॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
करकमलदलदलितललिततरवंशी-
कलनिनदगलदमृतघनसरसि देवे ।
सहजरसभरभरितदरहसितविथी-
सततवहदधरमणिमधुरिमणि लीये ॥ १.५२ ॥
Meaning: Oh, in that Lord Śrīkṛṣṇa, whose face is like a deep lake filled with the nectar emanating from the sweet melodies of His flute beautifully being played by His fingers that look like lotus petals, whose inborn aesthetic ecstasy is filling His gentle smile adorning his gem-like lips that let cascade such joy of beauty, I dissolve myself!
व्याकरणांशाः |
| | | | | |
कलनिनदगलदमृतघनसरसि देवे । | | | | | |
| | | | | |
सततवहदधरमणिमधुरिमणि लीये ॥ १.५२ ॥ | | | | | |
कर-कमल-दल-दलित-ललित-तर-वंशी-कल-निनद-गलत्+अमृत-घन-सरसि, देवे, सहज-रस-भर-भरित-दर-हसित-विथी-सतत-वहत्+अधर-मणि-मधुरिमणि, लीये |
सन्धयः | | | | | |
गलत्+अमृत, वहत्+अधर = झलां जशोऽन्ते |
आकाङ्क्षा-अन्वयः | | | | |
कर-कमल-दल-दलित-ललित-तर-वंशी-कल-निनद-गलत्+अमृत-घन-सरसि सहज-रस-भर-भरित-दर-हसित-विथी-सतत-वहत्+अधर-मणि-मधुरिमणि देवे लीये |
Oh, in that Lord Śrīkṛṣṇa, whose face is like a deep lake filled with the nectar emanating from the sweet melodies of His flute beautifully being played by His fingers that look like lotus petals, whose inborn aesthetic ecstasy is filling His gentle smile adorning his gem-like lips that let cascade such joy of beauty, I dissolve myself! |
सुबन्तप्रक्रिया | | | | | |
कर-कमल-दल-दलित-ललित-तर-वंशी-कल-निनद-गलत्+अमृत-घन-सरसि = स्, पुं, ७.१, ङि, वर्णमेलनम् |
देवे = अ, पुं, ७.१, ङि, आद्गुणः |
सहज-रस-भर-भरित-दर-हसित-विथी-सतत-वहत्+अधर-मणि-मधुरिमणि = न्, पुं, ७.१, ङि, वर्णमेलनम्, अट्कुप्वाङ्नुम्व्यवायेऽपि |
तिङन्तप्रक्रिया | | | | |
लीये = लीङ् श्लेषणे, दिवादिः, आत्मनेपदी, लट्, ३.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
कर-कमल-दल-दलित-ललित-तर-वंशी-कल-निनद-गलत्+अमृत-घन-सरसि = करः कमलमिवउपमानोत्तरपदकर्मधारयः, तस्य दलम् ६तत्, तेन दलिता ३तत्, दलिततरा (तरप्) वंशी क.धा, तस्याः कलनिनदम् ६तत्, तेन गलितम् अमृतम् ३तत् कधा. तस्य घन सरः यस्य तस्मिन् -समानाधिकरणबहुव्रीहिः |
सहज-रस-भर-भरित-दर-हसित-विथी-सतत-वहत्+अधर-मणि-मधुरिमणि = सहजः रसः, तेन भरभरितः ३तत्, दरहसितम् तस्य वीथी अधरमणिः क.धा, हसितम् सततं वहति, उपपद, मधुरिमा मणिः यस्य तस्मिन् -समानाधिकरणबहुव्रीहिः |