Tuesday, March 26, 2024

Sri Mukundamala - 21



॥ ॐ नमो भगवते वासुदेवाय ॥

हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥२१॥
Translation: Oh, Lord Kṛṣṇa, known as the cow-herd, the ocean of compassion, the Lord wed by the Daughter of the Ocean  Lakṣmī, the One who ended the menace of Kaṃsa, the One who saved the King of Elephants with such boundless mercy, the Beloved of Lakṣmī, the younger brother of Balarāma, the Supreme Preceptor of the three worlds, the Lotus-eyed One, the Beloved of the cowherd damsels, please take care of me! I know not any Higher One than You!
Notes: The devotee recollects all the attributes, glories and pastimes of his beloved Lord, Śrī  Kṛṣṇa, the complete incarnation of Viṣṇu. When someone sings like this, it expresses the devotee's inner bliss. There is no anguish, there is no demand. The Lord is above all and is supplicated to in surrender. As the great saint Rāmānuja said, the prequalification for surrender is unconditional love. 
व्याकरणांशाः
हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥२१॥
हे गो-पालक, हे कृपा-जल-निधे, हे सिन्धु-कन्या-पते, हे कंस-अन्तक, हे गजेन्द्र-करुणा-पारीण. हे माधव, हे राम-अनुज. हे जगत्त्रय-गुरो, हे पुण्डरीक-अक्ष, माम्, हे गोपी-जन-नाथ, पालय, परम्, जानामि, न त्वाम्, विना
सन्धयः
राम+अनुज, पुण्डरीक+अक्ष= अकः सवर्णे दीर्घः
माम्, परम्, त्वाम्= मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
हे गो-पालक! हे कृपा-जल-निधे! हे सिन्धु-कन्या-पते! हे कंस-अन्तक! हे गजेन्द्र-करुणा-पारीण! हे माधव! हे राम-अनुज! हे जगत्त्रय-गुरो! हे पुण्डरीक-अक्ष माम् हे गोपी-जन-नाथ! माम् पालय! त्वाम् विना परम् न जानामि!
Oh, Lord Kṛṣṇa, known as the cow-herd, the ocean of compassion, the Lord wed by the Daughter of the Ocean Lakṣmī, the One who ended the menace of Kaṃsa, the One who saved the King of Elephants with such boundless mercy, the Beloved of Lakṣmī, the younger brother of Balarāma, the Supreme Preceptor of the three worlds, the Lotus-eyed One, the Beloved of the cowherd damsels, please take care of me! I know not any Higher One than You!
सुबन्तप्रक्रिया
हे गो-पालक, हे कंस-अन्तक, हे गजेन्द्र-करुणा-पारीण. हे माधव, हे राम-अनुज. हे पुण्डरीक-अक्ष, हे गोपी-जन-नाथ = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
हे कृपा-जल-निधे, हे सिन्धु-कन्या-पते = इ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
हे जगत्रयगुरो = उ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
माम् = अस्मद्, पुं, २.१, अम्, ङेप्रथमयोरम्, त्वमावेकवचने, अतो गुणे, द्वितीयायां च, अकः सवर्ने दीर्घः, अमि पूर्वः
परम् = अ, पुं, २.१, अम्, मि पूर्वह्
त्वाम् = युष्मद्, पुं, २.१, अम्, ङेप्रथमयोरम्, त्वमावेकवचने, अतो गुणे, द्वितीयायां च, अकः सवर्ने दीर्घः, अमि पूर्वः
विना, न = अव्ययम्
तिङन्तप्रक्रिया
पालय= पालँ रक्षणे, चुरादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
जानामि= ज्ञा अवबोधने , परस्मैपदी (उभय), लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
हे गो-पालक= गां पालयति, उपपद, सम्बोधनम्
हे कृपा-जल-निधे= जलस्य निधिः, ६तत्, कृपा एव जलनिधिः, अवधारणाकर्मधारयः, निधिः यस्य सः, बहुव्रीहिः, सम्बोधनम्
सिन्धु-कन्या-पते= सिधोः कन्या (अपत्यम्), ६तत्, तस्याः पतिः ६तत्, सम्बोधनम्
हे कंस-अन्तक= कंसस्य अन्तकः, ६तत्, सम्बोधनम्
हे गजेन्द्र-करुणा-पारीण= गजेन्दं प्रति करुणा, मध्यमपदलोपी केवल, करुणायाः पारीणः (पारगामी) ६तत्, सम्बोधनम्
हे माधव= म्नायाः धवः, ६तत्, सम्बोधनम्
हे राम-अनुज= रामस्य अनुजः, ६तत्, सम्बोधनम्
हे जगत्त्रय-गुरो= जगतां त्रयाणं समाहारः द्विगु, जगत्रयम्, तस्य गुरुः, ६तत्, सम्बोधनम्
हे पुण्डरीक-अक्ष= अक्षि पुण्डरीकमिव यस्य सः, समानाधिकरण उपमानपूर्वपद बहुव्रीहिः, सम्बोधनम्
हे गो-पालक, हे कृपा-जल-निधे, हे सिन्धु-कन्या-पते, हे कंस-अन्तक, हे गजेन्द्र-करुणा-पारीण. हे माधव, हे राम-अनुज. हे जगत्त्रय-गुरो, हे पुण्डरीक-अक्ष, माम्, हे गोपी-जन-नाथ, पालय, परम्, जानामि, न त्वाम्, विना
हे गोपी-जन-नाथ= गोप्यः जनाः, कर्मधारयः, तेषां नाथः ६तत्, सम्बोधनम्
***
॥ ॐ नमो भगवते वासुदेवाय ॥