Sunday, March 3, 2024

Sri Mukundamala -2

 


ŚrīGuruvāyūrappan

॥ ॐ नमो भगवते वासुदेवाय ॥

जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो जयौ जयतु पृथ्वीभारनाशो मुकुन्दः ॥२॥

Translation: All glory and victory to this Lord, joy-giving son of Devakī, Kṛṣṇa, the beacon light of the Vṛṣṇī clan, the Dark One resembling rain-bearing clouds, the One with tender limbs, the One who unburdened the Earth of evil, the Giver of liberation, Mukunda!
Notes: The declamation, "Glory and Victory to the Lord", is more an expression of devotion than a prayer for His victory when He is Omniscient, Omnipotent and Omnipresent. It is a prayer. 
Swami-ji quotes from Adi Śaṅkara extensively to enumerate the glories of Śrī MahāViṣṇu or Bhagavān Kṛṣṇa extolled in this stanza. 
Deva is the Supreme Lord, saviour of the good and punisher of the wicked, the Eternal One.
Devakī-Nandana refers to the genesis of Kṛṣṇa, how He fulfilled her wish to be born to her.
Kṛṣṇa's glories fill thousands of pages of our scriptures, the Complete Revelation of Godhood, who at every moment gave joy, saved the good, punished the evil, protected the weak, diplomatically managed every royal situation, strategised and brought about spectacular outcomes, displayed miraculous power, knowledge, and acts of infinite love, making Him the Greatest idea of what God is and can be always. More than anything else, he is ALWAYS AVAILABLE FOR PRAYER, like ŚrīGuruvāyūrappan!
The icon of the Vṛṣṇī clan was an exemplar, who brought out the best among all those royals.
Dark and handsome, he was tender-limbed for the loving Gopis. He also unburdened the Earth of the evil rulers who were pompous, cruel and self-seeking, and He did not spare even the Yadavas in the end for their misuse of power!

व्याकरणांशाः
जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥२॥
पदच्चेदः
जयतु, जयतु, देवः, देवकीनन्दनः, अयम्, जयतु, जयतु, कृष्णः, वृष्णि-वंश-प्रदीपः, जयतु, जयतु, मेघ-श्यामलः, कोमल-अङ्गः, जयतु, जयतु, पृथ्वी-भार-नाशः, मुकुन्दः
सन्धयः
देवः, कृष्णः, कोमल-अङ्गः, पृथ्वी-भार-नाशः= ससजुषो रुः, हशि च, आद्गुणः
देवकीनन्दनः+अयम्= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
वृष्णि-वंश-प्रदीपः, मुकुन्दः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कोमल+अङ्गः=अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
अयम् देवः देवकीनन्दनः जयतु जयतु कृष्णः जयतु जयतु वृष्णि-वंश-प्रदीपः जयतु जयतु मेघ-श्यामलः कोमल-अङ्गः जयतु जयतु पृथ्वी-भार-नाशः मुकुन्दः (जयतु जयतु)
All glory and victory to this Lord, joy-giving son of Devakī, Kṛṣṇa, the beacon light of the Vṛṣṇī clan, the Dark One resembling rain-bearing clouds, the One with tender limbs, the One who unburdened the Earth of evil, the Giver of loberation, Mukunda!
सुबन्तप्रक्रिया
अयम् = इदम्,पुं, १.१, सुँ, इदमो मः, इदोऽय् पुंसि, हल्ङ्यब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
देवः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
देवकीनन्दनः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कृष्णः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वृष्णि-वंश-प्रदीपः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मेघ-श्यामलः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कोमल-अङ्गः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पृथ्वी-भार-नाशः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मुकुन्दः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
जयतु= ज्दिय, भ्वादिः, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
देवकीनन्दनः= देवकीं नन्दयतीति, उपपदसमासः
वृष्णि-वंश-प्रदीपः= वृष्णीनां वंशः ६तत्, वंशं प्रकृष्टेन दीपयति प्रादि+उपपद
मेघ-श्यामलः= मेघ इव श्यामलः उपमानपूर्वपदकर्मधारयः
कोमल-अङ्गः= कोमलानि अङ्गानि कर्मधारयः, यस्य सः, समानाधिकरणबहुव्रीहिः
पृथ्वी-भार-नाशः= पृथ्व्याः भारः ६तत्, तं नाशयति, उपपदसमासः
मुकुन्दः = मुकुं ददाति , उपपदसमासः

***
॥ ॐ नमो भगवते वासुदेवाय ॥