Friday, March 28, 2025

Sri Krishna Karnamritam 1.49





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
वन्दे कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९ ॥ 
Meaning: Oh! When indeed will I worship and look mutually endearingly at the divine form of Lord Śrīkṛṣṇa with His mischievously sporting lotus-like face, looking a bit hesitantly, through His flute's openings producing music and stirring the Gopīs, with His darting eyes, presenting a delightful picture thus, being my darling?

व्याकरणांशाः
लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
वन्दे कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९ ॥
लीला+आनन+अम्बुजम्,अधीरम्, उदीक्षमाणम्, नर्माणि, वेणु-विवरेषु, नि-वेशयन्तम्, डोलाय-मान-नयनम्,
नयन+अभिरामम्, वन्दे, कदा, नु, दयितम्, व्यति-लोकयिष्ये
सन्धयः
लीला+आनन+अम्बुजम्, नयन+अभिरामम् = अकः सवर्णे दीर्घः
उदीक्षमाणम्, नि-वेशयन्तम्, डोलाय-मान-नयनम्, नयन+अभिरामम्, दयितम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
लीला+आनन+अम्बुजम् अधीरम् उदीक्षमाणम् नर्माणि वेणु-विवरेषु नि-वेशयन्तम् डोलाय-मान-नयनम्
नयन+अभिरामम् दयितम् कदा नु वन्दे व्यति-लोकयिष्ये
Oh! When indeed will I worship and look mutually endearingly at the divine form of Lord Śrīkṛṣṇa with His mischievously sporting lotus-like face, looking a bit hesitantly, through His flute's openings producing music and stirring the Gopīs, with His darting eyes, presenting a delightful picture thus, being my darling?
सुबन्तप्रक्रिया
लीला+आनन+अम्बुजम् = अ, पुं, २.१, अम्, अमि पूर्वः
अधीरम् = अ, पुं, २.१, अम्, अमि पूर्वः
उदीक्षमाणम् = अ, पुं, २.१, अम्, अमि पूर्वः
नर्माणि = अ, नपुं, २.३, शस्, जस्ससोः शिः, शिः सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ, अट्कुवाङ्नुम्व्यवायेऽपि
वेणु-विवरेषु = अ, नपुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
नि-वेशयन्तम् = अ, पुं, २.१, अम्, अमि पूर्वः
डोलाय-मान-नयनम् = अ, पुं, २.१, अम्, अमि पूर्वः
नयन+अभिरामम् = अ, पुं, २.१, अम्, अमि पूर्वः
कदा = अव्ययम्
नु = अव्ययम्
दयितम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
वन्दे = वदिँ अभिवादनस्तुत्योः, भ्वादिः, आत्मनेपदी, लट्, ३.१
व्यति-लोकयिष्ये = व्यति+लोकृँ दर्शने, भ्वादिः, आत्मनॅपदी, लृट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
लीला+आनन+अम्बुजम् = लीलायाः भावे ७तत्, आननम् अम्बुजमिव यस्य तम्, उपमानबहुव्रीहिः
डोलाय-मान-नयनम् = डोलायमानए नयने यस्य तम् समानाधिकरणबहुव्रीहिः
नयन+अभिरामम् = नयनम् अभिरामम् (प्रादि) यस्य तम् - समानाधिकरणबहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥