Saturday, March 15, 2025

Sri Krishna Karnamritam 1.42




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

किमिह शृणुमः कस्य ब्रूमः कथंकृतमाशया
कथयत कथं धन्या मन्यामहे हृदयेशयम् ।
मधुरमधुरस्मेराकारे मनोनयनोत्सवे
कृपणकृपणा तृष्णा कृष्णे चिरं बत लंबते ॥ १.४२ ॥ 
Meaning: Alas! In whom do we disclose our eternal longing for Lord Śrīkṛṣṇa, from whom do we seek advice? Oh! Those blessed ones! Tell us how we can actualise our heart-felt desire and witness with our physical eyes the Lord resting in our hearts, the sweet, sweet form that is the embodiment of the God of Love creating a festival of delight in our mind's eye!

व्याकरणांशाः
किमिह शृणुमः कस्य ब्रूमः कथंकृतमाशया
कथयत कथं धन्या मन्यामहे हृदयेशयम् ।
मधुरमधुरस्मेराकारे मनोनयनोत्सवे
कृपणकृपणा तृष्णा कृष्णे चिरं बत लम्बते ॥ १.४२ ॥
किम्+इह, शृणुमः, कस्य, ब्रूमः, कथम्, कृतम्, आशया, कथयत, कथम्, धन्याः, मन्यामहे, हृदये-शयम्, मधुर-मधुर-स्मेर+आकारे, मनस्+नयन+उत्सवे, कृपण-कृपणा, तृष्णा, कृष्णे, चिरम्, बत, लम्बते
सन्धयः
शृणुमः, ब्रूमः = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च
कथम्, चिरम् = मोऽनुस्वारः
स्मेर+आकारे = अकः सवर्णे दीर्घः
मनस्+नयन = ससजुषो रुः, हशि च, आद्गुणः
नयन+उत्सवे = आद्गुणः
आकाङ्क्षा-अन्वयः
बत कृष्णे कृपण-कृपणा तृष्णा किम्+इह शृणुमः कस्य ब्रूमः चिरम् लम्बते धन्याः कथयतु कथम् कृतम् आशया हृदये-शयम् मधुर-मधुर-स्मेर+आकारे मनस्+नयन+उत्सवे कथम् मन्यामहे
Alas! In whom do we disclose our eternal longing for Lord Śrīkṛṣṇa, from whom do we seek advice?Oh! Those blessed ones!  Tell us how we can actualise our heart-felt desire and witness with our physical eyes the Lord resting in our hearts, the sweet, sweet form that is the embodiment of the God of Love creating a festival of delight in our mind's eye!
सुबन्तप्रक्रिया
किम् = अव्ययम्
इह= अव्ययम्
कस्य = किम्, पुं, ६.१, ङस्, किम्ः कः, टाङसिङसामिनात्स्याः
कथम् = अव्ययम्
कृतम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
आशया = आ, स्त्री, ३.१, टा, आङि चापः, एचोयवायावः
धन्याः = अ, पुं, १.३, सम्बोधनम्, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
हृदये-शयम् = अ, पुं, २.१, अम्, अमि पूर्वः
मधुर-मधुर-स्मेर+आकारे = अ, पुं, ७.१, ङि, आद्गुणः
मनस्+नयन+उत्सवे = अ, पुं, ७.१, ङि, आद्गुणः
कृपण-कृपणा = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
तृष्णा = = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
कृष्णे = अ, पुं, ७.१, ङि, आद्गुणः
चिरम् = अव्ययम्
बत= अव्ययम्
तिङन्तप्रक्रिया
शृणुमः = श्रु श्रवणे, भ्वादिः, परस्मैपदी, लट्, ३.३
ब्रूमः = ब्रूञ् वक्तायां वाचि, परस्मैपदी (उभयपदी), लट्, ३.३
कथयत = कथ, कथ वाक्यप्रबन्धे, चुरादिः, आत्मनेपदी (उभयपदी), लोट्, २.३
मन्यामहे =मनँ ज्ञाने, दिवादिः, आत्मनेपदी, लट्, १.३
लम्बते = लबिँ अवस्रंसने शब्दे च, भ्वादिः, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
हृदये-शयम् = हृदये शेते उपपद, तम्
मधुर-मधुर-स्मेर+आकारे = मधुरंःमधुरः आकारः यस्य सः बहुव्रीहिः, स्मेरस्य इव आकारः यस्य सः, उपमानबहुव्रीहिः
मनस्+नयन+उत्सवे = मनसः नयनं ६तत्, तस्य उत्सवं ६तत्, मनोनयनौत्सवं यस्य तस्मिन् बहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥