being carried away by taking shelter in Kumbhaka! 

Explanation:  During Yogasādhana, Prāṇāyāma is an important breathing practice involving three steps viz. Pūraka, Kumbhaka, and Recaka (inhalation, holding the breath within, and exhalation). During Kumbhaka, the scriptures advise contemplation on Bhagavān Viṣṇu or Janārdana, another name for Śrī Varadarāja. So the Yogis fix their minds on Śrī Varadarāja during Kumbhaka. The word Kumbhaka also means a pot or vessel. The poet employs This double meaning to achieve Utprekṣa, a metaphorical device to convey the idea. 

What is the need for being ensconced in a vessel? Śrī Varadarāja's physical form has a river of blissful beauty coursing through each part and feature like a flood of high waves. So the Yogis, to navigate in these waves of beauty, need a vessel to stay afloat and safe. So they resort to Kumbhaka!

 नाभीचक्रस्थितं ध्यायेत् पूरकेण पितामहम् ।
हृदयाम्बुजगतं ध्यायेत् कुम्भकेन जनारदनम् ।
ललाटस्थं शिवं ध्यायेत् रेचकेन महेश्वरम् ॥

 The Smṛti (scripture) states here that during Pūraka on should meditate on Brahma, during  Kumbhaka, one should meditate on Viṣṇu or Janārdana, and during Recaka, on Śiva.

मूलम्
यत्प्राणसंयमजुषां यमिनां मनांसि मूर्तिं विशन्ति तव माधव कुम्भकेन ।
प्रत्यङ्गमूर्छदतिवेलमहाप्रवाहलावण्यसिन्धुतरणाय तदित्यवैमि ॥ २३॥
पदच्चेदः
यत्, प्राण-संयम-जुषाम्, यमिनाम्, मनांसि, मूर्तिम्, विशन्ति, तव, माधव, कुम्भकेन, प्रत्यङ्ग-मूर्छत्-अति-वेल-महा-प्रवाह-लावण्य-सिन्धु-तरणाय तत्, इति, अव-एमि
सन्धयः
प्राण-संयम-जुषाम्, यमिनाम्, मूर्तिम् = मोऽनुस्वारः
मूर्छत्-अति = झलां जशोऽन्ते
इति- अव-एमि = इको यणचि - वृद्धिरादैच्
आकाङ्क्षा-अन्वयः
माधव! यत् तव मूर्तिम् प्राण-संयम-जुषाम् यमिनाम् मनांसि कुम्भकेन विशन्ति, तत् प्रत्यङ्ग-मूर्छत्-अति-वेल-महा-प्रवाह-लावण्य-सिन्धु-तरणाय इति अव-एमि!

Oh, Mādhava, Śrī Varadarāja, the divine consort of Śrī Lakṣmī, the reason why the minds of Prāṇāyāma experts Yogis enter into Your form using Kumbhaka, I now understand to be because they can ferry through the flooding powerful waves of the river of Your beauty that resonates in every part of Your form!
सुबन्तप्रक्रिया
यत्, तत् = यद्, तद्, सर्वनाम नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, झलां जशोऽन्ते
प्राण-संयम-जुषाम् - ष, पुं, ६.३, आम्, वर्णमेलनम्
यमिनाम् - न पुं, ६.३, आम् - वर्णमेलनम्
मनांसि - मनस् नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सान्तमहतः संयोगस्य, नश्चआपदान्तस्य झलि
मूर्तिम् - इ स्त्री, २.१, अम्, अमि पूर्वः
तव - तव - युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
माधव -अ पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
कुम्भकेन - अ नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद् गुणः
प्रत्यङ्ग-मूर्छत्-अति-वेल-महा-प्रवाह-लावण्य-सिन्धु-तरणाय - अ, नपुं, ४.१, ङे, ङेर्यः, सुपि च
इति = अव्ययम्
तिङन्तप्रक्रिया
विशन्ति = विश्, तुदादि, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
अव-एमि, अव+इण्गतौ, अदादि, परस्मैपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
प्राणस्य संयमः, प्राणसंयमः, षष्ठीतत्पुरुषः, संयमे जुषः, सप्तमीतत्पुरुषः, तेषाम्
प्रत्यङ्ग-मूर्छत्-अति-वेल-महा-प्रवाह-लावण्य-सिन्धु-तरणाय = प्रत्यङे मूर्छन् सप्तमीतत्पुरुषः, अति वेला प्रादि, महान् प्रवाहः, कर्मधारयः, अतिवेलानां महाप्रवाहः. षष्ठीतत्पुरुषः, तस्य तरणम्, षष्ठीतत्पुरुषः, तस्मै