Tuesday, April 23, 2024

Sri Lakshmi-Nrisimha-Karavalamba-Stotram - 6

 


॥ ॐ नमो भगवते वासुदेवाय ॥

संसारजालपतितस्य जगन्निवास
सर्वेन्द्रियार्थबडिताग्रझषोपमस्य ।
प्रोत्कम्पितप्रचुरतालुकमस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥६॥

Translation: Oh beloved Lord Lakṣmī-Narasimha! Oh Indweller of the Cosmos, to me, falling into the fishing net of Saṃsāra, hurting like a fish who has swallowed the fishing hooks of worldly sense attractions, my jaw and mouth bleeding and shaking in deathly pain, be so kind and save me by Your helping hand! 

Notes: One must be a highly insensitive fish eater to be immune to the pain and suffering man puts fish to, to catch and eat them. The process of catching a fish is well known and we have many idioms in English, fishing for compliments, many fish in the sea, big fish eating small fish, and so on. Here the poet paints the picture of the worldly man trapped in extreme suffering caused by his yielding to weaknesses. 


व्याकरणांशाः
संसारजालपतितस्य जगन्निवास सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य ।
प्रोत्कम्पितप्रचुरतालुकमस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥६॥
संसार-जाल-पतितस्य, जगत्-निवास, सर्व-इन्द्रिय-अर्थ-बडिश-अग्र-झष-उपमस्य, प्रोत्कम्पित-प्रचुर-तालुक-मस्तकस्य, लक्ष्मी-नृसिंह, मम, देहि, कर-अवलम्बम्
सन्धयः
जगत्-निवास= यओऽनुनासिकेऽनुनासिको वा
सर्व+इन्द्रिय, झष+उपमस्य, प्र+उत्कम्पित= आद्गुणः
इन्द्रिय+अर्थ,बडिश+अग्र, कर+अवलम्बम्= अकः सवर्ने दीर्घः
आकाङ्क्षा-अन्वयः
लक्ष्मी-नृसिंह! जगत्-निवास! संसार-जाल-पतितस्य सर्व-इन्द्रिय-अर्थ-बडित-अग्र-झष-उपमस्य प्रोत्कम्पित-प्रचुर-तालुक-मस्तकस्य मम कर-अवलम्बम् देहि!
Oh beloved Lord Lakṣmī-Narasimha! Oh Indweller of the Cosmos, to me, fallen into the fishing net of Saṃsāra, hurting like a fish who has swallowed the fishing hooks of worldy sense attractions, my jaw and mouth bleeding and shaking in deathly pain, be so kind and save me by Your helping hand!
सुबन्तप्रक्रिया
संसार-जाल-पतितस्य, सर्व-इन्द्रिय-अर्थ-बडित-अग्र-झष-उपमस्य, प्रोत्कम्पित-प्रचुर-तालुक-मस्तकस्य= अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
जगत्-निवास, लक्ष्मी-नृसिंह = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
मम = युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
कर-अवलम्बम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
देहि = दाण् दाने,भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
संसार-जाल-पतितस्य= संसार इति जालः, कर्मधारयः, तं पतितः (कर्तरि क्त), द्वितीयातत्पुरुषः, तस्य
जगत्-निवास= जगत् निवासः यस्य सः, हे, समानाधिकरणबहुव्रीहिः
सर्व-इन्द्रिय-अर्थ-बडिश-अग्र-झष-उपमस्य= इन्द्रियस्य अर्थः ६तत्, सर्वे अर्थाः, कर्मधारयः, अर्थाः एव बडिशाः, अवधारणापूर्वपदकर्मधारयः, बडिशस्य अग्रः ६तत्, तेन पीडितः झषः, ३तत्, तस्य उपआ यस्य सः, बहुव्रीहिः, तस्य
प्रोत्कम्पित-प्रचुर-तालुक-मस्तकस्य= प्रोक्तम्पिते, प्रचुरे तालुकमस्तके यस्य सः, बहुव्रीहिः, तस्य
लक्ष्मी-नृसिंह = लक्ष्मीयुतो नृसिंहः केवलसमासः, हे
कर-अवलम्बम् = करस्य अवलम्बः, ६तत्, तम्

***
॥ ॐ नमो भगवते वासुदेवाय ॥