Thursday, January 4, 2024

Shloka 53 - Sri Varadarajastava



        Click on the image to open:


नाथ त्वदङ्घ्रिनखधावनतोयलग्नास्तत्कान्तिलेशकणीका जलधिं प्रविष्टाः ।
ता एव तस्य मथनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्नाः ॥५३॥       
T: Oh, Lord Śrī Varadarāja! Sticking to the drops of the Gaṅgā waters that bathed Your feet, some particles of lustre from Your toenails made their way to the Milky Ocean. When the Milky Ocean was churned, they emerged as the ball of butter (i..e. the moon)! 
Explanation: After worshipfully washing the Lord's feet. the Gaṅgā waters made their way to the Milky Ocean. Some particles of the glow from the Lord's toenails attached themselves to those waters and entered the Milky Ocean. When the great churning of the Milky Ocean was enacted, what emerged as the moon, implies the poet, was indeed the aggregated ball of butter comprising those lustrous particles! Calling the moon the ball of butter from the ocean is an interesting device here. The actual mention of the moon is avoided (अप्रस्तुत) but implied in the praise (प्रस्तुत) of the Lord's toenails' lustre. This figure of speech is अप्रस्तुतप्रशंसालङ्कार (Aprastutapraśosālaṅkāra).

व्याकरणांशाः
मूलम्
नाथ त्वदङ्घ्रिनखधावनतोयलग्नास्तत्कान्तिलेशकणीका जलधिं प्रविष्टाः ।
ता एव तस्य मथनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्नाः ॥५३॥
पदच्चेदः
नाथ, त्वत्-अङ्घ्रि-नख-धावन-तोय-लग्नाः,तत्-कान्ति-लेश-कणीकाः, जलधिम्, प्रविष्टाः, ताः, एव, तस्य, मथनेन, घनी-भवन्त्यः, नूनम्, समुद्र-नवनीत-पदम्, प्रपन्नाः
सन्धयः
त्वत्+अङ्घ्रि=झलां जशोऽन्ते
लग्नाः+तत्=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
तत्-कान्ति-लेश-कणीकाः, , ताः= ससजुषो रुः, भोभगोअघोअपूर्वस्य, हलि सर्वेषाम्
जलधिम्, प्रविष्टाः, एव, तस्य, मथनेन, घनी-भवन्त्यः, नूनम्, समुद्र-नवनीत-पदम्, प्रपन्नाः
जलधिम्, नूनम्, समुद्र-नवनीत-पदम्= मोऽनुस्वारः
प्रविष्टाः, प्रपन्नाः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
घनी-भवन्त्यः= ससजुषो रुः, हशि च, आद्गुणः
आकाङ्क्षा-अन्वयः
नाथ! त्वत्-अङ्घ्रि-नख-धावन-तोय-लग्नाः तत्-कान्ति-लेश-कणीकाः जलधिम् प्रविष्टाः। ताः एव तस्य मथनेन घनी-भवन्त्यः नूनम् समुद्र-नवनीत-पदम् प्रपन्नाः।
Translation
Oh Lord! The drops of water washing Your toenails carried with them particles of the toenails' lustre to the Milky Ocean. Those particles of lustre alone coalesced during the churning and rose up as the ball of butter!
सुबन्तप्रक्रिया
नाथ= अ, पुं, १.१ सम्बोधनम्, सुँ, एंग़्ह्रस्वात् सम्बुद्धेः
त्वत्-अङ्घ्रि-नख-धावन-तोय-लग्नाः, प्रविष्टाः, प्रपन्नाः = आ, स्त्री, १.३, जस्, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तत्-कान्ति-लेश-कणीकाः जलधिम् = इ, पुं, २.१, अम्, अमि पूर्वः
ताः= तद्, १.३, जस्, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
एव, नूनम्= अव्ययम्
तस्य= तद्, पुं, ६.१, ङस्, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः
मथनेन= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
घनी-भवन्त्यः=ई, स्त्री, १.३, जस्, इको यणचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
समुद्र-नवनीत-पदम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
समासाः, तद्धिताः, कृदन्ताः
त्वत्-अङ्घ्रि-नख-धावन-तोय-लग्नाः=तव अङ्घ्रिः ६तत्,अङ्घ्रेः नखः, ६तत्, नखस्य धावनम्, ६तत्, धावनात् तोयलग्नाः= ५तत्, तोयः लग्नः कर्मधारयः
तत्-कान्ति-लेश-कणीकाः= तस्य कान्तिः ६तत्, कान्तेः लेशः ६तत्, लेशः कणिका कर्मधारयः, ताः
घनी-भवन्त्यः=केवल समासः
समुद्र-नवनीत-पदम्=समुद्रस्य नवनीतम् ६तत्, तस्य पदम् ६तत्
प्रपन्नाः =प्र + पद (गतौ) - "क्तः" ते कृदन्तः