Sunday, December 17, 2023

Shloka 36 - Sri Varadarajastava




        Click on the image to open:

मूर्तिं प्रसाधयति ते चरणांशुपुञ्जस्तां जैमिनिः कथमधीश निराकरोतु।
सर्वत्र योगमुपपादयतारुणिम्नस्तेनारुणाधिकरणे हि मुनिः स भग्नः ॥३६॥
T: Oh, Śrī Varadarāja, Lord of the world, the lustorus rays emanating from Your feet are illuminating Your entire form. How can the Rishi Jaimini reject this truth? The way the rays are spreading the reddish glow Aruṇimā from Your feet disproves the theory of Rishi Jaimini in respect of Aruṇādhikaraṇa, does it not!?

Explanation: Rishi Jaimini is the proponent of the Mīmāṃsā Sūtra. According to the Pūrva Mīmāṃsā school of philosophy, the deities and gods have no image or form. But how can Rishi Jaimini, on beholding the glowing form of Śrī Varadarāja, reject this truth? The reddish rays emanating from the Lord's feet are bathing everything with a reddish glow, Rishi Jaimini, in his treatise, has stated that the potential of Āruṇya (Aruṇādhikaraṇa) is not given to any other objects or things except animals (Paśu). The line is अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणाति। Āruṇya or the sanguine glow of red hue is now being extended to all objects by Lord Śrī Varadarāja through His grace emanating from His feet. Thus, this phenomenon disproves Jaimini's theory.  In the process, the poet says that Jaimini's other theory that there are no forms or images manifested by deities and gods is also laid low by the very presence of Śrī Varadarāja. For devotees, it is absolutely essential to worship the Lord with form as Saguṇopāsana, underlines the poet in this stanza.

व्याकरणांशाः
मूलम्
मूर्तिं प्रसाधयति ते चरणांशुपुञ्जस्तां जैमिनिः कथमधीश निराकरोतु।
सर्वत्र योगमुपपादयतारुणिम्नस्तेनारुणाधिकरणे हि मुनिः स भग्नः ॥३६॥
पदच्चेदः
मूर्तिम्, प्रसाधयति, ते, चरणा-अंश-पुञ्जः, ताम्, जैमिनिः, कथम्, अधीश, निराकरोतु, सर्वत्र. योगम्, उप-पाद-यता, अरुणिम्नः, ते, न, अरुणाधिकरणे, हि, मुनिः, सः, भग्नः
सन्धयः
मूर्तिम्= मोऽनुस्वारः
चरणा-अंश-पुञ्जः+ ताम्, अरुणिम्नः+ते, मुनिः सः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
उप-पाद-यता +अरुणिम्नः = अकः सवर्णे दीर्घः
जैमिनिः+कथम् = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः कुप्वोः ≍क≍पौ च
स भग्नः= एतत्तदोः सुलोपोऽकोरनञ्समासे हलि
आकाङ्क्षा-अन्वयः
अधीश ! ते चरणा-अंश-पुञ्जः मूर्तिम् प्रसाधयति। ताम् जैमिनिः कथम् निराकरोतु? सर्वत्र. ते उप-पाद-यता अरुणिम्नः योगम् न अरुणाधिकरणे हि मुनिः सः भग्नः
Translation
Oh, Supreme Lord, the emanating rays from Your feet are illuminating Your entire being which can be clearly seen. How can then Jaimini Rishi reject the existence of a deity with form? Similarly, since Your gracious rays are illuminating all things and objects in the three worlds, how can he again justify his hypothesis that "vital rays" can be there only in living animals?
सुबन्तप्रक्रिया
मूर्तिम् = इ, स्त्री, २.१, अम्, अमि पूर्वः
ते - युष्मद्, पुं, ६.१, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, तेमयावेकवचनस्य
चरण-अंशु -पुञ्जः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
ताम्= तद्, सर्वनामस्थान, स्त्री, २.१, अम्, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः
जैमिनिः, मुनिः= इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कथम्, सर्वत्र, न, हि= अव्ययम्
अधीश= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
योगम् = अ, पुं, २.१, अम्, अमि पूर्वः
उप-पाद-यता = त्, पुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः
अरुणिम्नः= अरुणिमन्, पुं, ६.१, ङस्, अल्लोपोऽनः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अरुणाधिकरणे= अ, नपुं, ७.१, ङिँ, आद्गुणः
सः = तद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सावनन्त्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
भग्नः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
प्रसाधयति= प्र+ साध्, णिजन्त, स्वादि, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
निराकरोतु = निर्+आ+करोतु, कृ, तनादिः, उभयपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
चरण-अंशु-पुञ्जः= चरणस्य अंशोः पुञ्जः = षष्ठीतत्पुरुषौ
अरुणस्य अधिकरणम्, तस्मिन् = षष्ठीतत्पुरुषः