Saturday, April 20, 2024

Sri Lakshmi-Nrisimha-Karavalamba-Stotram - 3

 



॥ ॐ नमो भगवते वासुदेवाय ॥

संसारघोरगहने चरतो मुरारे
मारोग्रभीकरमृगप्रचुरार्दितस्य।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥३॥

Translation: Oh slayer of the demon Mura, oh beloved Lord Lakṣmī-Narasimha! Lost as I am in the dense wild forest of worldiness,chased by the fierce, enraged lion of Lust, scorched by the raging summer of Jealousy, desperate in every way, be so kind as to give me Your helping hand and raise me from this misery!

Notes: There are two ways to read this stanza. For a realised soul like Ādi Śankara Bhagavatpāda, who was a world preceptor, these words can only be a sentiment he expresses on behalf of a common man like me. The other interpretation is based on the Vidyāraṇya story that the sage's body was being burnt and he pleaded with the Lord to save him. In either case, the key elements are the state of worldliness, the torment of lust and the desperate condition of the man who is beset by jealousy. 

व्याकरणांशाः
संसारघोरगहने चरतो मुरारे मारोग्रभीकरमृगप्रचुरार्दितस्य।
आर्तस्य मत्सरनिदाघसुदुःखितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥३॥
संसार-घोर-गहने, चरतः, मुरारे, मार-उग्र-भीकर-मृग-प्रचुर-आर्दितस्य,आर्तस्य, मत्सर-निदाघ-सु-दुःखितस्य, लक्ष्मी-नृसिंह, मम, देहि, कर-अवलम्बम्
सन्धयः
चरतः+मुरारे= ससजुषो रुः, हशि च, आद्गुणः
मार+उग्र= आद्गुणः
प्रचुर+आर्दितस्य, कर-अवलम्बम् = अकः सवर्ने दीर्घः
आकाङ्क्षा-अन्वयः
मुरारे! लक्ष्मी-नृसिंह! संसार-घोर-गहने चरतः मार-उग्र-भीकर-मृग-प्रचुर-आर्दितस्यआर्तस्य मत्सर-निदाघ-सु-दुःखितस्य मम देहि कर-अवलम्बम्
Oh slayer of the demon Mura, oh beloved Lord Lakṣmī-Narasimha! Lost as I am in the dense wild forest of worldiness,chased by the fierce, enraged lion of Lust, tormented by the raging summer of Jealousy, desperate in every way, be so kind as to give me Your helping hand and raise me from this misery!
सुबन्तप्रक्रिया
संसार-घोर-गहने = अ, नपुं, ७.१, ङि, आद्गुणः
चरतः = त्, पुं, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मुरारे = इ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
मार-उग्र-भीकर-मृग-प्रचुर-आर्दितस्य, आर्तस्य, मत्सर-निदाघ-सु-दुःखितस्य= अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
लक्ष्मी-नृसिंह = = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
मम = युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
कर-अवलम्बम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
देहि = दाण् दाने,भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
संसार-घोर-गहने= संसारं एव गहनम् अवधारणापूर्वपदकर्मधारयः, घोरम् गहनम्, कर्मधारयः, तस्मिन्
मुरारे= मुरस्य अरिः, ६तत्, हे
मार-उग्र-भीकर-मृग-प्रचुर-आर्दितस्य= मृगाणां प्रचुरः, ६तत्, उग्रः भीकरः प्रचुरः कर्मधारयः, मारः एव प्रचुरः अवधारणापूर्वपदकर्मधारयः, तेन आर्दितः, तस्य ३तत्,
आर्तस्य= आ + ऋ (गतौ)'क्तः' (३-२-१०२). कृदन्तः, तस्य
मत्सर-निदाघ-सु-दुःखितस्य= निदाघेन सुष्टु दुःखितः, ३तत्, तस्य, मत्सरः निदाघः कर्मधारयः
लक्ष्मी-नृसिंह = लक्ष्मीयुतो नृसिंहः केवलसमासः, हे
कर-अवलम्बम् = करस्य अवलम्बः, ६तत्, तम्

॥ ॐ नमो भगवते वासुदेवाय ॥