Wednesday, April 3, 2024

Sri Mukundamala -29



॥ ॐ नमो भगवते वासुदेवाय ॥

मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि ।
हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥२९॥

Translation: Oh, Madana, the God of Lust, get rid of your presence from my mind which is the abode of the lotus feet of Mukunda! Already, you have been scorched by the fire from Lord Śiva's Third-Eye trying to shoot your arrows of temptation. Do you now forget the ultimate ferocity of the Cakra of Murāri, Nārāyaṇa?
Notes:  All the spiritual practices come to nought in a moment of lust. Classic examples include Viśvāmitra and others who were determined to succeed in their Tapas but fell prey to the simple effect of Madana or the God of Lust. Even Lord Śiva was attacked, but He lost His composure only momentarily before He realised what Madana was up to. He simply opened His Third-Eye and released Agni who burnt Madana down to ashes. Madana continued to exist without form after that. Here the devotee says that Madana should not be foolhardy and tempt the Lord who will release His Cakra to protect His devotee. The Cakra is more powerful than all the fire, Sun, and everything else in the universe. 
व्याकरणांशाः
मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि ।
हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥२९॥
मदन, परि-हर, स्थितिम्, मदीये, मनसि, मुकुन्द-पद-अरविन्द-धाम्नि, हर-नयन-कृशानुना, कृशः,असि, स्मरसि, न, चक्र-पराक्रमम्, मुरारेः
सन्धयः
स्थितिम्, चक्र-पराक्रमम्= मोऽनुस्वारः
पद-अरविन्द= अकः सवर्णे दीर्घः
कृशः+असि= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
मुरारेः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
मदन! मदीये मुकुन्द-पद-अरविन्धाअम्नि मनसि स्थितिम् परि-हर! हर-नयन-कृशानुना कृशः असि, चक्र-पराक्रमम् मुरारेः स्मरसि न?
Oh, Madana, the God of Lust, get rid of your presence from my mind which is the abode of the lotus feet of Mukunda! Already, you have been scorched by the fire from Lord Śiva's Third-Eye trying to shoot your arrows of temptation. Do you forget the ultimate ferocity of the Cakra of Murāri, Nārāyaṇa?
सुबन्तप्रक्रिया
मदन = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
स्थितिम् = इ. स्त्री, २.१, अम्, अमि पूर्वः
मदीये= अ, नपुं, ७.१, ङि, आद्गुणः
मनसि = स्, नपुं, ७.१, ङि, वर्णमेलनम्
मुकुन्द-पद-अरविन्धाअम्नि= न्, नपुं, ७.१, अल्लोपो नः, वर्णमेलनम्
हर-नयन-कृशानुना= उ, पुं, ३.१, टा, आङ्गो नाऽस्त्रियाम्
कृशः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
न = अव्ययम्
चक्र-पराक्रमम् = अ, पुं, २.१, अम्, अमि उर्वः
मुरारेः= इ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवशानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
परि-हर = परि+हृ हृञ् हरणे, भ्वादिः, परस्मैपदी (उभय), लोट्, मध्यमपुरुषः, एकवचनम्
असि = अस् असँ भुवि , अदादिः, परस्मैपदी, लट्, मध्यमपुरुषः, एकवचनम्
स्मरसि = स्मृ आध्याने, भ्वादिः, परस्मैपदी, लट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
मदीये= मम इदम् ६तत्, तस्मिन्
मुकुन्द-पद-अरविन्द-धाम्नि= मुकुन्दस्य पदम् ६तत्, पदम् अरविन्दमिव, उपमानकर्मधारयः, अरविन्दम् धाम यस्य तत्, तस्मिन् , समानाधिकरणबहुव्रीहिः
हर-नयन-कृशानुना= हरस्य नयनम्, ६तत्, तस्य कृशानुः, ६तत्, तेन
चक्र-पराक्रमम्= चक्रस्य पराक्रमः ६तत्, तम्
मुकुन्द= मुकुं मोक्षं ददाति, उपपद
मुरारेः= मुरस्य अरिः, ६तत्, तस्य
***
॥ ॐ नमो भगवते वासुदेवाय ॥