Saturday, November 25, 2023

Shloka 13 - Sri Varadarajastava





           Click on the image to open:

प्रत्यङ्मुखं तव गजाचलराज रूपं प्रत्यङ्मुखाश्चिरतरं नयनैर्निपीय ।
आख्यानमाप्तवचसामवितर्कणीयम् आश्चर्यमेतदिति निश्चयमावहन्ते ॥१३॥
T: Oh, Lord of the Elephant Hill, those with their sights turned inward (i.e. spiritual seekers), on beholding Your form here facing west (and inspiring them to turn inward), drink in the glory of Your form and firmly conclude that they are having the inarguable experience of the Supreme Truth which forms the message in the Vedas and is stated to be beyond debate.
Explanation:  The word Pratyaṅmukha (प्रत्यङ्मुख) has been used in this stanza with double meaning. The first usage conveys that the Lord Śrī Varadarāja in the Kāñcī shrine is facing west (this is itself unusual as any temple's main deity usually faces east). The second usage states that the earnest seekers coming for His Darshan are  Pratyaṅmukha (प्रत्यङ्मुख) or with their eyes turned inward to see the Supreme Truth, i.e. experiencing the Lord residing within. This is stated in the Kaṭha Upaniṣad as follows:
पराञ्चि खानि व्यतृणत् स्वयम्भूः तस्मात् पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षद् आवृत्तचक्षुरमृतत्वमिच्छन् ॥

T:  Creation as willed by the Lord turns everyone's senses outward towards external manifestations. No one therefore turns his sights inward to see the indwelling Ātmā. Only that rare, courageous, true devotee, seeking THE eternal bliss, turns his sights inward and witnesses the Pratyagātmā (the Ātmā that dwells within as the true Reality). This is the meaning of this statement in the Kaṭha Upaniṣad.

Thus, the true seekers who come for Darshan of the Lord Śrī Varadarāja in the Kāñcī shrine are 
Pratyaṅmukha (प्रत्यङ्मुख) or with their eyes turned inward to see the Supreme Truth. The Vedas hailed as Āptavacana (the term literally means loving, beneficial words) state this wonderful truth. 

This factual link dawns spectacularly on the true devotees as they have the Darshan of the Lord Śrī Varadarāja and they declare it in words and actions!

The west-facing image of the Lord Śrī Varadarāja in the Kāñcī shrine, described literally as Pratyaṅmukha (प्रत्यङ्मुख), has to be seen by the devotees only by when they face the east. But indeed, they are Pratyaṅmukha (प्रत्यङ्मुख) as stated before! This literary figure of speech is called Śleṣa (contrast in meanings of the same word) and is used by the poet cleverly to describe the counter-intuitive realisation and the consequent wonderment. 
( Pratyaṅg = West, also inward. Parā = East, also outward. You turn your physical eyes towards the east to see inward i.e. westward, in other words!) it.

व्याकरणांशाः
मूलम्
प्रत्यङ्मुखं तव गजाचलराज रूपं प्रत्यङ्मुखाश्चिरतरं नयनैर्निपीय ।
आख्यानमाप्तवचसामवितर्कणीयम् आश्चर्यमेतदिति निश्चयमावहन्ते ॥
पदच्चेदः
प्रत्यङ्मुखम्, तव, गज-अचलराज, रूपम्, प्रत्यङ्मुखाः, चिरतरम्, नयनैः, निपीय, आख्यानम्, आप्त-वचसाम्,अवितर्कणीयम् आश्चर्यम्, एतद्, इति, निश्चयम्, आवहन्ते
सन्धयः
प्रत्यङ्मुखम्, रूपम्, चिरतरम्- मोऽनुस्वारः
प्रत्यङ्मुखास् - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, श्चुना श्चुः
नयनैस् - ससजुषो रुः
आकाङ्क्षा-अन्वयः
गज-अचलराज! प्रत्यङ्मुखाः तव प्रत्यङ्मुखम् रूपम् चिरतरम् नयनैः, निपीय , आप्त-वचसाम्अवितर्कणीयम् आश्चर्यम् आख्यानम् एतद् इति निश्चयम् आवहन्ते ।
Oh, Lord of the Elephant Hill, Those devotees inward-looking, upon drinking in with their eyes for long Your divine form facing westward come to the definite conclusion that the well-meaning and astounding statements of the Vedas about the inner Supreme Truth that this is it - i.e Your divine Darshan is the experience of the Supreme Inner Truth/Self.
सुबन्तप्रक्रिया
प्रत्यङ्मुखम्, रूपम्, आख्यानम्, आश्चर्यम् , अवितर्कणीयम्, निश्चयम्- अ, नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः
तव - युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
गज-अचअराज - अ पुं, १.१ सम्बोधन, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
प्रत्यङ्मुखाः - अ पुं, १.३, जस्, प्रथमहयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
चिरतरम्, इति- अव्ययम्
नयनैः - नपुं, ३.३, भिस्, अतो भिस ऐस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आप्त-वचसाम् - स नपुं ६.३,आम्
एतद् - द सर्वनाम नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, झलां जशोऽन्ते
आवहन्ते
तिङन्तप्रक्रिया
आवहन्ते - आङ् + वह्, भ्वादि, आत्मनेपदी, लट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
प्रत्यङ् मुखम् - प्रत्यङ्मुखम् कर्मधारयः
प्रत्यङ् मुखाः - प्रत्यङ्मुखम् कर्मधारयः, प्रत्यङ्मुखम् येषां ते, बहुव्रीहिः
आप्त वचः, कर्मधारयः, तेषाम्
नञ् वितर्कणीयम् - नञ् तत्पुरुषः