Friday, April 19, 2024

Sri Lakshmi-Nrisimha-Karavalamba-Stotram - 2

 



॥ ॐ नमो भगवते वासुदेवाय ॥


ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि-
सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुचसरोरुहराजहंस
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥२॥
Translation: The deities, Brahma, Indra, Śiva, Vayu, and Surya, are all genuflecting and their splendid crowns are touching and illuminating Your lotus feet with a spotless radiance, oh Lord! You are sporting in appearance on the ample bosom of Devī Lakṣmī like the Royal Swan sports in the heavenly lake; Oh beloved Lord Lakṣmī-Narasiṃha! Be so kind as to give me Your supporting hand and raise me!

Notes: It is important to know a little bit about the Avatāra Nṛsiṃha. It lasted but just a couple of hours at most. It was the most magnificent and breathtaking appearance of Mahā Viṣṇu. It was expressly to save the greatest of devotees, the five-year-old Prahlāda, who was the target of many atrocities of his own father, the Asura Hiraṇyakaśipu, who was the arch-enemy of Bhagavān Mahā Viṣṇu or Nārāyaṇa. The appearance is the subject of great Purāṇic scriptures. There are many many stotras.  The descriptions are hair-raising. At the end of the destruction of Hiraṇyakaśipu, all the deities listed in this śloka and many other beings came and worshipped the Lord. Nobody dared to go near Him and calm Him down. Even Devī Lakṣmī was afraid to go near her Lord. It was left to Prahlāda to pray and pacify the Lord. His famous prayer in the Śrīmad Bhāgavatam is the subject of study for all those who want to pursue the Bhakti Mārga, especially the path of absolute surrender. In this blog, you can find detailed writings on that subject including translations of the prayer of Prahlāda.
व्याकरणांशाः
ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटिसङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुचसरोरुहराजहंस लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥२॥
ब्रह्म-इन्द्र-रुद्र-मरुत्-अर्क-किरीट-कोटि-सङ्घट्टित-अङ्घ्रि-कमल-अमअकान्ति-कान्त, लक्ष्मी-लसत्-कुच-सरोरुह-राज-हंस, लक्ष्मी-नृसिंह, मम, देहि, कर-अवलम्बम्
सन्धयः
ब्रह्म+इन्द्र= आद्गुणः
मरुत्+अर्क=झलां जश् झशि
सङ्घट्टित+अङ्घ्रि, कमल+अमल, कर-अवलम्बम्= अकः सवर्णे दीर्घः
सम्+घट्टित=मोऽनुस्वारः, अनुस्वारस्य ययि परसवर्णः, वा पदान्ते
सरस्+रुह= ससजुषो रुः, हशि च, आद्गुणः
आकाङ्क्षा-अन्वयः
ब्रह्म-इन्द्र-रुद्र-मरुत्-अर्क-किरीट-कोटि-सङ्घट्टित-अङ्घ्रि-कमल-अमलकान्ति-कान्त लक्ष्मी-लसत्-कुच-सरोरुह-राज-हंस लक्ष्मी-नृसिंह मम देहि कर-अवलम्बम्
The deities, Brahma, Indra, Śiva, Vayu, and Surya, are all genuflecting and their splendid crowns are touching and illuminating Your lotus feet with a spotless radiance, oh Lord! You are sporting in appearance on the ample bosom of Devī Lakṣmī like the Royal Swan sports in the heavenly lake; Oh beloved Lord Lakṣmī-Narasiha! Be so kind as to give me Your supporting hand and raise me!
सुबन्तप्रक्रिया
ब्रह्म-इन्द्र-रुद्र-मरुत्-अर्क-किरीट-कोटि-सङ्घट्टित-अङ्घ्रि-कमल-अमलकान्ति-कान्त = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
लक्ष्मी-लसत्-कुच-सरोरुह-राज-हंस = = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
लक्ष्मी-नृसिंह = = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
मम = युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
कर-अवलम्बम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
देहि = दाण् दाने,भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
ब्रह्म-इन्द्र-रुद्र-मरुत्-अर्क-किरीट-कोटि-सङ्घट्टित-अङ्घ्रि-कमल-अमलकान्ति-कान्त= अमला कान्तिः, कर्मधारयः। कान्त्या युतः, कान्तः।कान्तः अङ्घ्रिः, कर्मधारयः। ब्रह्मश्च इन्द्रश्च रुद्रश्च मरुत् च अर्कश्च= ..अर्काः। तयोः किरीटाः, ६तत्, कोटि किरीटाः, कर्मधारयः। तैः सङ्घट्टितः ३तत्, अङ्घ्रिः कर्मधारयः।
लक्ष्मी-लसत्-कुच-सरोरुह-राज-हंस= लक्ष्म्याः लसत् कुचः (कर्मधारयः), ६तत्, कुचः सरोरुहमिव उपमानोत्तरपदकर्मधारयः, सरोरुहस्य राजा हंसः (कर्मधारयः) ६तत्।
लक्ष्मी-नृसिंह = लक्ष्मीयुतो नृसिंहः केवलसमासः, हे
कर-अवलम्बम् = करस्य अवलम्बः, ६तत्, तम्

***

Chandas, or the metrical structure of this composition, is Vasantatilakā. Here is the write-up with an example, from the Śrīmad Bhāgavatam:

वसन्ततिलका

उक्ता वसन्ततिलका तभजा जगौ गः। 

त = (गु गु ल) भ = (गु ल ल) ज = (ल गु ल) ज = (ल गु ल) गु गु = १४ अक्षराणि

योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरुषाय तुभ्यम्॥

Now the analysis of this stanza. The template is from the IITK website.