Tuesday, December 19, 2023

Shloka 37 - Sri Varadarajastava




        Click on the image to open:



अन्तस्तमांसि यमिनामपसारयन्ती हृत्पङ्कजान्यपि च नाथ विकासयन्ती ।
भक्तप्रवेकभववारिनिधेस्तरण्योस्त्वत्पादयोर्जयति कापि मयूखमाला॥३७॥
T: Oh, Lord Śrī Varadarāja, the glowing rays emanating like waves of garlands from Your feet are indescribable. They remove the darkness in the hearts of adept Yogis and also make the lotus of devotion blossom in their hearts. The best among devotees striving to cross the ocean of worldly bondage find in them dependable sailboats! In other words, oh, Lord, these garlands of brilliant rays proclaim victory everywhere! 

Explanation: The sun's rays remove darkness. They also make lotuses blossom in the lakes. Similarly, the rays emitted by the Lord's feet remove the darkness of ignorance in the hearts of meditators. They also make the lotus of devotion blossom therein! In addition, they also perform the task of safely ferrying across the ocean of worldly existence those sincere devotees who take refuge in them. The poet extols these indescribable rays of grace from the Lord's feet and hails victory for them always. 
The comparisons here are Bhavasāgara= ocean of worldliness and the Lord's feet= the safe ferry-boats for His advanced devotees. This figure of speech is called Rūpaka (Metaphor).

व्याकरणांशाः
मूलम्
अन्तस्तमांसि यमिनामपसारयन्ती हृत्पङ्कजान्यपि च नाथ विकासयन्ती ।
भक्तप्रवेकभववारिनिधेस्तरण्योस्त्वत्पादयोर्जयति कापि मयूखमाला॥३७॥
पदच्चेदः
अन्तः, तमांसि, यमिनाम्, अपसारयन्ती, हृत्-पङ्कजानि, अपि, च, नाथ, विकासयन्ती, भक्त-प्रवेक-भव-वारि-निधेः, तरण्योः, त्वत्-पादयोः, र्जयति, कापि, मयूखमाला
सन्धयः
मूर्तिम्= मोऽनुस्वारः
चरणा-अंश-पुञ्जः+ ताम्, अरुणिम्नः+ते, मुनिः सः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
उप-पाद-यता +अरुणिम्नः = अकः सवर्णे दीर्घः
जैमिनिः+कथम् = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः कुप्वोः ≍क≍पौ च
स भग्नः= एतत्तदोः सुलोपोऽकोरनञ्समासे हलि
आकाङ्क्षा-अन्वयः
नाथ! कापि मयूखमाला जयति भक्त-प्रवेक-भव-वारि-निधेः तरण्योः त्वत्-पादयोः अन्तः तमांसि यमिनाम् अपसारयन्ती हृत्-पङ्कजानि अपि च विकासयन्ती
Translation
Oh, Supreme Lord, the indescribable garland of rays emanating from Your two feet is glorious. Your feet are the safe ferry boats for exlated devotees to cross the ocean of worldliness. The rays dispel the darkness in the hearts of meditators, and also make the lotus of devotion blossom there!
सुबन्तप्रक्रिया
अन्तः, च, अपि= अव्ययम्
तमांसि = स्, नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सान्तमहतः संयोगस्य, नश्चापदान्तस्य झलि
यमिनाम्= न्, पुं, ६.३, आम्, वर्णमेलनम्
अपसारयन्ती, विकासयन्ती= णिच्, कृदन्त, स्त्री प्रत्यय, नदी सज्ञा, शतृ प्रत्यय, १.१, सुँ, हल्ण्याब्भ्यो दीर्घात्स्यउतिस्यप्कृतं हल्
हृत्-पङ्कजानि= अ, नपुं, १.३, जस्, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
नाथ = अ, पुं, १.१, सम्बोधनम्, सुँ एङ्ह्रस्वात् सम्बुद्धेः
भक्त-प्रवेक-भव-वारि-निधेः = इ, पुं, ङसिँ, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तरण्योः = इ, पुं, ६.२, ओस्, इको यणचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्वत्-पादयोः= अ, पुं, ६.२, ओस्, ओसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
का = का, स्त्री, १.१, सुँ, त्यदादीनामः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
मयूखमाला = आ, स्त्री, १.१, सुँ, त्यदादीनामः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
तिङन्तप्रक्रिया
जयति = जय, भ्वादि, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
हृत्पङ्कजानि= हृदेव पङ्कजम्, तानि अवधारणापूर्वपदकर्मधारयः
भक्तानां प्रवेकः, भक्तप्रवेकः षष्ठीतत्पुरुषः, तेषां वारिनिधेः तरणिः = षष्ठीतत्पुरुषः