Friday, December 8, 2023

Shloka 26 - Sri Varadarajastava


        Click on the image to open:
आपूरितत्रिभुवनोदरमंशुजालं मन्ये महेन्द्रमणिबृन्दमनोहरं ते ।
त्वद्रागदीपितहृदां त्वरितं वधूनां प्राप्ते सरित्सहचरं प्रलयेऽभिवृद्धम् ॥२६॥
T: Oh, Lord Śrī Varadarāja, Your form is like a beautiful heap of brilliant celestial gems like Indranīla and fills the three worlds with Your lustrous glow; thus, when great love for Your form is invoked in their hearts, damsels experience a feeling resembling the final oceanic surge of dissolution, "Pralaya".

Explanation:  The word "Pralaya" has two meanings. The well-known meaning is the final dissolution of the world. When that occurs, all the oceans surge and submerge all earth, as the Purāṇas state. There is a second meaning adduced in the Nāṭyaśāstra, describing the state of Sāttvika Bhāva. प्रलयो नष्टचेतसा (Pralayo naṣṭacetasā), as it is described. When one is overwhelmed by love, all one's senses and organs cease functioning in a Pralaya transfixion. In the final culmination of Bhakti, when the devotee is overwhelmed by the love for the Lord, his mind is in a state of Pralaya. The poet says here in Utprekṣā that the surge of the ocean we experience is the divine form of Lord Śrī Varadarāja which glows like a beautiful heap of brilliant celestial gems like Indranīla. (The ocean is called Ratnākara in Sanskrit meaning the treasure chest of celestial gems.)

व्याकरणांशाः
मूलम्
आपूरितत्रिभुवनोदरमंशुजालं मन्ये महेन्द्रमणिबृन्दमनोहरं ते ।
त्वद्रागदीपितहृदां त्वरितं वधूनां प्राप्ते सरित्सहचरं प्रलयेऽभिवृद्धम् ॥२६॥
पदच्चेदः
आ-पूरित-त्रिभुवन-उदरम्, अंशुजालम्, मन्ये, महेन्द्र-मणि-बृन्द-मनोहरम्, ते, त्वत्-राग-दीपित-हृदाम्, त्वरितम्,
वधूनाम्, प्राप्ते, सरित्-सहचरम्, प्रलये, अभिवृद्धम्
सन्धयः
आ-पूरित-त्रिभुवन-उदरम्, अंशुजालम्, महेन्द्र-मणि-बृन्द-मनोहरम्, महेन्द्र-मणि-बृन्द-मनोहरम्, वधूनाम्,
 त्वरितम्,सरित्-सहचरम् = मोऽनुस्वारः
त्वत्+राग =त्वद्राग, झलां जशोऽन्ते
प्रलये+अभिवृद्धम् = एङः पदान्तादति
आकाङ्क्षा-अन्वयः
ते आ-पूरित-त्रिभुवन-उदरम् अंशुजालम् महेन्द्र-मणि-बृन्द-मनोहरम् मन्ये। त्वत्-राग-दीपित-हृदाम् वधूनाम्
त्वरितम् प्रलये प्राप्ते सरित्-सहचरम् अभिवृद्धम् मन्ये ॥
(Oh, Lord Śrī Varadarāja), I consider Your form whose belly holds within all three worlds
 of creation, to fill them with lustre like the attractive heap of celestial gems like Indranīla.
When the damsels' hearts are inflamed with love for You, in a sudden deluge of Pralaya,
their reactions are like the surging waves of the ocean.
सुबन्तप्रक्रिया
आ-पूरित-त्रिभुवन-उदरम्, महेन्द्र-मणि-बृन्द-मनोहरम्-अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अंशुजालम्, सरित्-सहचरम्, अभिवृद्धम् - अ पुं, २.१, अम्, अमि पूर्वः
ते - युष्मद्, पुं, ६.१, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, तेमयावेकवचनस्य
त्वत्-राग-दीपित-हृदाम् - ह्र्त्, त स्त्री, ६.३, आम्, वर्णमेलनम्
त्वरितम् - अव्ययम्
वधूनाम् - ऊ स्त्री, ६.३, आम्, ह्रस्वनद्याओपु नुट्, नामि
प्राप्ते, प्रलये -अ, पुं, ७.१, ङि, आद्गुणः
तिङन्तप्रक्रिया
मन्ये - मन्, दिवादि, आत्मनेपदी, लट्, उत्तमप्रुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
आ-पूरित-त्रिभुवन-उदरम् - तत्रयाणां भुवनानां समाहारः त्रिभुवनम् द्विगु, आपूरितम् त्रिभुवनम्, कर्मधारयः,
आपूरितत्रिभुवनम् उदरम् - कर्मधारयः उदरम् यस्य सः, बहुव्रीहिः
अंशुजालम् = अंशोः जालम् षष्ठीतत्पुरुषः
महेन्द्र-मणि-बृन्द-मनोहरम् = महेन्द्रमणेः बृन्दम्, बृन्दमिव मनोहरम् = उपमानपूर्वपदकर्मधारयः
त्वत्-राग-दीपित-हृदाम् -त्वयि रागः सप्तमीतत्पुरुषः, त्वद्रागेण दीपितं तृतीयातत्पुरुषः,
दीपितं हृत् येषां तेषाम् = बहुव्रीहिः
सर्वः प्रतीकः कर्मधरयः, तस्य निकरः , षष्ठीतत्पुरुषः
सरितः सहचरम् षष्ठीतत्पुरुषः