Monday, March 17, 2025

Sri Krishna Karnamritam 1.44



॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

अश्रान्तस्मितमरुणारुणाधरोष्ठं
हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।
विभ्रामयद्विपुलविलोचनार्धमुग्धं
वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥ १.४४ ॥ 
Meaning: Oh Lord Śrīkṛṣṇa! When, oh, when, will I indeed behold Your lotus-like face endowed with Your tireless eternal smile, Your rising-sun-like cherubic lips, bringing forth Your captivating flute music doubly dipped in ecstatic joy, Your innocence evident in the corners of Your large, darting eyes?
व्याकरणांशाः
अश्रान्तस्मितमरुणारुणाधरोष्ठं
हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।
विभ्रामयद्विपुलविलोचनार्धमुग्धं
वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥ १.४४ ॥
अ-श्रान्त-स्मितम्, अरुण+अरुण+अधरोष्ठम्, हर्ष+आर्द्र-द्विगुण-मनोज्ञ-वेणु-गीतम्, विभ्रामयत्+विपुल-विलोचन+अर्ध-मुग्धम्, वीक्षिष्ये, तव, वदन+अम्बुजम्, कदा, नु
सन्धयः
अरुण+अरुण+अधरोष्ठम् = अकः सवर्णे दीर्घः
हर्ष+आर्द्र = अकः सवर्णे दीर्घः
विभ्रामयत्+विपुल = झलां जशोऽन्ते
विलोचन+अर्ध = अकः सवर्णे दीर्घः
वदन+अम्बुजम् = अकः सवर्णे दीर्घः
अ-श्रान्त-स्मितम्, अरुण+अरुण+अधरोष्ठम्, विभ्रामयत्+विपुल-विलोचन+अर्ध-मुग्धम्, वदन+अम्बुजम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
तव अ-श्रान्त-स्मितम् अरुण+अरुण+अधरोष्ठम् हर्ष+आर्द्र-द्विगुण-मनोज्ञ-वेणु-गीतम् विभ्रामयत्+विपुल-विलोचन+अर्ध-मुग्धम् वदन+अम्बुजम् कदा नु वीक्षिष्ये!?
Oh Lord Śrīkṛṣṇa! When, oh, when, will I indeed behold Your lotus-like face endowed with Your tireless eternal smile, Your rising-sun-like cherubic lips, bringing forth Your captivating flute music doubly dipped in ecstatic joy, Your innocence evident in the corners of Your large, darting eyes?
सुबन्तप्रक्रिया
अ-श्रान्त-स्मितम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अरुण+अरुण+अधरोष्ठम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
हर्ष+आर्द्र-द्विगुण-मनोज्ञ-वेणु-गीतम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
विभ्रामयत्+विपुल-विलोचन+अर्ध-मुग्धम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तव = युष्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
वदन+अम्बुजम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
कदा = अव्ययम्
नु = अव्ययम्
तिङन्तप्रक्रिया
वीक्षिष्ये
समासाः, तद्धिताः, कृदन्ताः
अ-श्रान्त-स्मितम् = न श्रान्तम् नञ्तत्, अश्रान्तम् स्मितम् यस्य तम् समानाधिकरणबहुव्रीहिः
अरुण+अरुण+अधरोष्ठम्= अतीव अरुणवर्णयुक्तम् अधरोष्ठम् यस्य तम् यस्य तम् समानाधिकरणबहुव्रीहिः
हर्ष+आर्द्र-द्विगुण-मनोज्ञ-वेणु-गीतम्= हर्षेण आर्द्रम् ३तत्, द्विगुणम् मनोज्ञम् क. धा, वेणोः गीतम् ६तत्, यस्य तम् यस्य तम् समानाधिकरणबहुव्रीहिः
विभ्रामयत्+विपुल-विलोचन+अर्ध-मुग्धम्= विपुलम् विलोचनम् क.धा, विभ्रामयत् ... लोचनम् क.धा, तस्य अर्धम् ६तत्, मुग्धम् अर्धम् यस्य तम् यस्य तम् समानाधिकरणबहुव्रीहिः
वदन+अम्बुजम्= वदनम् अम्बुजमिव उपमानोत्तरकर्मधारयः
॥ हरिः ॐ तत् सत् ॥