Friday, March 7, 2025

Sri Krishna Karnamritam 1.35




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

भावेन मुग्धचपलेन विलोकितेन
मन्मानसे किमपि चापलमुद्वहन्तम् ।  
लोलेन लोचनरसायनमीक्षणेन
लीलाकिशोरमुपगूहितुमुत्सुकाः स्मः ॥ १.३५ ॥ 
Meaning: Oh, Lord Śrīkṛṣṇa! With emotions of innocent desires manifest in Your eyes, our eyes partaking of Your nectarine eyes, stirring in our hearts some inexplicable longing, Your form of a child incarnated for mere sport - how eager are we to embrace You! 


व्याकरणांशाः
भावेन मुग्धचपलेन विलोकितेन
मन्मानसे किमपि चापलमुद्वहन्तम् ।
लोलेन लोचनरसायनमीक्षणेन
लीलाकिशोरमुपगूहितुमुत्सुकाः स्मः ॥ १.३५ ॥
भावेन, मुग्ध-चपलेन, विलोकितेन, मत्+मानसे, किम्+अपि, चापलम्, उद्वहन्तम्, लोलेन, लोचन-रसायनम्, ईक्षणेन, लीला-किशोरम्, उपगूहितुम्, उत्सुकाः, स्मः
सन्धयः
मत्+मानसे= यरोऽनुनासिकेऽनुनासिको वा
उद्+वहन्तम् = झलां जशोऽन्ते
उत्सुकाः+स्मः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
स्मः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
भावेन मुग्ध-चपलेन विलोकितेन लोलेन लोचन-रसायनम् ईक्षणेन मत्+मानसे किम्+अपि चापलम् उद्वहन्तम् लीला-किशोरम् उपगूहितुम् उत्सुकाः स्मः
Oh, Lord Śrīkṛṣṇa! With emotions of innocent desires manifest in Your eyes, our eyes partaking of Your nectarine eyes, stirring in our hearts some inexplicable longing, Your form of a child incarnated for mere sport - how eager are we to embrace You!
सुबन्तप्रक्रिया
भावेन = अ, पुं, ३.१, टा, टाङासिङासामिनात्स्याः, आद्गुणः
मुग्ध-चपलेन= अ, पुं, ३.१, टा, टाङासिङासामिनात्स्याः, आद्गुणः
विलोकितेन = अ, पुं, ३.१, टा, टाङासिङासामिनात्स्याः, आद्गुणः
मत्+मानसे =अ, पुं, ७.१, ङि, वर्णमेलनम्
किम् = म्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, अमि पूर्वः
अपि = अव्ययम्
चापलम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
उद्वहन्तम् = त्, पुं, २.१, अम्, उगिदचां सर्वनामस्थानेऽधातोः, नश्चापदन्तस्य झलि, अनुस्वारस्य ययि परसवर्णः
लोलेन = अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः
लोचन-रसायनम् = अ, पुं, २.१, अम्, अमि पूर्वः
ईक्षणेन = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
लीला-किशोरम् = अ, पुं, २.१, अम्, अमि पूर्वः
उत्सुकाः = अ, पुं, १.३, ज़स्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
स्मः = असँ भुवि, अदादिः.परस्मैपदी, लट्, ३.३
समासाः, तद्धिताः, कृदन्ताः
उपगूहितुम् = उप+गुहूँ संवरणे, भ्वादिः, उभयपदी, वेट्, तुमुन् कृदन्तः
लीला-किशोरम् = लीलायां किशोरः, तम्, ७तत्
चापलम् = चपलस्य कर्म तद्धितः, तम्
उद्वहन्तम् = उद्+वहत् शतृ कृदन्तः, तम्
लोचन-रसायनम् = रसाः ईयन्ते अनेन रसायनः, लोचनस्य रसायनः, तम्

॥ हरिः ॐ तत् सत् ॥