Sunday, March 24, 2024

Sri Mukundamala - 19






॥ ॐ नमो भगवते वासुदेवाय ॥


पृथ्वी रेणुरणुः पयांसि कणिकाः फल्गुस्फुलिङ्गोलघु- 
स्तेजो निश्श्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
क्षुद्रा रुद्रपितामहप्रभुतयः कीटास्समस्तास्सुराः
दृष्टे यत्र स तावको विजयते भूमा वधूतावधिः॥१९॥
Translation: Oh, Lord, while witnessing Your glory that encompasses and extends immeasurably, undisturbed, on this earth, this earth itself seems like a grain of sand, the oceans, mere droplets, all fire, mere sparks, the wind, but a short exhalation, the entire space or sky, but a small hole, the deities like Brahma and Śiva, trivial, and all the gods, mere insects!
Notes: This shloka states that all the components of the universe become trivial, insignificant, e,g, the five elements, gods, deities and so on, when we witness the glory of Bhagavān Nārāyaṇa. This can be understood only after we have lived the truth of the earlier shloka of constant Japa of the sacred Mantra. Only then can this statement be experiential and not until then. The mention of Rudra and so on should not be construed as parochial but as the fact that we worship deities for their powers and boons. But all this becomes trivial when we live in the truth of Mantra Japa as even we become unimportant, so of what use are boon-giving deities when compared to the supreme bliss of Bhagavān Nārāyaṇa!?
व्याकरणांशाः
पृथ्वी रेणुरणुः पयांसि कणिकाः फल्गुस्फुलिङ्गोलघु-
स्तेजो निश्श्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
क्षुद्रा रुद्रपितामहप्रभुतयः कीटास्समस्तास्सुराः
दृष्टे यत्र स तावको विजयते भूमावधूतावधिः॥१९॥
पृथ्वी, रेणुः, अणुः, पयांसि, कणिकाः, फल्गु-स्फुलिङ्गः, लघुः, तेजः, निश्श्वसनम्, मरुत्तनुतरम्, रन्ध्रम्, सुसूक्ष्मम्, नभः, क्षुद्राः, रुद्र-पितामह-प्रभुतयः, कीटाः, समस्ताः, सुराः,दृष्टे, यत्र, सः तावकः, विजयते, भूमौ, अधूता, अवधिः
सन्धयः
रेणुः+अणुः= ससजुषो रुः
अणुः+पयांसि, कणिकाः+ फल्गु= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
स्फुलिङ्गः+ लघुः, तेजः+निश्श्वसनम्, तावकः+विजयते= ससजुषो रुः, हशि च,आद्गुणः
नभः, रुद्र-पितामह-प्रभुतयः, सुराः,अवधिः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
लघुः+तेजः, कीटाः+ समस्ताः+ सुराः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
पृथ्वी, रेणुः, अणुः, पयांसि, कणिकाः, फल्गु-स्फुलिङ्गः, लघुः,, मरुत्तनुतरम्, रन्ध्रम्, सुसूक्ष्मम्, नभः, क्षुद्राः, रुद्र-पितामह-प्रभुतयः,,दृष्टे, यत्र, सः , भूमौ, अधूता, अवधिः
निश्श्वसनम्, मरुत्तनुतरम्, रन्ध्रम्, सुसूक्ष्मम्= मोऽनुस्वारः
क्षुद्राः+रुद्र= ससजुषो रुः, रो रि, ढ्रलोपे पूर्वस्य दीर्घोऽणः
भूमौ+अधूता= एचोऽयवायावः
अधूता+अवधिः= अकः सवर्ने दीर्घः
आकाङ्क्षा-अन्वयः
दृष्टे यत्र सः तावकः विजयते भूमौ अधूता अवधिः, पृथ्वी रेणुः अणुः, पयांसि कणिकाः, फल्गु-स्फुलिङ्गः लघुः तेजः, निश्श्वसनम् मरुत्, तनुतरम् रन्ध्रम् सुसूक्ष्मम् नभः, क्षुद्राः रुद्र-पितामह-प्रभुतयः कीटाः समस्ताः सुराः
Oh, Lord, while witnessing Your glory that encompasses and extends immesurably, undisturbed, on this earth, this earth itself seems like a grain of sand, the oceans, mere droplets, all fire, mere sparks, the wind, but a short exhalation, the entire space or sky, but a small hole, the deities like Brahma and Śiva, trivial, and all the gods, mere insects!
सुबन्तप्रक्रिया
पृथ्वी= ई, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
रेणुः, अणुः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पयांसि= स्, नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सान्तमहतः संयोगान्तस्य, नश्चापदान्तस्य झलि
कणिकाः= आ, स्त्री, १.३, जस्, अकः सवर्णे दीर्घः (दीर्घाजजसि च सूत्रेण ६.१.१०२ निषिद्धः), ससजुषो रुः, खरवसानयोर्विसर्जनीयः
फल्गु-स्फुलिङ्गः, तावकः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
लघुः=उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तेजः, नभः= स्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
निश्श्वसनम्, तनुतरम्, रन्ध्रम्, सुसूक्ष्मम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
मरुत्= त्, पुं, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्
क्षुद्राः, कीटाः, समस्ताः, सुराः= अ, पुं, १.३, जस्, प्रथमयोर्पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
रुद्र-पितामह-प्रभुतयः= इ, पुं, १.३, जस्, जसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
दृष्टे= अ,पुं, ७.१, ङि, आद्गुणः
यत्र= अव्ययम्
सः = तद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सावनन्त्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
भूमौ= इ, स्त्री, ७.१, ङि, अच्च घेः, वृद्धिरेचि
अधूता=आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्
अवधिः= इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
विजयते = वि+ जि जये, भ्वादिः, आत्मनेपदी (वि उपसर्गेण आत्मनेपदी परिवर्तितः), लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
फल्गु-स्फुलिङ्गः= फल्गुः स्फुलिङ्गः कर्मधारयः
तनुतरम्= अनीयर् तद्धितः
सुसूक्ष्मम्= सुष्टु सूक्ष्मम् प्रादिः
रुद्र-पितामह-प्रभुतयः= रुद्रश्च पितामहश्च द्वन्द्वः तयोः प्रभृतिः येषां ते कर्मधारयः
***
॥ ॐ नमो भगवते वासुदेवाय ॥