Thursday, November 16, 2023

Shloka 4- Sri Varadarajastava


             
             Click on the image to open:

नेतस्तथापि तव निर्ममलोकसेव्यां मूर्तिं मदावलमहीधररत्नभूषाम् ।
वैकुण्ठ वर्णयितुमस्मि धृताभिलाषस्त्वन्नामरूपगुणचिन्तनलाभलोभात् ॥

T: Oh, Lord of the universe, Vaikuntha! Being served by great sages who have no EGO, you're adorning like a precious gem ornament the hill of Hastishaila (the hillock resembles a tusker elephant in shape); Your divine form i.e. the worshippable Murti tempts me no end to describe its exquisiteness, and also to contemplate intensely upon the glories of Your name, form, qualities and attributes (these being the threefold dimensions perceivable by mortals) and I confess this greed of mine is driving me to this poetic effort despite the drawbacks listed before!

Explanation: Those great sages who have eschewed completely any sense of egoism and possessiveness in this world are constantly worshipping the Lord Sri Varadaraja's divine Murti image in the temple. Located in Kāñcī  atop the hill described as Hastishala, the Lord shines forth like a splendid glittering gem. To begin describing the Lord's glories necessitates, for the poet, intense contemplation of the Lord's name, form and attributes, which are the core of any spiritual devotional discipline. Therefore the main attraction for the poet to embark on this composition is that it compels him into an endeavour that is most salutary and ennobling as a spiritual discipline of contemplation before he begins to put his feelings and thoughts into words. Since the allusion to the Lord's form is that Varadaraja Murti itself is a glittering gem, it is termed as अभेदरूपालङ्कार Abhedarūpālaṅkāra.

व्याकरणांशाः
मूलम्
नेतस्तथापि तव निर्ममलोकसेव्यां मूर्तिं मदावलमहीधररत्नभूषाम् ।
वैकुण्ठ वर्णयितुमस्मि धृताभिलाषस्त्वन्नामरूपगुणचिन्तनलाभलोभात् ॥ ४॥
पदच्चेदः
नेतः, तथा, अपि, तव, निर्मम-लोक-सेव्यां, मूर्तिं, मद-आवल-महीधर-रत्न-भूषाम्, वैकुण्ठ, वर्णयितुं, अस्मि धृत-अभिलाषः, त्वत्, नाम-रूप-गुण-चिन्तन-लाभ-लोभात्
सन्धयः
नेतस्+तथा, ..अभिलाषस्+तव- ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
तथा+अपि, मद+आवल, धृत+अभिलाषः- अकः सवर्णे दीर्घः
निर्मललोकसेव्याम्, मूर्तिम्, मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
(हे) नेतः, वैकुण्ठ! तथाऽपि, तव मूर्तिं (कीदृशम्?) निर्मम-लोक-सेव्यां, मद-आवल-महीध्रत्नभूषां, नाम-रूप-गुण-चिन्तन-लोभात् वर्णयितुं धृत-अभिलाषः अस्मि
Oh, the leader of gods, Lord Vaikuntha! Even then, (despite these drawbacks stated before), I cherish a desire to describe Your splendrous gem-like form adorning the elephant-shaped hill of Kanchi, which has been served ardently by those sincere devotees without ego or attachment in this world, as I yearn for this great opportunity to constantly contemplate Your names, forms, and attributes in my poetic endeavours.
सुबन्तप्रक्रिया
वैकुण्ठ, अ पुं १.१ सम्, सुँ, ऍण्घ्रस्वात् सम्बुद्धेः
तव - युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
निर्मम-लोक-सेव्यां, मद-आवल-महीध्रत्नभूषां - आ स्त्री, २.१, अम्, अमि पूर्वः
नेतः, ऋकारान्त नेतृ, १.१ सम्बोधन, सुँ, ऋतो ङिसर्वनामस्थानयोः, उरण्रपरः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्, खरवसानयोर्विसर्जनीयः
मूर्तिम् - इकारान्तस्त्री, २.१, अम्, अमि पूर्वः
धृत-अभिलाषः - अ, पुं, १.१, सुँ, इत्लोपः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नाम-रूप-गुण-चिन्तन-लोभात् - अ पुं, ५.१, ङसि, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
तथा, अपि - अव्ययः
तिङन्तप्रक्रिया
अस्मि - अस्, अदादि, परस्मै, लट्, उत्तमपुरुष, एक
समासाः, तद्धिताः, कृदन्ताः
निर्ममः यस्य सः निर्ममः बहुव्रीहि, निर्ममः लोकः कर्मधारयः, निर्ममलोकएन सेव्या - तृतीया तत्पुरुषः, ताम्
 (मद आवल, धृता महिः येन सः) मदावल इव महीधृतः , कर्मधारय, महीभृतस्य भूषा - षष्ठीतत्पुरुषः, ताम्
नाम रूप गुणानि समाहारः द्वन्द्वः, तेषां चिन्तनम् - षष्ठीतत्पुरुषः, तस्य लोभः, षष्ठीतत्पुरुषः, तस्मात्
धृताभिलाषः - अभिलाषः धृतः येन सः - तृतीयाबहुव्रीहिः