Thursday, November 30, 2023

Shloka 18- Sri Varadarajastava





        Click on the image to open:

एकत्र मन्मथमजीजनदिन्दिरायां पूर्वं भवानिति बुधाः किमपूर्वमाहुः ।
अद्यापि तं न जनयस्यरविन्दनाभ कासु प्रसन्नमधुरस्मित कामिनीषु ॥१८॥
T: Oh, Lord Padmanābha, scholars state that long ago You created Manmatha the God of Love in Devi Śrī Lakṣmī. This is nothing to be considered incredible (unprecedented). Indeed, even today, doesn't Your most pleasant and smiling countenance invoke the God of Love Manmatha in women who behold You? 

Explanation: It is not a matter of surprise when scholars learned in Purāṇās state that once upon a time, Lord Viṣṇu's son born to Devi Śrī Lakṣmī was Manmatha, the God of Love. The beauty and attractiveness of  Lord Śrī Varadarāja is fully capable of stirring the passion of Śṛṅgāra Bhāva in any woman who beholds Him. This is the import of this stanza. (Devi Śrī Lakṣmī as His consort experienced the birth of Manmatha the God of Love on her feelings being stirred by Lord Śrī Varadarāja. This happens somewhat similarly even today to any woman who beholds Him!)

The word Manmatha is used here as Śleṣa (pun or double meaning) as it refers to the God of Love as well as Śṛṅgāra Bhāva ( churns one's being through passion). This is clever on the part of the poet!

व्याकरणांशाः
मूलम्
एकत्र मन्मथमजीजनदिन्दिरायां पूर्वं भवानिति बुधाः किमपूर्वमाहुः ।
अद्यापि तं न जनयस्यरविन्दनाभ कासु प्रसन्नमधुरस्मित कामिनीषु ॥१८॥
पदच्चेदः
एकत्र मन्मथम् अजीजनत् इन्दिरायाम् पूर्वम् भवान् इति बुधाः किम् अपूर्वम् आहुः अद्य अपि तम् न जनयसि अरविन्दनाभ कासु प्रसन्न- मधुर- स्मित कामिनीषु
सन्धयः
अजीजनत् - झलां जशोऽते
इन्दिरायाम्, पूर्वम्, तम्- मोऽनुस्वारः
बुधाः- ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः
आहुः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अद्य + अपि, न अन्यद् = अकः सवर्णे दीर्घः
जनयसि+अरविन्दनाभ = इको यणचि
आकाङ्क्षा-अन्वयः
ह्रे अरविन्दनाभ, प्रसन्न- मधुर- स्मित! एकत्र पूर्वम् भवान् मन्मथम् इन्दिरायाम् अजीजनत् इति बुधाः आहुः।अत्र किम् अपूर्वम् !? अद्य अपि कासु कामिनीषु तम् न जनयसि?!
Oh, the Lord with the lotus in Your navel (from which Brahma the Creator was born!)! Oh, the one with the bewitchingly sweet, smiling countenance! On the one hand, scholars state that once upon a time, You fathered the God of Love, Manmatha through Your consort, Devi Śrī Lakṣmī! What is incredible or unprecedented in that? Even now, is there any women in whom your attractiveness does not generate Manmatha (Love)?
सुबन्तप्रक्रिया
एकत्र - अव्ययम्
मन्मथम् -अ पुं, २.१, अम्, अमि पूर्वः
इन्दिरायाम् - आ, स्त्री, ७.१, ङि, ङेराम्नद्याम्नीभ्यः, याडापः, अकः सवर्णे दीर्घः
पूर्वम् - अ नपुं, १.१, सुँ. अतोऽम्, अमि पूर्वः
भवान् - त्, पुं, १.१, सुँ, अत्वन्तस्य चाधातोः, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, संयोगान्तस्य लोपः
इति, किम्, अद्य, अपि, न - अव्ययम्
बुधाः -अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अपूर्वम् - अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तम् - तद्, सर्वनाम द्कारान्त, पुं, २.१, त्यदादीनामः, अतो गुणे, अमि पूर्वः
अरविन्दनाभ, प्रसन्नमधुरस्मित, अ, पुं, १.१, शम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
कासु - किम्, स्त्री, ७.३, सुप्, किमः कः, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः
कामिनीषु - ई, स्त्री, ७.३, सुप्, आदेशप्रत्यययोः
तिङन्तप्रक्रिया
आहुः - ब्रू, अदादिः,परस्मैपदी, लट्, प्रथपुरुष बहुवचनम्
अजीजनत् - जन् णिच् कर्तरि लुङ् प्र एक परस्मैपदी जनीँ दिवादिः
जनयसि - जन्, णिच्, कर्तरि, लट्, मध्यमपुरुषएकवचनम्
समासाः, तद्धिताः, कृदन्ताः
अरविन्दनाभ - अरविन्दं नाभौ यस्य सः, सम्बोधन, व्यधिकरणबहुव्रीहिः
प्रसन्न-मधुर- स्मित - मधुरं, प्रसन्नं, स्मितम्, यस्य सः - बहुव्रीहिः