Thursday, January 11, 2024

Shloka 60 - Sri Varadarajastava





        Click on the image to open:


आरोपमध्यवसितिं च विना तवास्यां नाभौ सरःपदमुपैतु कथं न वृत्तिम् ।
साक्षादियं सरसिजस्य समुद्रशायिन् उत्त्पत्तिभूरिति हि नायक नायमूहः ॥६०॥
T: Oh, Lord Śrī Varadarāja, the One who lies in the Milky Ocean, the description of Your navel as a lotus pond without resorting to figures of speech, Āropa and Adhyavasāya (simile and metaphor) seems indeed natural, because the lotus, on whom Brahma arose, visibly indeed emerged from Your navel and was not a figment of imagination.                  
Explanation:  In Alaṅkāra Śāstra, Āropa and Adhyavasāya are employed often as figures of speech. मुखं चन्द्रः ("your face is like the moon") is an example of Āropa where both the subject and object of comparison are specified. But if someone just mentions चन्द्रः or, "moon", by simply hinting at the subject being compared, it is an example of Adhyavasāya. The poet, an expert in Alaṅkāra Śāstra, is stating here that we can compare someone's navel to a सरस् (lake) only by using explicit comparisons of Āropa and Adhyavasāya as the navel has no resemblance to the lake and thus the word lake makes no sense. But in the case of the Lord, we know that at the beginning of creation, a lotus arose from the Lord's navel and Lord Brahma was born from the lotus. Thus the Lord's navel, of course, possesses सरस्त्व or the nature of a lotus lake. No need to resort to the devices of Āropa and Adhyavasāya. In other words, the poet states that the Lord's navel is beautiful like a placid lake. 

व्याकरणांशाः
मूलम्
आरोपमध्यवसितिं च विना तवास्यां नाभौ सरःपदमुपैतु कथं न वृत्तिम् ।
साक्षादियं सरसिजस्य समुद्रशायिन् उत्त्पत्तिभूरिति हि नायक नायमूहः ॥६०॥
पदच्चेदः
आरोपम्, अध्यवसितिम्, च, विना, तव, अस्याम्, नाभौ, सरःपदम्, उपैतु, कथम्, न, वृत्तिम्, साक्षात्, इयम्, सरसिजस्य, समुद्रशायिन्, उत्त्पत्ति-भूः, इति, हि, नायक, नायम्, ऊहः
सन्धयः
नाभेः+अभूत्, नाभिः+एव, यदुनेतः*+इयम्, जैमिनेः+अनुससार= ससजुषो रुः (* आर्ष)
अध्यवसितिम्, अस्याम्, कथम्, इयम् = मोऽनुस्वारः
तव+अस्याम्= अकः सवर्णे दीर्घः
साक्षात्+इयम्= झलाम् जशोऽन्ते
उत्त्पत्ति-भूः+ इति= ससजुषो रुः
ऊहः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
समुद्रशायिन्! नायक! आरोपम् अध्यवसितिम् च विना तव अस्याम् नाभौ सरःपदम् उपैतु कथम् न वृत्तिम्? साक्षात् इयम् सरसिजस्य उत्त्पत्ति-भूः इति हि! न अयम् ऊहः
Translation
Oh, the One who rests on the Milky Ocean, Lord, Without the devices of Āropa and Adhyavasāya, one should perceive the nature of a lotue lake in Your navel here, no doubt! Indeed, this is the source of the primordial lotus, and this was seen and is no mere conjecture.
सुबन्तप्रक्रिया
समुद्रशायिन्!= न्, पुं, १.१ सम्बोधनम्, सुँ, हल्ङ्यब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, न ङिसम्बुद्ध्योः
नायक= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
आरोपम्, अध्यवसितिम्= अ, पुं, २.१, अम्, अमि पूर्वः
सरःपदम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
च, विना, कथम्, न, इति, हि, साक्षात्= अव्ययम्
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
अस्याम्= इदम्, ७.१, ङिँ, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, ङेरामनद्याम्नीभ्यः, सर्वनाम्नः स्याढ्रस्वश्च, अकः सवर्णे दीर्घः, हलि लोपः
नाभौ=इ, पुं, ७.१, ङि, अच घेः, वृद्धिरेचि
वृत्तिम्=इ, स्त्री, २.१, अम्, अमि पूर्वः
इयम्= इदम्, स्त्री, २.२, सुँ, इदमो मः, यः सौ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्
सरसिजस्य=अ, नपुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
उत्त्पत्ति-भूः=ऊ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अयम्= इदम्, पुं, १.१, सुँ, इदमो मः, इदोऽ पुंसि, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्
ऊहः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
उपैतु= उप+इण्, अदादि, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
सरसिजम्= सरसि जायते सप्तमीतत्पुरुषः
समुद्रशायिन्= समुद्रे शेते, हे, सप्तमीतत्पुरुषः
उत्वत्तिभूः= उत्पत्तेः भूः , षष्ठीतत्पुरुषः