॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
लीलायताभ्यां रसशीतलाभ्यां
नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।
आलोकयेदद्भुतविभ्रमाभ्यां
काले कदा कारुणिकः किशोरः ॥ १.४५ ॥
Meaning: Oh!, When indeed will the merciful, tender, boy Lord Śrīkṛṣṇa look at me with his sidelong eyes full of sport, cool with their love, in part red like the rising sun and in part dark-hued, lotus-like in their beauty, casting a spell on me!!?
व्याकरणांशाः |
लीलायताभ्यां रसशीतलाभ्यां |
नीलारुणाभ्यां नयनाम्बुजाभ्याम् । |
आलोकयेदद्भुतविभ्रमाभ्यां |
काले कदा कारुणिकः किशोरः ॥ १.४५ ॥ |
लीला+आयताभ्याम्, रस-शीतलाभ्याम्, नील+अरुणाभ्याम्, नयन+अम्बुजाभ्याम्, आलोकयेत्+अद्भुत-विभ्रमाभ्याम्, काले, कदा, कारुणिकः, किशोरः |
सन्धयः | | | | | |
लीला+आयताभ्याम् = अकः सवर्णे दीर्घः |
नील+अरुणाभ्याम्= अकः सवर्णे दीर्घः |
नयन+अम्बुजाभ्याम्= अकः सवर्णे दीर्घः |
आलोकयेत्+अद्भुत-विभ्रमाभ्याम् = झलां जशोऽन्ते |
लीला+आयताभ्याम्, रस-शीतलाभ्याम्, नील+अरुणाभ्याम्, आलोकयेत्+अद्भुत-विभ्रमाभ्याम् = मोऽनुस्वारः |
कारुणिकः+ किशोरः = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च |
किशोरः = ससजुषो रुः & खरवसानयोर्विसर्जनीयः |
आकाङ्क्षा-अन्वयः | | | | |
कदा काले कारुणिकः किशोरः लीला+आयताभ्याम् रस-शीतलाभ्याम् नील+अरुणाभ्याम् नयन+अम्बुजाभ्याम् अद्भुत-विभ्रमाभ्याम् (माम्) आलोकयेत्? |
Oh!, When indeed will the merciful, tender, boy Lord Śrīkṛṣṇa look at me with his sidelong eyes full of sport, cool with their love, in part red like the rising sun and in part dark-hued, lotus-like in their beauty, casting a spell on me!!? |
सुबन्तप्रक्रिया | | | | | |
लीला+आयताभ्याम् = आ, नपुं, ३.२, भ्याम्, सुपि च |
रस-शीतलाभ्याम्= आ, नपुं, ३.२, भ्याम्, सुपि च |
नील+अरुणाभ्याम्= आ, नपुं, ३.२, भ्याम्, सुपि च |
नयन+अम्बुजाभ्याम्= आ, नपुं, ३.२, भ्याम्, सुपि च |
अद्भुत-विभ्रमाभ्याम्= आ, नपुं, ३.२, भ्याम्, सुपि च |
काले = अ, पुं, ७.१, ङि, वर्णमेलनम् |
कदा = अव्ययम् |
कारुणिकः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
किशोरः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
तिङन्तप्रक्रिया | | | | |
आलोकयेत् = आङ् + लोकृँ दर्शने, भ्वादिः, परस्मैपदी, णिजन्ते, विधिलिङ् १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
लीला+आयताभ्याम् = लीलया आयते, ताभ्याम् ३तत् |
रस-शीतलाभ्याम्= रसेन शीतले लोचने, ताभ्याम् ३तत् |
नील+अरुणाभ्याम्= नीलञ्च अरुणञ्च नीलारुणं, नीलारुणे लोचने क.धा, ताभ्याम् |
नयन+अम्बुजाभ्याम्= नयनम् अम्बुजमिव, उपमानोत्तरपदकर्मधारयः, ताभ्याम् |
अद्भुत-विभ्रमाभ्याम्= अद्भुतेन विभ्रमम् ३तत्, ताभ्याम् |