व्याकरणांशाः |
बहुलचिकुरभारं बद्धपिञ्छावतंसं | | | | | |
चपलचपलनेत्रं चारुबिम्बाधरोष्ठम् । | | | | | |
मधुरमृदुलहासं मन्दरोदारलीलं | | | | | |
मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ १.४६ ॥ | | | | | |
बहुल-चिकुर-भारम्, बद्ध-पिञ्छ+अवतंसम्, चपल-चपल-नेत्रम्, चारु-बिम्ब+अधरोष्ठम्, मधुअमृदुल-हासम्, मन्दर+उदार-लीलम्, मृगयति, नयनम्, मे, मुग्ध-वेषम्, मुरारेः |
सन्धयः | | | | | |
बहुल-चिकुर-भारम्, बद्ध-पिञ्छ+अवतंसम्, चपल-चपल-नेत्रम्, मधुअमृदुल-हासम्, मन्दर+उदार-लीलम्, नयनम्, मुग्ध-वेषम् = मोऽनुस्वारः |
पिञ्छ+अवतंसम्, चारु-बिम्ब+अधरोष्ठम् = अकः सवर्णे दीर्घः |
मन्दर+उदार-लीलम् = आद्गुणः |
मुरारेः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
आकाङ्क्षा-अन्वयः | | | | |
मे नयनम् मुरारेः बहुल-चिकुर-भारम् बद्ध-पिञ्छ+अवतंसम् चपल-चपल-नेत्रम् चारु-बिम्ब+अधरोष्ठम् मधुर-मृदुल-हासम् मन्दर+उदार-लीलम् मुग्ध-वेषम् मृगयति |
Oh! My eye sagerly seeks Murāri̍'s (Lord Śrīkṛṣṇa's) innocent form with his plentiful head of hair, its crown of peacock feathers, its ever-moving fanciful eyes, with beautiful lips like the Bomba fruit, sweet smile, remembering that the Lord indeed once miraculously lifted and steadied the Mandara mountain itself! |
सुबन्तप्रक्रिया | | | | | |
बहुल-चिकुर-भारम् = अ, पुं, २.१,, अम्, अमि पूर्वः |
बद्ध-पिञ्छ+अवतंसम्= अ, पुं, २.१,, अम्, अमि पूर्वः |
चपल-चपल-नेत्रम्= अ, पुं, २.१,, अम्, अमि पूर्वः |
चारु-बिम्ब+अधरोष्ठम्= अ, पुं, २.१,, अम्, अमि पूर्वः |
मधुअमृदुल-हासम्= अ, पुं, २.१,, अम्, अमि पूर्वः |
मन्दर+उदार-लीलम्= अ, पुं, २.१,, अम्, अमि पूर्वः |
नयनम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
मे = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य |
मुग्ध-वेषम्= अ, पुं, २.१,, अम्, अमि पूर्वः |
मुरारेः = इ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसाअनयोर्विसर्जनीयः |
तिङन्तप्रक्रिया | | | | |
मृगयति = मृग अन्वेषणे, चुरादिः, परस्मैपदी (उभयपदी), लट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
बहुल-चिकुर-भारम् = बहुलं चिकुरम् क.धा, तस्य भारं यस्य तम्, बहुव्रीहिः |
बद्ध-पिञ्छ+अवतंसम्= बद्धः पिञ्छः क.धा, बद्धपिञ्छः अवतंसः यस्य तम्, समानाधिकरणबहुव्रीहिः |
चपल-चपल-नेत्रम्= अति चपलम् चपलचपलम् क.धा. चपलम् नेत्रम् यस्य तम्, समानाधिकरणबहुव्रीहिः |
चारु-बिम्ब+अधरोष्ठम्= चारिबिम्बमिव अधरोष्ठम् यस्य तम्, उपमान बहुव्रीहिः |
मधुरमृदुल-हासम्= मधुरः मृदुलः हासः यस्य तम्, समानाधिकरणबहुव्रीहिः |
मन्दर+उदार-लीलम्= मन्दरम् उदारयति मन्दरोदारः तस्य लीला यस्य तम्, समानाधिकरणबहुव्रीहिः |
मुग्ध-वेषम्= मुग्धः वेषः यस्य तम्, समानाधिकरणबहुव्रीहिः |