Sunday, November 26, 2023

Shloka 14 - Sri Varadarajastava



        Click on the image to open:
यस्मिन् जहात्यतिशयोक्तिरलङ्कृतित्वं न्यूनोपमात्वमुपमा समुपैति सर्वा ।
सूक्ष्मस्वभावकलनापि नहि प्रतर्क्या तद्वर्णयामि भवतः कथमाभिरूप्यम्॥१४॥
T: The figure of speech, hyperbole, loses its quality of descriptive power and adornment when it tries to describe the Paramātmā, the Lord Śrī Varadarāja and feels quite inadequate! All similes become Nyūnopamās (where the comparative quality remains unsaid)! The subtle nature of the  Lord Śrī Varadarāja is such that it is even beyond our imagination. Then how can this poet even begin to describe the Lord's glories and beauties? 
Explanation: Alaṅkāra or figure of speech called Atiśayokti (hyperbole) is employed to describe the beauty or glory of a thing by greatly exaggerating its qualities in words. But when we begin to describe the qualities of the Lord, whatever exaggeration we attempt in words falls short always. Hence hyperbole becomes ineffectual! Even comparative descriptions employing simile (Upamā) become Nyūnopamā, a defective figure of speech. It is like when we state that the mountain is huge like a pumpkin!  This is also called Hīnopamā (understatement). If we try to use Svabhāvokti, a matter-of-fact description of the Lord's qualities, we find that the Lord's attributes are so subtle that they escape our descriptions. Even in our imagination, we cannot reach them! Thus the poet admits to his difficulties in describing the glories of Lord Śrī Varadarāja. In other words, he is stating that the glories of the Lord  Śrī Varadarāja are too great to be touched by any descriptions.

व्याकरणांशाः
मूलम्
यस्मिन् जहात्यतिशयोक्तिरलङ्कृतित्वं न्यूनोपमात्वमुपमा समुपैति सर्वा |
सूक्ष्मस्वभावकलनापि नहि प्रतर्क्या तद्वर्णयामि भवतः कथमाभिरूप्यम् ॥१४॥
पदच्चेदः
यस्मिन्, जहाति, अतिशयोक्तिः,अलङ्कृतित्वम्, न्यूनोपमात्वम्, उपमा, समुपैति, सर्वा, सूक्ष्म-स्वभाव-कलना, अपि, नहि, प्रतर्क्या, तद्, वर्णयामि, भवतः, कथम्, अभिरूप्यम्?
सन्धयः
जहाति - इको यणचि
अतिशयोक्तिः - ससजुषो रुः
अलङ्कृतित्वम् - मोऽनुस्वारः
सूक्ष्म-स्वभाव-कलना - अकः सवर्णे दीर्घः
तद् - झलाम् जशोऽन्ते
आकाङ्क्षा-अन्वयः
कथम् तद् भवतः अभिरूप्यम् वर्णयामि यस्मिन् अतिशयोक्तिः अलङ्कृतित्वम् जहाति सर्वा उपमा अपि न्यूनोपमात्वम् समुपैति सूक्ष्म-स्वभाव-कलना नहि प्रतर्क्या ।
How can I describe that immaculate grandeur and beauty of Yours, in attempting which hyperbole loses its figurative quality of exaggeration, all simile becomes insipid and meaningless, and grasping Your subtle attributes is well nigh beyond mental processes?
सुबन्तप्रक्रिया
यस्मिन् - यद्, सर्वनाम, द नपुं, ७.१, ङि, त्ङय्सद्ङ्योादीनामः, अतो गुणे, ङसिङ्योः स्मात्स्मिनौ
अतिशयोक्तिः - इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
न्यूनोपमात्वम्, अभिरूप्यम् -अ, नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः
उपमा, सर्वा, सूक्ष्म-स्वभाव-कलना, प्रतर्क्या- आ स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तम् हल्
अपि, नहि, कथम् - अव्ययम्
तद् - द सर्वनाम नपुं, २.१, अम् - स्वमोर्नपुंसकात्
भवतः - भवत्, त् पुं, ६.१, ङस्, वर्णमेलनम्
तिङन्तप्रक्रिया
जहाति - हा, जुहोत्यादि, परस्मैपदी. लट्, प्रथमपुरुषः, एकवचनम्
सम्-उप-एति - इण्, अदादि. परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
वर्णयामि - वर्ण, चुरादि, परस्मैपदी, लिट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
अतिशयेन उक्तिः - तृतीयातत्पुरुषः
न्यूनं उपमा - न्यूनोपमा, कर्मधारयः, तस्याः भावः, न्यूनोपमात्वम्
अलङ्कृतेः भावः, अलङ्कृतित्वम्
सूक्ष्मः स्वभावः - कर्मधारयः, तस्य कलना - षष्ठीतत्पुरुषः
अभि रूप्यम् - प्रादिसमासः