Wednesday, November 22, 2023

Shloka 10- Sri Varadarajastava



           Click on the image to open:

सौवर्णसालवलयान्समनुप्रविश्य कोशानिव त्रिदशनायक कोऽपि धन्यः।
आनन्दवल्ल्युदितदिव्यफलानुरूपं रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥
T: Oh, the supreme Lord of all all the gods, Śrī Varadarāja! Golden in appearance, the five progressive enclosed corridors in Kāñcī, golden in appearance, hark to the five Kośas or enclosures surrounding the Jīva as stated in the Ānandavallī of the Upaniśad. Passing through them, and entering Your presence, only a rare fortunate devotee truly beholds Your supremely beautiful form that matches the supreme bliss described as the Ānandamaya Kośa.
Explanation:  Ānandavallī in the Taittirīya Upaniṣad states that there are five Kośas enclosing the embodied human being (Jīva). They are Annamaya, Prāṇamaya, Manomaya, Vijñānamaya and Ānandamaya Kośas (physical, vital, mental, intuitive and blissful). The innermost Kośa is the Ānandamaya Kośa which is the same as Parabrahman, according to some scholars. Others, citing the Upaniśad statement, तस्य पुच्छं प्रतिष्ठा and so on, maintain that Parabrahman is beyond Ānandamaya Kośa. Thus, whether the golden enclosures are counted as four or five is a matter of debate and one can take it according to one's inclination. The intended import in this stanza is this: the unexcelled final state of supreme bliss in the Upaniśadic declaration, also called Parabrahman, is the same as the experience of looking upon Lord Śrī Varadarāja of Kāñcī. 

The comparison between the golden wall-enclosures of the Kāñcī temple and the five Kośas (encompassing the Jīva as stated in the Upaniṣad) is an example of Upamālaṅkāra (उपमालङ्कार).

व्याकरणांशाः
मूलम्
सौवर्णसालवलयान्समनुप्रविश्य कोशानिव त्रिदशनायक कोऽपि धन्यः।
आनन्दवल्ल्युदितदिव्यफलानुरूपं रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥
पदच्चेदः
सौवर्ण-साल-वलयान्, समनुप्रविश्य, कोशान्, इव, त्रिदश-नायक. कः, अपि, धन्यः आनन्द-वल्ली-उदित-
दिव्य-फल-अनुरूपम्, रूपम्, त्वदीयम्, अव-लोकयते, अभिरूपम्
सन्धयः
कस् अपि - ससजुषो रुः, अतो रोरप्लुतादप्लुते, अतो गुणे, एङः पदान्तादति
वल्ली-उदित - इको यणचि
अनुरूपम्, रूपम् - मोऽनुस्वारः
धन्यस् - ससजुषो रुः, खरवसानयोर्विसर्जनीयः
लोकयते+अभिरूपम् - एण्गः पदान्तादति
आकाङ्क्षा-अन्वयः
त्रिदश-नायक! कः, अपि, धन्यः कोशान् इव सौवर्ण-साल-वलयान् समनुप्रविश्य आनन्द-वल्ली-उदित-दिव्य-फल-अनुरूपम् त्वदीयम् अभिरूपम् रूपम् अव-लोकयते।
Oh, supreme lord of all the gods, it is that rare fortunate devotee who will pass through the five golden enclosures of the Kāñcī temple, likened to the five Kośas as stated in the Ānandavallī in the Taittirīya Upaniṣad, and get to experience the ultimate bliss, as the fruit of his progress, while beholding Your celebrated divine form as Śrī Varadarāja.
सुबन्तप्रक्रिया
सौवर्ण-साल-वलयान्, कोशान्- अ पुं, २.३, शस्, प्रथमयोः पूर्वसवर्णः, तस्माच्छसो नः पुंसि
इव, अपि - अव्ययम्
त्रिदश-नायक - अ पुं १.१ सम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
.कः - किम्, सर्वनाम पुं, १.१, सुँ, किमः कः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
धन्यः - अ पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
रूपम्, अभिरूपम्, आनन्द-वल्ली-उदित-दिव्य-फल-अनुरूपम्, त्वदीयम् - - अ, नपुं, २.१ अम्,
अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
अव-लोकयते -लोक्, भ्वादि, आत्मनेपदी, णिच्, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
सम्-अनु-प्र-विश्य - विश्, भ्वादि, ल्यबन्त
सौवर्ण-साल-वलयान् - सौवर्णाः सालाः कर्मधारयः, तेषां वलयाः षष्ठीतत्पुरुषः, तान्
आनन्द-वल्ली-उदित-दिव्य-फल-अनुरूपम् - आनन्दा इति वल्ली आनन्दवल्ली
सम्भावनापूर्वपदकर्मधारयः, तया उदितं - तृतीयातत्पुरुषः, दिव्यं फलं -दिव्यफलं
 विशेषणपूर्वपदम्, फलस्य अनुरूपम् फलानुरूपम्, तम् षष्ठीतत्पुरुषः