Wednesday, March 19, 2025

Sri Krishna Karnamritam 1.46




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

बहुलचिकुरभारं बद्धपिञ्छावतंसं
चपलचपलनेत्रं चारुबिम्बाधरोष्ठम् ।
मधुरमृदुलहासं मन्दरोदारलीलं
मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ १.४६ ॥  
Meaning: Oh! My eye eagerly seeks Murāri̍'s (Lord Śrīkṛṣṇa's) innocent form with his plentiful head of hair, its crown of peacock feathers, its ever-moving fanciful eyes, and beautiful lips like the Bomba fruit, His sweet smile, remembering that the Lord indeed once miraculously lifted and steadied the Mandara mountain itself!

व्याकरणांशाः
बहुलचिकुरभारं बद्धपिञ्छावतंसं
चपलचपलनेत्रं चारुबिम्बाधरोष्ठम् ।
मधुरमृदुलहासं मन्दरोदारलीलं
मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ १.४६ ॥
बहुल-चिकुर-भारम्, बद्ध-पिञ्छ+अवतंसम्, चपल-चपल-नेत्रम्, चारु-बिम्ब+अधरोष्ठम्, मधुअमृदुल-हासम्, मन्दर+उदार-लीलम्, मृगयति, नयनम्, मे, मुग्ध-वेषम्, मुरारेः
सन्धयः
बहुल-चिकुर-भारम्, बद्ध-पिञ्छ+अवतंसम्, चपल-चपल-नेत्रम्, मधुअमृदुल-हासम्, मन्दर+उदार-लीलम्, नयनम्, मुग्ध-वेषम् = मोऽनुस्वारः
पिञ्छ+अवतंसम्, चारु-बिम्ब+अधरोष्ठम् = अकः सवर्णे दीर्घः
मन्दर+उदार-लीलम् = आद्गुणः
मुरारेः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
मे नयनम् मुरारेः बहुल-चिकुर-भारम् बद्ध-पिञ्छ+अवतंसम् चपल-चपल-नेत्रम् चारु-बिम्ब+अधरोष्ठम् मधुर-मृदुल-हासम् मन्दर+उदार-लीलम् मुग्ध-वेषम् मृगयति
Oh! My eye sagerly seeks Murāri̍'s (Lord Śrīkṛṣṇa's) innocent form with his plentiful head of hair, its crown of peacock feathers, its ever-moving fanciful eyes, with beautiful lips like the Bomba fruit, sweet smile, remembering that the Lord indeed once miraculously lifted and steadied the Mandara mountain itself!
सुबन्तप्रक्रिया
बहुल-चिकुर-भारम् = अ, पुं, २.१,, अम्, अमि पूर्वः
बद्ध-पिञ्छ+अवतंसम्= अ, पुं, २.१,, अम्, अमि पूर्वः
चपल-चपल-नेत्रम्= अ, पुं, २.१,, अम्, अमि पूर्वः
चारु-बिम्ब+अधरोष्ठम्= अ, पुं, २.१,, अम्, अमि पूर्वः
मधुअमृदुल-हासम्= अ, पुं, २.१,, अम्, अमि पूर्वः
मन्दर+उदार-लीलम्= अ, पुं, २.१,, अम्, अमि पूर्वः
नयनम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
मे = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य
मुग्ध-वेषम्= अ, पुं, २.१,, अम्, अमि पूर्वः
मुरारेः = इ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसाअनयोर्विसर्जनीयः
तिङन्तप्रक्रिया
मृगयति = मृग अन्वेषणे, चुरादिः, परस्मैपदी (उभयपदी), लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
बहुल-चिकुर-भारम् = बहुलं चिकुरम् क.धा, तस्य भारं यस्य तम्, बहुव्रीहिः
बद्ध-पिञ्छ+अवतंसम्= बद्धः पिञ्छः क.धा, बद्धपिञ्छः अवतंसः यस्य तम्, समानाधिकरणबहुव्रीहिः
चपल-चपल-नेत्रम्= अति चपलम् चपलचपलम् क.धा. चपलम् नेत्रम् यस्य तम्, समानाधिकरणबहुव्रीहिः
चारु-बिम्ब+अधरोष्ठम्= चारिबिम्बमिव अधरोष्ठम् यस्य तम्, उपमान बहुव्रीहिः
मधुरमृदुल-हासम्= मधुरः मृदुलः हासः यस्य तम्, समानाधिकरणबहुव्रीहिः
मन्दर+उदार-लीलम्= मन्दरम् उदारयति मन्दरोदारः तस्य लीला यस्य तम्, समानाधिकरणबहुव्रीहिः
मुग्ध-वेषम्= मुग्धः वेषः यस्य तम्, समानाधिकरणबहुव्रीहिः

॥ हरिः ॐ तत् सत् ॥