Wednesday, January 17, 2024

Shloka 66 - Sri Varadarajastava




        Click on the image to open:

अस्तु त्रयीमयतनुस्तव लम्बनालीरत्नैस्तिरस्क्रियत एव तथापि भानुः ।
सोढः सतां बत निशान्तमुपागतानामेवं तिरस्कृतिकृदीश्वर कः सुवृत्तैः ॥६६॥
T:  Oh, Lord Śrī Varadarāja, let Surya or the sun be called Trayīmayatanu (embodiment of the Vedas); still he is rejected by the rubies and gems that adorn Your necklaces. How will men of character (pun on well-rounded gems) tolerate the one who slights great men (pun on the stars becoming invisible at dawn)?
 
Explanation: The poet has indulged in Śleṣa or pun cleverly on four words here: Niśānta, Sat, Tiraskṛti and Suvṛtta. Niśānta means both the end of the night and one's home. Sat means both the stars and good men. Tiraskṛti means both disdain and covering up. Suvṛtta means both a well-rounded object like a ruby and a man of character.

At the end of the night, i.e. at day-break, the stars are covered up or slighted by the sun who rises then. It is like showing disrespect to good men who visit you at home. How will this conduct of the sun be accepted by men of character? Or how will the gems on the Lord's garland show regard for the sun? Thus the poet hints that the slighting of the sun should be explained by the sun's own unacceptable conduct in dispelling or covering up the stars at day-break, similar to insulting good guests at one's own home. This rejection of the sun is displayed by the rubies and gems on the Lord's necklace that far outshine the sun!

This use of the figure of speech Śleṣa is a way for the poet to exhibit Arthāntaranyāsa, a figure of speech that illustrates an example with the support of a universal or general principle. 

व्याकरणांशाः
मूलम्
अस्तु त्रयीमयतनुस्तव लम्बनालीरत्नैस्तिरस्क्रियत एव तथापि भानुः ।
सोढः सतां बत निशान्तमुपागतानामेवं तिरस्कृतिकृदीश्वर कः सुवृत्तैः ॥६६॥
पदच्चेदः
अस्तु, त्रयी-मय-तनुः, तव, लम्ब-नाली-रत्नैः, तिरस्क्रियते, एव. तथा, अपि, भानुः, सोढः, सताम्, बत, निशान्त-मुपागतानाम्, एवम्, तिरस्कृतिकृत्, ईश्वर, कः, सुवृत्तैः
सन्धयः
त्रयी-मय-तनुः+तव, लम्ब-नाली-रत्नैः+तिरस्क्रियते= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
तथा+अपि= अकः सवर्णे दीर्घः
भानुः, सुवृत्तैः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सोढः+सताम्, कः+सुवृत्तैः=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, वा शरि
सताम्, एवम् = मोऽनुस्वारः
तिरस्क्रियते+एव= एचोऽयवायावः,लोपः शाकल्यस्य, प्रकृतिभावः
तिरस्कृतिकृत्+ ईश्वर= झलां जशोऽन्ते
आकाङ्क्षा-अन्वयः
ईश्वर! अस्तु भानुः त्रयी-मय-तनुः तव लम्ब-नाली-रत्नैः तिरस्क्रियत एव। तथा अपि सताम् बत निशान्त-मुपागतानाम् एवम् तिरस्कृतिकृत् कः सुवृत्तैः सोढः
Translation
Oh, Lord, indeed, the sun, said to embody the Vedas, is slighted by the gems in Your garland. But then, will men of character tolerate one who insults good men visiting his home, like the sun covers up stars at sunrise thus disrespecting them?
सुबन्तप्रक्रिया
अस्तु, तव, तथा, अपि, बत, एव= अव्ययम्
त्रयी-मय-तनुः, भानुः = उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
लम्ब-नाली-रत्नैः, सुवृत्तैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सोढः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सताम्= त्, पुं, ६.३, आम्, वर्णमेलनम्
निशान्त-मुपागतानाम्= अ, पुं, ६.४, आम्, ह्रस्वनद्याओ पुट्, नामि
तिरस्कृतिकृत्= त्, पुं, १.१, सुँ, स्वमोर्नपुंसकात्
ईश्वर= अ, पुं, १.१, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
कः= किम्, पुं, १.१, सुँ, किमः कः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
तिरस्क्रियते= तिरस्+कृ, कर्मणि, तनादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
त्रयीमयतनुः= त्रयिभिः मयः ३तत्, मयः तनुः, कर्मधारयः
लम्बनालीरत्नैः= लम्बनाल्यां स्थितैः रत्नैः ७तत्
निशायाः अन्तः = निशान्तः, ६तत्, उप+गत=प्रादयः
तिरस्कृतिकृत्= तिरस् करोति,उपपद,तस्य कृतिः, तां कुर्वन् शतृप्रत्ययः