Wednesday, April 10, 2024

Sri Mukundamala - 36, 37 continued

Melukote Śrī Celuvanārāyaṇa
॥ ॐ नमो भगवते वासुदेवाय ॥

श्रीनाथ नारयण वासुदेव श्रीकृष्ण भक्तवप्रिय चक्रपाणे 
श्रीपद्मनाभ अच्युतकैटभारे श्रीराम पद्माक्श हरे मुरारे ॥३६॥
अनन्त वैकुण्ठ मुकुन्द कृष्न गोविन्द दामोदर माधवेति 
वकुत्ं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ॥३७॥
Translation: "Oh, Lord of Devī Śrī, Nārāyaṇa, Vāsudeva, Śrī Kṛṣna, the One deeply in love with His devotees, the One holding the Cakra that wards off all evil, the One with the lotus in His navel out of which arose the Creator Brahma himself, the Infallible Lord, the Destroyer of the demon Kaiṭabha, Lord Śrī Rāma, the Lotus-eyed One, Hari, Murāri,  Ananta, Vaikunṭha, Mukunda, Kṛṣṇa, Govinda, Dāmodara, and Mādhava!!!" - thus every man is fully capable of chanting the Lord̍s blissful, auspicious names; but yet, no one does it! Alas! How woeful is the condition of us people!

Notes: The predominant sentiment that flows through a true devotee is one of compassion, or Karuṇa. Buddha and Kṛṣna epitomise this sentiment because it is man's highest expression of divinity. The devotee naturally feels that the people who are too engrossed in this world to remember the Lord's name constantly are passing up the greatest opportunity afforded to a thinking and seeking being called man.

व्याकरणांशाः
श्रीनाथ नारयण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे
श्रीपद्मनाभ अच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥३६॥
अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति
वक्तुं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ॥३७॥
श्रीनाथ, नारयण, वासुदेव, श्रीकृष्ण, भक्तप्रिय, चक्रपाणे, श्रीपद्मनाभ, अच्युत, कैटभारे, श्रीराम, पद्माक्ष, हरे, मुरारे, अनन्त, वैकुण्ठ, मुकुन्द, कृष्ण, गोविन्द, दामोदर, माधव, इति, वक्तुम्, समर्थः, अपि, न, वक्ति, कश्चित्, अहो, जनानाम्, व्यसन-अभि-मुख्यम्
सन्धयः
माधव+इति= आद्गुणः
वक्तुम्, जनानाम्= मोऽनुस्वारः
समर्थः+अपि= स्तोसजुषो रुः, रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
व्यसन+अभि-मुख्यम्= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
श्रीनाथ नारयण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे श्रीपद्मनाभ अच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधव इति वक्तुम् समर्थः अपि न वक्ति कश्चित्! अहो जनानाम् व्यसन-अभि-मुख्यम्
"Oh, Lord of Devī Śrī, Nārāyaṇa, Vāsudeva, Śrī Kṛṣna, the One deeply in love with His devotees, the One holding the Cakra that wards off all evil, the One with the lotus in His navel out of which arose the Creator Brahma himself, the Infallible Lord, the Destroyer of the demon Kaiṭabha, Lord Śrī Rāma, the Lotus-eyed One, Hari, Murāri, Ananta, Vaikunṭha, Mukunda, Kṛṣṇa, Govinda, Dāmodara, and Mādhava!!!" - thus every man is fully capable of chanting the Lord̍s blissful, auspicious names; but yet, no one does it! Alas! How woeful is the predilection of us people!
Notes: The devotee empathises with the people lost in worldly pursuits and with no inclination at all to take the Lord's name. He remarks that this is indeed the most grievous aspect of their life, not their material sufferings or lost opportunities in this world.

सुबन्तप्रक्रिया
श्रीनाथ, नारयण, वासुदेव, श्रीकृष्ण, भक्तप्रिय, चक्रपाणे, श्रीपद्मनाभ, अच्युत, श्रीराम, पद्माक्ष, अनन्त, वैकुण्ठ, मुकुन्द, कृष्ण, गोविन्द, दामोदर, माधव= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
कैटभारे, हरे, मुरारे = इ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः
इति, अपि, न, अहो = अव्ययम्
वक्तुम् = वच्, तुमुन् कृदन्तः अव्ययम्
समर्थः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कश्चित् = कः + चित्, किम् सर्वनाम, १.१, सुँ, किमः कः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
जनानाम् = अ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
व्यसन-अभि-मुख्यम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
वक्ति = वचँ परिभाषणे, अदादिः, परस्मैपदी, लट्, प्रथमपुरुषः एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
श्रीनाथ= श्रियः नाथः, हे ६तत्
श्रीकृष्ण,श्रीपद्मनाभ, श्रीराम= श्रीमान् कृष्ण/पद्मनाभ/राम = कर्मधारयः
नारयण= नराणां समूहो नारं तत्रायनं स्थानं यस्य नारायणः रेफात् परनकारस्य णत्वविधानात् सर्व्वप्राणिबुद्धिगुहानिवासाच्छुद्धचैतन्यमित्यर्थः । हे
वासुदेव= वसुदेवस्यापत्यमिति। वस् + बाहुलकात् उण् वासुः । वासुश्चासौ देवश्चेति कर्म्मधारयः । हे
भक्तप्रिय= भक्ताः प्रियाः यस्य सः, बहुव्रीहिः, हे
अच्युत= च्युतिः नास्ति यस्य, अच्युतः, हे
कैटभारे= कैटभस्य अरिः, हे, ६तत्
श्रीनाथ, नारयण, वासुदेव, श्रीकृष्ण, भक्तप्रिय, चक्रपाणे, श्रीपद्मनाभ, अच्युत, कैटभारे, श्रीराम, पद्माक्ष, हरे, मुरारे, अनन्त, वैकुण्ठ, मुकुन्द, कृष्ण, गोविन्द, दामोदर, माधव, इति, वक्तुम्, समर्थः, अपि, न, वक्ति, कश्चित्, अहो, जनानाम्, व्यसन-अभि-मुख्यम्
मुरारे= मुरस्य अरिः, हे, ६तत्
अनन्त= न अन्तम् यस्य सः, हे
वैकुण्ठ= विगता कुण्ठा यस्य सः, स्वार्थे अण्, हे
मुकुन्द= मुकं ददाति इति मुकुन्दः, हे, ६तत्
कृष्ण= कर्षतीति कृष्णः, हे
गोविन्द= गाः उपनिषद्वाचः विन्दति, गां भुवं धेनुं स्वर्गं वेदं वा विन्दति । हे
दामोदर= दाम उदरे यस्य बहुव्रीहिः, हे
माधव= मायाः लक्ष्म्याः धवः । हे, ६तत्
व्यसन-अभि-मुख्यम्= व्यसनम् अभिमुख्यम् (प्रादि), कर्मधारयः

***
॥ ॐ नमो भगवते वासुदेवाय ॥
Post: Edit