Sunday, March 30, 2025

Sri Krishna Karnamritam 1.50





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

लग्नं मुहुर्मनसि लम्पटसंप्रदायि
लेखावलेखिनि रसज्ञमनोज्ञवेषम् ।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु
राकेन्दुलालितमुखेन्दु मुकुन्दबाल्यम् ॥ १.५० ॥      
Meaning: Oh, Lord Śrīkṛṣṇa! (Kindly grant me) again in my mind the imprint of Your bewitchingly attractive form that stirs the aesthetic ones by its etched beauty, Your slightly coy smile that has drenched Your lips and left sone drops of nectar as it were, Your lotus-like face illumined by the red full moon, Your tender youth as Mukunda!

व्याकरणांशाः
लग्नं मुहुर्मनसि लम्पटसंप्रदायि
लेखावलेखिनि रसज्ञमनोज्ञवेषम् ।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु
राकेन्दुलालितमुखेन्दु मुकुन्दबाल्यम् ॥ १.५० ॥
लग्नम्, मुहुः+मनसि, लम्पट-संप्रदायि, लेखा+अवलेखिनि, रसज्ञ-मनोज्ञ-वेषम्, लज्जत्+मृदु-स्मित-मधु-स्नपित+अधर+अंशु, राक+इन्दु-लालित-मुखेन्दु, मुकुन्द-बाल्यम्
सन्धयः
लग्नम् = मोऽनुस्वारः
मुहुः+मनसि = ससजुषो रुः
लेखा+अवलेखिनि, स्नपित+अधर+अंशु, राक+इन्दु, अकः सवर्णे दीर्घः
लज्जत्+मृदु = झलां जशोऽन्ते & यरोऽनुनासिकेऽनुनासिको वा
आकाङ्क्षा-अन्वयः
लग्नम् मुहुः+मनसि लम्पट-संप्रदायि लेखा+अवलेखिनि रसज्ञ-मनोज्ञ-वेषम् लज्जत्+मृदु-स्मित-मधु-स्नपित+अधरा+अंशु राक+इन्दु-लालित-मुखेन्दु मुकुन्द-बाल्यम् (मे प्रयच्छ!)
Oh, Lord Śrīkṛṣṇa! (Kindly grant me) again in my mind the imprint of Your bewitchingly attractive form that stirs the aesthetic ones by its etched beauty, Your slightly coy smile that has drenched Your lips and left sone drops of nectar as it were, Your lotus-like face illumined by the red full moon, Your tender youth as Mukunda!
सुबन्तप्रक्रिया
लग्नम् = अ, पुं, २.१, अम्, अमि पूर्वः
मुहुः = अव्ययम्
मनसि = स्, नपुं, ७.१, ङि, वर्णमेलनम्
लम्पट-संप्रदायि = न्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य
लेखा+अवलेखिनि = न्, पुं, २.१, अम्, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य
रसज्ञ-मनोज्ञ-वेषम् = अ, पुं, २.१, अम्, अमि पूर्वः
लज्जत्+मृदु-स्मित-मधु-स्नपित+अधर+अंशु = उ, नपुं,२.१, अम्, अमि पूर्वः
राक+इन्दु-लालित-मुखेन्दु= उ, नपुं,२.१, अम्, अमि पूर्वः
मुकुन्द-बाल्यम् == अ, नपुं,२.१, अम्,अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
समासाः, तद्धिताः, कृदन्ताः
लम्पट-संप्रदायि = लम्पटम् सम् प्रदाति (प्रादि), उपपदसमासः, तत्
लेखा+अवलेखिनि = लेखायां अवलेखनम् यस्य तत्, बहुव्रीहिः
रसज्ञ-मनोज्ञ-वेषम् = रसज्ञस्य मनोज्ञः ६तत्, वेषः यस्य तत्, बहुव्रीहिः
लज्जत्+मृदु-स्मित-मधु-स्नपित+अधर+अंशु = लज्जत् च मृदुना स्मितम् च द्वन्द्वः, मधुना स्नपितम् ३तत्, अधरस्य अंशु (६तत्) यस्य तत्, बहुव्रीहिः
राक+इन्दु-लालित-मुखेन्दु= राकः इन्दुः क.धा, तेन लालितः ३तत्, म्खम् इन्दुरिव उपमानोत्तरपदकर्मधारयः, यस्य तत् उपमानबहुव्रीहिः
मुकुन्द-बाल्यम् == मुकुन्दस्य बाल्यम् यस्य तत् बहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥